ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [676]    Tikkhapaññatāya    saṃvattantīti   katamā   tikkhapaññā  .
Khippaṃ     kilese     bhindatīti     tikkhapaññā    uppannaṃ    kāmavitakkaṃ
nādhivāseti     pajahati     vinodeti    byantīkaroti    anabhāvaṅgametīti
tikkhapaññā   uppannaṃ   byāpādavitakkaṃ   nādhivāseti   pajahati   vinodeti
@Footnote: 1 Ma. Yu. jarāmaraṇanirodhe.
Byantīkaroti    anabhāvaṅgametīti    tikkhapaññā    uppannaṃ    vihiṃsāvitakkaṃ
nādhivāseti  .pe.  uppannuppanne  pāpake  akusale  dhamme nādhivāseti
pajahati   vinodeti   byantīkaroti   anabhāvaṅgametīti   tikkhapaññā  uppannaṃ
rāgaṃ   nādhivāseti   pajahati   vinodeti   byantīkaroti   anabhāvaṅgametīti
tikkhapaññā    uppannaṃ    dosaṃ    .pe.    uppannaṃ    mohaṃ   uppannaṃ
kodhaṃ   upanāhaṃ   makkhaṃ   paḷāsaṃ   issaṃ  macchariyaṃ  māyaṃ  sāṭheyyaṃ  thambhaṃ
sārambhaṃ   mānaṃ  atimānaṃ  madaṃ  pamādaṃ  sabbe  kilese  sabbe  duccarite
sabbe   abhisaṅkhāre   .pe.  sabbe  bhavagāmikamme  nādhivāseti  pajahati
vinodeti     byantīkaroti     anabhāvaṅgametīti    tikkhapaññā    ekamhi
āsane   cattāro   ca  ariyamaggā  cattāri  ca  sāmaññaphalāni  catasso
ca   paṭisambhidāyo   cha   abhiññāyo  adhigatā  honti  sacchikatā  phassitā
paññāyāti      tikkhapaññā      tikkhapaññatāya      saṃvattantīti     ayaṃ
tikkhapaññā.



             The Pali Tipitaka in Roman Character Volume 31 page 584-585. https://84000.org/tipitaka/read/roman_item.php?book=31&item=676&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=676&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=676&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=676&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=676              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]