ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [7]   Cakkhāyatanaṃ   abhiññeyyaṃ   rūpāyatanaṃ  abhiññeyyaṃ  sotāyatanaṃ
abhiññeyyaṃ     saddāyatanaṃ     abhiññeyyaṃ     ghānāyatanaṃ     abhiññeyyaṃ
gandhāyatanaṃ      abhiññeyyaṃ     jivhāyatanaṃ     abhiññeyyaṃ     rasāyatanaṃ
abhiññeyyaṃ     kāyāyatanaṃ    abhiññeyyaṃ    phoṭṭhabbāyatanaṃ    abhiññeyyaṃ
manāyatanaṃ abhiññeyyaṃ dhammāyatanaṃ abhiññeyyaṃ.
     {7.1}  Cakkhudhātu  abhiññeyyā  rūpadhātu  abhiññeyyā cakkhuviññāṇa-
dhātu   abhiññeyyā   sotadhātu   abhiññeyyā   saddadhātu   abhiññeyyā
sotaviññāṇadhātu    abhiññeyyā    ghānadhātu    abhiññeyyā    gandhadhātu
abhiññeyyā       ghānaviññāṇadhātu       abhiññeyyā       jivhādhātu
@Footnote: 1 Ma. aṭṭhimiñjā abhiññeyyā. 2 Yu. assu abhiññeyyo.
Abhiññeyyā        rasadhātu       abhiññeyyā       jivhāviññāṇadhātu
abhiññeyyā    kāyadhātu    abhiññeyyā    phoṭṭhabbadhātu    abhiññeyyā
kāyaviññāṇadhātu    abhiññeyyā    manodhātu    abhiññeyyā    dhammadhātu
abhiññeyyā manoviññāṇadhātu abhiññeyyā.
     {7.2}  Cakkhundriyaṃ  abhiññeyyaṃ  sotindriyaṃ  abhiññeyyaṃ  ghānindriyaṃ
abhiññeyyaṃ  jivhindriyaṃ  abhiññeyyaṃ  kāyindriyaṃ abhiññeyyaṃ manindriyaṃ
abhiññeyyaṃ     jīvitindriyaṃ     abhiññeyyaṃ    itthindriyaṃ    abhiññeyyaṃ
purisindriyaṃ     abhiññeyyaṃ    sukhindriyaṃ    abhiññeyyaṃ    dukkhindriyaṃ
abhiññeyyaṃ       somanassindriyaṃ       abhiññeyyaṃ       domanassindriyaṃ
abhiññeyyaṃ     upekkhindriyaṃ    abhiññeyyaṃ    saddhindriyaṃ    abhiññeyyaṃ
viriyindriyaṃ    1-    abhiññeyyaṃ   satindriyaṃ   abhiññeyyaṃ   samādhindriyaṃ
abhiññeyyaṃ      paññindriyaṃ      abhiññeyyaṃ     anaññātaññassāmītindriyaṃ
abhiññeyyaṃ        aññindriyaṃ        abhiññeyyaṃ       aññātāvindriyaṃ
abhiññeyyaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 9-10. https://84000.org/tipitaka/read/roman_item.php?book=31&item=7&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=7&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=7&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=7&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=7              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]