ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [722]    Nekkhammaṃ    ijjhatīti    iddhi   kāmacchandaṃ   paṭiharatīti
pāṭihāriyaṃ    ye    tena    nekkhammena   samannāgatā   sabbe   te
visuddhicittā   anāvilasaṅkappāti    ādesanāpāṭihāriyaṃ   taṃ   kho   pana
nekkhammaṃ   evaṃ   āsevitabbaṃ   evaṃ   bhāvetabbaṃ   evaṃ  bahulīkātabbaṃ
evaṃ      tadanudhammatāsati      upaṭṭhāpetabbāti     anusāsanīpāṭihāriyaṃ
abyāpādo   ijjhatīti   iddhi   byāpādaṃ   paṭiharatīti   pāṭihāriyaṃ   ye
tena     abyāpādena    samannāgatā    sabbe    te    visuddhicittā
anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   so   kho   pana   abyāpādo
evaṃ   āsevitabbo   evaṃ   bhāvetabbo   evaṃ   bahulīkātabbo  evaṃ
tadanudhammatāsati          upaṭṭhāpetabbāti          anusāsanīpāṭihāriyaṃ
ālokasaññā    ijjhatīti    iddhi    thīnamiddhaṃ    paṭiharatīti    pāṭihāriyaṃ
ye   tāya   ālokasaññāya   samannāgatā   sabbe   te   visuddhicittā
@Footnote: 1 Ma. tathāsaddo natthi .  2 Ma. Yu. amukaṃ nāma .  3 Ma. vitakkayissatīti.

--------------------------------------------------------------------------------------------- page619.

Anāvilasaṅkappāti ādesanāpāṭihāriyaṃ sā kho pana ālokasaññā evaṃ āsevitabbā evaṃ bhāvetabbā evaṃ bahulīkātabbā evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ avikkhepo ijjhatīti iddhi uddhaccaṃ paṭiharatīti pāṭihāriyaṃ ye tena avikkhepena samannāgatā sabbe te visuddhicittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ so kho pana avikkhepo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ .pe. arahattamaggo ijjhatīti iddhi sabbakilese paṭiharatīti pāṭihāriyaṃ {722.1} ye tena arahattamaggena samannāgatā sabbe te visuddhicittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ so kho pana arahattamaggo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ nekkhammaṃ ijjhatīti iddhi kāmacchandaṃ paṭiharatīti pāṭihāriyaṃ yā ca iddhi yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyaṃ abyāpādo ijjhatīti iddhi byāpādaṃ paṭiharatīti pāṭihāriyaṃ yā ca iddhi yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyaṃ ālokasaññā ijjhatīti iddhi thīnamiddhaṃ paṭiharatīti pāṭihāriyaṃ .pe. Arahattamaggo ijjhatīti iddhi sabbe kilese paṭiharatīti pāṭihāriyaṃ yā ca iddhi yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyanti.

--------------------------------------------------------------------------------------------- page620.

Pāṭihāriyanti. Pāṭihāriyakathā niṭṭhitā. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 618-620. https://84000.org/tipitaka/read/roman_item.php?book=31&item=722&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=722&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=722&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=722&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=722              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]