ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [79]   Kathaṃ  sabbe  saṅkhārā  aniccā  sabbe  saṅkhārā  dukkhā
sabbe     dhammā     anattāti    sotāvadhānaṃ    taṃpajānanā    paññā
sutamaye   ñāṇaṃ   rūpaṃ   aniccaṃ   khayaṭṭhena   dukkhaṃ   bhayaṭṭhena   anattā
asārakaṭṭhenāti     sotāvadhānaṃ     taṃpajānanā     paññā     sutamaye
ñāṇaṃ     vedanā    saññā    saṅkhārā    viññāṇaṃ    cakkhuṃ    .pe.
Jarāmaraṇaṃ   aniccaṃ   khayaṭṭhena  dukkhaṃ  bhayaṭṭhena  anattā  asārakaṭṭhenāti
sotāvadhānaṃ    taṃpajānanā    paññā   sutamaye   ñāṇaṃ   taṃ   ñātaṭṭhena
ñāṇaṃ    pajānanaṭṭhena    paññā    tena   vuccati   sabbe    saṅkhārā
aniccā    sabbe    saṅkhārā    dukkhā   sabbe   dhammā    anattāti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     [80]   Kathaṃ   idaṃ   dukkhaṃ  ariyasaccaṃ  idaṃ  dukkhasamudayo  ariyasaccaṃ
idaṃ   dukkhanirodho   arisaccaṃ  idaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccanti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {80.1}  Tattha  katamaṃ  dukkhaṃ  ariyasaccaṃ  jātipi dukkhā jarāpi dukkhā
maraṇampi       dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi      dukkhā
appiyehi   sampayogo   dukkho   piyehi  vippayogo  dukkho  yampicchaṃ  na
labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
     {80.2}  Tattha  katamā  jāti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi
sattanikāye     jāti    sañjāti    okkanti    nibbatti    abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
     {80.3}   Tattha  katamā  jarā  yā  tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
     {80.4}  Tattha  katamaṃ  maraṇaṃ  yā  tesaṃ tesaṃ sattānaṃ tamhā tamhā
sattanikāyā    cuti    cavanatā    bhedo    antaradhānaṃ    maccu   maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 53-54. https://84000.org/tipitaka/read/roman_item.php?book=31&item=79&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=31&item=79&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=79&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=79&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=79              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]