ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [21] |21.111| Pabbhāraṃ sodhayantassa     pavare 2- pabbatuttame
                       siddhattho nāma bhagavā          āgacchi mama santikaṃ.
@Footnote: 1 Ma. Yu. addhe. 2 Ma. vipine.
      |21.112| Buddhaṃ upagataṃ disvā         lokajeṭṭhassa tādino
                       santharaṃ paññāpetvāna 1-   pupphāsanamadāsahaṃ.
      |21.113| Pupphāsane nisīditvā       siddhattho lokanāyako
                       mamañca gatimaññāya       aniccataṃ udāhari.
      |21.114| Aniccā vata saṅkhārā        uppādavayadhammino
                       uppajjitvā nirujjhanti    tesaṃ vūpasamo sukho.
      |21.115|  Idaṃ vatvāna sabbaññū    lokajeṭṭho narāsabho
                       nabhe 2- abbhuggami dhīro    haṃsarājāva ambare.
      |21.116| Sakaṃ diṭṭhiṃ jahitvāna          bhāvayāniccasaññahaṃ
                       ekāhaṃ bhāvayitvāna         tattha kālakato ahaṃ.
      |21.117|  Dve sampattī anubhotvā     sukkamūlena codito
                       pacchimabbhavasampatto 3-     sāpākayonupāgamiṃ.
      |21.118| Agārā abhinikkhamma          pabbajiṃ anagāriyaṃ
                       jātiyā sattavassohaṃ        arahattaṃ apāpuṇiṃ.
      |21.119| Āraddhaviriyo pahitatto      sīlesu susamāhito
                       tosetvāna mahānāgaṃ       alatthaṃ upasampadaṃ.
      |21.120| Catunavute ito kappe         yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi         pupphadānassidaṃ phalaṃ.
      |21.121| Catunavute ito kappe         yaṃ saññaṃ bhāvayiṃ tadā
                       taṃ saññaṃ bhāvayantassa     patto me āsavakkhayo.
@Footnote: 1 Ma. santharitvāna. 2 Ma. Yu. nabhaṃ abbhuggami vīro. 3 Ma. Yu. pacchime
@bhave samupatte.
      |21.122| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo
abhāsitthāti.
                     Sopākattherassa apadānaṃ samattaṃ.
                      Dasamaṃ sumaṅgalattherāpadānaṃ (20)



             The Pali Tipitaka in Roman Character Volume 32 page 90-92. https://84000.org/tipitaka/read/roman_item.php?book=32&item=21&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=21&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=21&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=21&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=21              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]