ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [43] |43.1| Khīṇāsavasahassehi          parivuto lokanāyako
                   vivekamanuyutto so              gacchate paṭisallituṃ.
       |43.2| Ajinena nivatthohaṃ               tidaṇḍaparicāraṇo
                   bhikkhusaṅghaparibyuḷhaṃ           addasaṃ lokanāyakaṃ.
       |43.3| Ekaṃsaṃ ajinaṃ katvā              sīse katvāna añjaliṃ
                   sambuddhaṃ abhivādetvā        santhaviṃ lokanāyakaṃ.
       |43.4| Yathāṇḍajā ca saṃsedā         opapātī jalambujā
                   kākādipakkhino sabbe        antalikkhe sadā carā 1-.
       |43.5| Ye keci pāṇabhūtatthi            saññino vā asaññino
                   sabbe te tava ñāṇamhi      anto honti samogadhā.
       |43.6| Gandhā ca pabbateyyā ye     himavante naguttame
                   sabbe te tava sīlamhi          kalāyopi na yujjare.
       |43.7| Mohandhakārapakkhanno 2-     ayaṃ loko sadevako
                   tava ñāṇamhi jotante        andhakārā vidhaṃsitā.
       |43.8|  Yathā atthaṅgate suriye         honti sattā tamogatā
                   evaṃ buddhe anuppanne        hoti loko tamogato.
       |43.9| Yathodayanto ādicco          vinodeti tamaṃ sadā
                   tatheva tvaṃ buddhaseṭṭha          viddhaṃsesi tamaṃ sadā.
@Footnote: 1 Yu. antalikkhe padesagā. 2 Ma. mohandhakārapakkhando. Yu. ... pakkhanto.
       |43.10| Padhānaṃ pahitattosi           buddho loke sadevake
                     tava kammābhiraddhena          tosesi janataṃ bahuṃ.
       |43.11| Taṃ sutvā 1- anumoditvā   padumuttaro mahāmuni
                     nabhe abbhuggami dhīro         haṃsarājāva ambare.
       |43.12| Abbhuggantvāna sambuddho   mahesi padumuttaro
                     antalikkhe ṭhito satthā      imā gāthā abhāsatha.
       |43.13|  Yenidaṃ thavitaṃ ñāṇaṃ           upamehi samāyutaṃ
                     tamahaṃ kittayissāmi           suṇātha mama bhāsato.
       |43.14| Aṭṭhārasañca khattuṃ so       devarājā bhavissati
                     paṭhabyā rajjaṃ tisataṃ           vasudhaṃ āvasissati.
       |43.15| Pañcavīsatikkhattuñca         cakkavatti bhavissati
                     padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
       |43.16| Kappasatasahassamhi           okkākakulasambhavo
                     gotamo nāma nāmena        satthā loke bhavissati.
       |43.17| Tusitāhi cavitvāna            sukkamūlena codito
                     hīnova jātiyā santo        upāli nāma hessati.
       |43.18| So ca pacchā pabbajitvā    virājitvāna pāpakaṃ
                     sabbāsave pariññāya        nibbāyissatyanāsavo.
       |43.19| Tuṭṭho ca gotamo buddho     sakyaputto mahāyaso
                     vinayādhigataṃ tassa              etadagge ṭhapessati.
@Footnote: 1 Ma. Yu. sabbaṃ.
       |43.20| Saddhāyahaṃ pabbajito         katakicco anāsavo
                     sabbāsave pariññāya       viharāmi anāsavo.
       |43.21| Bhagavā cānukampī maṃ           vinayehaṃ visārado
                     sakakammābhiraddho ca           viharāmi anāsavo.
       |43.22| Saṃvuto pāṭimokkhamhi        indriyesu ca pañcasu
                     dhāremi vinayaṃ sabbaṃ            kevalaṃ ratanākaraṃ.
       |43.23|  Mamañca guṇamaññāya      satthā loke anuttaro
                     bhikkhusaṅghe nisīditvā         etadagge ṭhapesi maṃ.
       |43.24| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                          Upālittherassa apadānaṃ samattaṃ.
                       Dutiyaṃ soṇakoṭiyavessattherāpadānaṃ (42)



             The Pali Tipitaka in Roman Character Volume 32 page 131-133. https://84000.org/tipitaka/read/roman_item.php?book=32&item=43&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=43&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=43&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=43&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=43              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]