ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page1.

Suttantapiṭake khuddakanikāyassa apadānaṃ -------------- namo tassa bhagavato arahato sammāsambuddhassa. Dvācattāḷīsamo bhaddālivaggo paṭhamaṃ bhaddālittherāpadānaṃ (411) [1] /apa./ |1.1| Sumedho nāma sambuddho aggo kāruṇiko muni vivekakāmo lokaggo himavantaṃ upāgami. |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako pallaṅkaṃ ābhujitvāna nisīdi purisāsabho 2-. |1.3| Samādhiṃ so samāpanno sumedho lokanāyako sattarattindivaṃ buddho nisīdi purisuttamo. |1.4| Khārikājaṃ 3- gahetvāna vanamajjhogahiṃ ahaṃ tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. |1.5| Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ catudaṇḍe ṭhapetvāna akāsiṃ maṇḍapaṃ tadā. |1.6| Sālapupphaṃ gahetvāna maṇḍapaṃ chādayiṃ ahaṃ pasannacitto sumano avandiṃ lokanāyakaṃ 4-. @Footnote: 1 Ma. Yu. himavaṃ . 2 Ma. Yu. purisuttamo . 3 Ma. khāribhāraṃ. ito paraṃ @īdisameva . 4 Ma. Yu. abhivandiṃ tathāgataṃ.

--------------------------------------------------------------------------------------------- page2.

|1.7| Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |1.8| Buddhassa giramaññāya sabbe devā samāgamuṃ asaṃsayaṃ buddhaseṭṭho dhammaṃ deseti cakkhumā. |1.9| Sumedho nāma sambuddho āhutīnaṃ paṭiggaho devasaṅghe nisīditvā imā gāthā abhāsatha. |1.10| Yo me sattāhaṃ maṇḍapaṃ dhārayi sālachādanaṃ 1- tamahaṃ kittayissāmi suṇātha mama bhāsato. |1.11| Devabhūto manusso vā hemavaṇṇo bhavissati pahūtabhogo hutvāna kāmabhogī bhavissati. |1.12| Saṭṭhī nāgasahassāni sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanivāsasā 2-. |1.13| Āruḷhā gāmaṇīyebhi tomaraṅkusapāṇibhi sāyaṃ pāto upaṭṭhānaṃ āgacchissantimaṃ naraṃ. Tehi nāgehi parivuto ramissati ayaṃ naro |1.14| saṭṭhī assasahassāni sabbālaṅkārabhūsitā. Ājānīyā ca 3- jātiyā sindhavā sīghabāhanā |1.15| āruḷhā gāmaṇīyebhi indiyācāpadhāribhi. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.16| saṭṭhī rathasahassāni sabbālaṅkārabhūsitā. @Footnote: 1 Ma. Yu. sālachāditaṃ . 2 Ma. hemakappanavāsasā. ito paraṃ īdisameva. @3 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page3.

Dīpā athopi veyyagghā sannaddhā ussitaddhajā |1.17| āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi 1-. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.18| saṭṭhī gāmasahassāni paripuṇṇāni sabbaso. Pahūtadhanadhaññāni susamiddhāni sabbaso sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ. |1.19| Hatthī assā rathā pattī senā ca caturaṅginī parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |1.20| Aṭṭhārase kappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |1.21| Satānaṃ tīṇikkhattuṃ ca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-. |1.22| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |1.23| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya viharāmi anāsavo. |1.24| Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ etthantaraṃ upādāya gavesiṃ amataṃpadaṃ. |1.25| Lābhā mayhaṃ suladdhaṃ me yamahaṃ ñāmi 3- sāsanaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva. @3 Ma. Yu. ñāsi.

--------------------------------------------------------------------------------------------- page4.

|1.26| Namo te purisājañña namo te purisuttama ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ. |1.27| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbattha sukhito homi phalamme ñāṇakittane. |1.28| Idaṃ pacchimakaṃ mayhaṃ carimo vattatī bhavo nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.30| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |1.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti. Bhaddālittherassa apadānaṃ samattaṃ. Dutiyaṃ ekachattiyattherāpadānaṃ (412) [2] |2.32| Candabhāgānadītīre assamo sukato mama susuddhapuḷinākiṇṇo paṇṇasālā sumāpitā. |2.33| Uttānakūlā nadikā supatitthā manoramā macchakacchapasampannā suṃsumāranisevitā. @Footnote: 1 Ma. Yu. tava ṇāṇaṃ pakittetvā.

--------------------------------------------------------------------------------------------- page5.

|2.34| Acchā mayuradīpī ca karavikā ca sālikā kujjanti sabbadā ete sobhayantā mamassamaṃ. |2.35| Kokilā mañjubhāṇī ca haṃsā ca madhurassarā abhikujjanti te tattha sobhayantā mamassamaṃ. |2.36| Sīhā byagghā varāhā ca bakā kokataracchayo 1- giriduggamhi 2- nādenti sobhayantā mamassamaṃ. |2.37| Eṇimigā ca sarabhā bheraṇḍā sūkarā bahū giriduggamhi nādenti sobhayantā mamassamaṃ. |2.38| Uddālakā ca campakā pāṭalī sinduvārikā adhimuttā 3- asokā ca sobhayantā mamassamaṃ. |2.39| Aṅkolā yūthikā ceva sattapaṇṇā 4- bimbijālikā kaṇikā kaṇikārā ca pupphanti mama assame 5-. |2.40| Nāgā sālā ca salaḷā puṇḍarīkettha pupphitā dibbā gandhā sampavantā sobhanti mama assame. |2.41| Asaṭṭhā 6- asanā cettha mahānāmā ca pupphitā sālā ca kaṅgupupphā ca sobhanti mama assame. |2.42| Ambā jambū ca tilakā nipā 7- ca sālakalyāṇī dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.43| Asokā ca kapiṭṭhā ca bhaginimālā 8- ca pupphitā dibbā gandhā sampavantā sobhayanti mamassamaṃ. @Footnote: 1 Ma. acchakokataracchakā . 2 Yu. giriduggaṃpi . 3 Ma. Yu. atimuttā. ito paraṃ @īdisameva . 4 Ma. Yu. sattasī . 5 Ma. sobhayantā mamassamaṃ . 6 Ma. Yu. ajjunā. @7 Ma. nimbā . 8 Ma. girimālettha pupphitā. Yu. bhaginimālettha.

--------------------------------------------------------------------------------------------- page6.

|2.44| Kadambā kadalī ceva isimuggā ca ropitā dhuvaṃ phalāni dhārenti sobhayanti mamassamaṃ. |2.45| Harītakā āmalakā ambā jambū vibhedakā 1- kolā bhallātakā bellā 2- phalino mama assame. |2.46| Avidūre pokkharaṇī supatitthā manoramā mandālakehi sañchannā padumuppalakehi ca. |2.47| Gabbhaṃ gaṇhanti padumā aññe pupphanti kesari opattakaṇṇikā ceva pupphanti mama assame. |2.48| Pāṭhīnā pāvusā macchā valajā 3- muñjarohitā acchodakamhi vicaraṃ sobhayanti mamassamaṃ. |2.49| Nayitā ambagandhi ca anukule ca ketakā dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.50| Madhubhiṃsehi savanti 4- khīrasappimuḷālibhi dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.51| Puḷinā sobhanā tattha ākiṇṇā jalasevitā opupphā 5- pupphitā setā sobhayanti mamassamaṃ. |2.52| Jaṭābhārabharitā ca ajinuttaravāsino vākacīradharā sabbe sobhayanti mamassamaṃ. |2.53| Yugamattamapekkhantā nipakā santavuttino kāmagedhe 6- anapekkhā vasanti mama assame. @Footnote: 1 Ma. Yu. vibhītakā. sabbattha īdisameva . 2 Ma. billā. sabbattha īdisameva. @3 Ma. balajā. yu jalajā. sabbattha īdisameva. 4 Ma. Yu. madhubhisamhā savati. @5 Ma. opupphā--santi. Yu. ovaṭṭā--santi. 6 Ma. kāmabhoge.

--------------------------------------------------------------------------------------------- page7.

|2.54| Parūḷhakacchanakhalomā paṅkadantā rajassirā rajojalladharā sabbe vasanti mama assame. |2.55| Abhiññāpāramippattā antalikkhe carāva te uggacchantā nabhaṃ ete sobhayanti mamassamaṃ. |2.56| Tehi sissehi parivuto vasāmi pavane 1- tadā rattindivaṃ na jānāmi jhānaratisamappito 2-. |2.57| Bhagavā tamhi samaye atthadassī mahāmuni tamandhakāraṃ nāsento uppajji lokanāyako. |2.58| Atha aññataro sisso āgañchi mama santike mante ajjhetukāmo so chaḷaṅgaṃ nāma lakkhaṇaṃ. |2.59| Buddho loke samuppanno atthadassī mahāmuni catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.60| Tuṭṭhahaṭṭho pamudito dhammantaragaṇāsayo 3- assamā abhinikkhamma idaṃ vacanamabraviṃ. |2.61| Buddho loke samuppanno dvattiṃsavaralakkhaṇo etha sabbe gamissāma sammāsambuddhasantike. |2.62| Ovādapaṭikārā te saddhamme pāramiṃ gatā sādhūti sampaṭicchiṃsu uttamatthaṃ gavesakā. |2.63| Jaṭābhārabharitā te ajinuttaravāsino uttamatthaṃ gavesantā nikkhamiṃsu vanā tadā. @Footnote: 1 Ma. vipine. sabbattha īdisameva . 2 Ma. Yu. sadā jhānasamappito. @3 Ma. Yu. dhammantaragatāsayo.

--------------------------------------------------------------------------------------------- page8.

|2.64| Bhagavā tamhi samaye atthadassī mahāyaso catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.65| Setacchattaṃ gahetvāna buddhaseṭṭhassa dhārayiṃ ekāhaṃ dhārayitvāna buddhaseṭṭhaṃ avandihaṃ. |2.66| Atthadassī tu bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |2.67| Yo me chattamadhāresi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |2.68| Imassa jāyamānassa devatte atha mānuse dhārissanti sadā chattaṃ chattadānassidaṃ phalaṃ. |2.69| Sattasattatikappāni devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |2.70| Sattasattatikkhattuñca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |2.71| aṭṭhārase kappasate gotamo sakyapuṅgavo tamandhakāraṃ nāsento upajjissati cakkhumā. |2.72| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |2.73| Yato ahaṃ kammamakaṃ 1- chattaṃ buddhassa dhārayiṃ etthantare na jānāmi setacchattaṃ adhāritaṃ. @Footnote: 1 Yu. kammakaṃ taṃ.

--------------------------------------------------------------------------------------------- page9.

|2.74| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo chattadhāraṇamajjāsi matthake 1- niccakālikaṃ. |2.75| Aho me sukataṃ kammaṃ atthadassissa tādino sabbāsavaparikkhīṇo natthi dāni punabbhavo. |2.76| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |2.77| Svāgataṃ 2- vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |2.78| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti. Ekachattiyattherassa apadānaṃ samattaṃ. Tatiyaṃ tiṇasūlakachādaniyattherāpadānaṃ (413) [3] |3.79| Jātijarañca maraṇaṃ paccavekkhiṃ ahaṃ tadā ekako abhinikkhamma pabbajiṃ anagāriyaṃ. |3.80| Caramāno anupubbena gaṅgātīraṃ upāgamiṃ tatthaddasāsiṃ paṭhaviṃ gaṅgātīre sapuṇṇakaṃ 3-. |3.81| Assamaṃ tattha māpetvā vasāmi mama assame 4- sukkato caṅkamo mayhaṃ nānādijagaṇāyuto. @Footnote: 1 Ma. Yu. chattadhāraṇamajjāpi vattate. 2 Yu. sāgataṃ. sabbattha īdisameva. @3 Ma. Yu. supuṇṇataṃ . 4 Ma. Yu. vasāmi assame ahaṃ.

--------------------------------------------------------------------------------------------- page10.

|3.82| Mamaṃ upenti ca sattā 1- kujjanti ca manoharaṃ rammamāno saha tehi vasāmi assame ahaṃ. |3.83| Mama assamasāmantā migarājā catukkamo āsayā abhinikkhamma gajji so asanī 2- viya. |3.84| Nadite migarāje ca hāso me upapajjatha migarājaṃ gavesanto addasaṃ lokanāyakaṃ. |3.85| Disvānāhaṃ devadevaṃ tissaṃ lokagganāyakaṃ haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ. |3.86| Uggacchantaṃva suriyaṃ sālarājaṃva pupphitaṃ osadhīva virocantaṃ santhaviṃ lokanāyakaṃ. |3.87| Tava ñāṇena sabbaññu jotesi maṃ sadevakaṃ tuvaṃ [3]- ārādhayitvāna jātiyā parimuccare. |3.88| Adassanena sabbaññū buddhānaṃ sabbadassinaṃ patantivīcinirayaṃ rāgadosehi otthaṭā 4-. |3.89| Tava dassanamāgamma sabbaññulokanāyakaṃ pamuccanti bhavā sabbe phusanti amataṃpadaṃ. |3.90| Yadā buddhā cakkhumanto uppajjanti pabhaṅkarā kilese jhāpayitvāna ālokaṃ dassayanti te. |3.91| Kittayitvāna sambuddhaṃ tissaṃ lokagganāyakaṃ haṭṭho haṭṭhena cittena tiṇasūlaṃ apūjayiṃ. @Footnote: 1 Ma. Yu. mamupenti ca vissatthā . 2 Yu. medanī . 3 Yu. hi . 4 Ma. Yu. ophuṭā.

--------------------------------------------------------------------------------------------- page11.

|3.92| Mama saṅkappamaññāya tisso lokagganāyako sakāsane nisīditvā imā gāthā abhāsatha. |3.93| Yo maṃ pupphehi chādesi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |3.94| Pañcavīsatikkhattuñca 1- devarajjaṃ karissati pañcasattatikkhattuñca cakkavatti bhavissati. |3.95| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ tassa 2- kammassa nissando pupphānaṃ pūjanāya so 3-. |3.96| Sāyaṃ 4- pāto ca yaṃ poso pupphehi 5- maṃ achādayi puññakammena saṃyutto 6- purato pātubhavissati. |3.97| Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati saṅkappaṃ paripūretvā nibbāyissatināsavo. |3.98| Kilese jhāpayitvāna sampajāno paṭissato ekāsane nisīditvā arahattaṃ apāpuṇi 7-. |3.99| Caṅkamanto nipajjanto nisinno athavā ṭhito buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ tadā. |3.100| Cīvare piṇḍapāte ca paccaye sayanāsane tattha me ūnatā natthi buddhapūjāyidaṃ phalaṃ. |3.101| So dāni patto amataṃ santaṃ padamanuttaraṃ sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Ma. Yu. pañcavīsatikkhattuṃ so . 2 Ma. tassa kammanissandena. 3 Ma. ... ca. @4 Ma. Yu. sīsaṃ nhāto ca yaṃ poso . 5 Ma. pupphamākaṅkhate yadi. Yu. ... cayaṃ. @6 Ma. -- saṃyuttaṃ. 7 Ma. Yu. apāpuṇiṃ.

--------------------------------------------------------------------------------------------- page12.

|3.102| Dvenavute ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |3.103| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |3.104| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |3.105| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti. Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ. Catutthaṃ madhumaṃsadāyakattherāpadānaṃ (414) [4] |4.106| Nagare bandhumatiyā sūkariko ahosahaṃ ukkoṭakaṃ randhayitvā madhumaṃsamhi 1- okiriṃ. |4.107| Sannipātaṃ ahaṃ gantvā ekapattaṃ ahaṃ 2- gahiṃ pūrayitvāna taṃ pattaṃ bhikkhusaṅghassadāsahaṃ. |4.108| Yo 3- vuḍḍhatherataro bhikkhu niyyādemi ahaṃ tadā iminā pattapūrena labhissaṃ 4- vipulaṃ sukhaṃ. |4.109| Duve sampattiyo bhutvā sukkamūlena codito pacchime vattamānamhi kilese jhāpayissati. @Footnote: 1 Yu. madhusappimhi ākiriṃ. 2 Ma. Yu. gahe sahaṃ. 3 Ma. Yu. yottha -- niyyādesi @mamaṃ tadā. 4 Ma. Yu. labhassu.

--------------------------------------------------------------------------------------------- page13.

|4.110| Tattha cittaṃ pasādetvā tāvatiṃsaṃ agañchihaṃ tattha bhutvā pivitvā ca labhāmi vipulaṃ sukhaṃ. |4.111| Maṇḍape rukkhamūle vā pubbakammaṃ anussariṃ annapānābhivasso me ativassati tāvade. |4.112| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo idhāpi annapānaṃ me vassate sabbakālikaṃ. |4.113| Teneva madhudānena 1- sandhāvitvā bhave ahaṃ sabbāsave pariññāya viharāmi anāsavo. |4.114| Ekanavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ. |4.115| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |4.116| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |4.117| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti. Madhumaṃsadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. maṃsadānena.

--------------------------------------------------------------------------------------------- page14.

Pañcamaṃ nāgapallavakattherāpadānaṃ (415) [5] |5.118| Nagare bandhumatiyā rājuyyāne vasāmahaṃ mama assamasāmantā nisīdi lokanāyako. |5.119| Nāgapallavamādāya buddhassa abhiropayiṃ pasannacitto sumano sugataṃ abhivādayiṃ. |5.120| Ekanavute ito kappe yaṃ pallavamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |5.121| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |5.122| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |5.123| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nāgapallavako thero imā gāthāyo abhāsitthāti. Nāgapallavakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ ekadīpiyattherāpadānaṃ (416) [6] |6.124| Parinibbutamhi sugate siddhatthe lokanāyake sadevamānusā sabbe pūjenti dipaduttamaṃ.

--------------------------------------------------------------------------------------------- page15.

|6.125| Āropite ca citake siddhatthe lokanāyake yathāsakena thāmena citaṃ pūjenti satthuno. |6.126| Avidūre citakassa dīpaṃ ujjālayiṃ ahaṃ yāva udeti suriyo dīpaṃ me tāva pajjali. |6.127| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |6.128| Tattha me sukataṃ byamhaṃ ekadīpanti ñāyati dīpasatasahassāni byamhe pajjalare mama. |6.129| Udayantova suriyo deho me jalate 1- sadā sappabhāhi sarīrassa āloko hoti me sadā. |6.130| Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ passāmi cakkhunā ahaṃ. |6.131| Sattasattatikkhattuṃ ca devaloke ramiṃ ahaṃ ekatiṃsatikkhattuṃ ca devarajjaṃ akārayiṃ. |6.132| Aṭṭhavīsatikkhattuṃ ca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |6.133| Devalokā cavitvāna nibbatti mātukucchiyaṃ mātukucchigatassāpi akkhi me na 2- vinassati. |6.134| Jātiyā catuvassohaṃ pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ. @Footnote: 1 Ma. jotate. Yu. rājate. 2 Ma. Yu. na nimīlati.

--------------------------------------------------------------------------------------------- page16.

|6.135| Dibbacakkhuṃ visodhesiṃ bhavā sabbe samūhatā sabbe kilesā sañchinnā ekadīpassidaṃ phalaṃ. |6.136| Tirokuḍḍaṃ tiroselaṃ pabbatañcāpi kevalaṃ samatikkamma passāmi ekadīpassidaṃ phalaṃ. |6.137| Visamā me samā honti andhakāro na vijjati nāhaṃ passāmi timiraṃ ekadīpassidaṃ phalaṃ. |6.138| Catunavute ito kappe yaṃ dīpamadadiṃ tadā duggatiṃ nābhijānāmi ekadīpassidaṃ phalaṃ. |6.139| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |6.140| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |6.141| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti. Ekadīpiyattherassa apadānaṃ samattaṃ. Sattamaṃ ucchaṅgapupphiyattherāpadānaṃ (417) [7] |7.142| Nagare bandhumatiyā ahosiṃ māliko tadā ucchaṅgaṃ pūrayitvāna agamaṃ antarāpaṇaṃ.

--------------------------------------------------------------------------------------------- page17.

|7.143| Bhagavā tamhi samaye bhikkhusaṅghapurakkhato mahatā ānubhāvena niyyāti lokanāyako. |7.144| Disvāna lokapajjotaṃ vipassiṃ lokatāraṇaṃ pupphaṃ paggayha ucchaṅgā buddhaseṭṭhaṃ apūjayiṃ. |7.145| Ekanavute ito kappe buddhaseṭṭhaṃ 1- apūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |7.146| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |7.147| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |7.148| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti. Ucchaṅgapupphiyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ yāgudāyakattherāpadānaṃ (418) [8] |8.149| Atithiṃ me gahetvāna āgañchiṃ gāmakaṃ tadā sampuṇṇanadikaṃ disvā saṅghārāmaṃ upāgamiṃ. |8.150| Āraññakā dhutadharā 2- jhāyino lūkhacīvarā vivekābhiratā dhīrā saṅghārāme vasanti te. @Footnote: 1 Ma. Yu. yaṃ pupphamabhipūjayiṃ . 2 Yu. dhūtavādā.

--------------------------------------------------------------------------------------------- page18.

|8.151| Gati tesaṃ upacchinnā suvimuttāna tādinaṃ piṇḍāya te na gacchanti oruddhanadikāyatiṃ 1-. |8.152| Pasannacitto sumano vedajāto katañjalī taṇḍulaṃ 2- paggahetvāna yāgudānaṃ adāsahaṃ. |8.153| Pacanaṃ 3- yāguṃ datvāna pasanno sehi pāṇibhi sakakammābhiraddhohaṃ tāvatiṃsaṃ agañchahaṃ. |8.154| Maṇimayañca me byamhaṃ nibbattaṃ 4- tidase gaṇe nārīgaṇehi saṃhito 5- modāmi byamhamuttame. |8.155| Tettiṃsakkhattuṃ devindo devarajjamakārayiṃ tiṃsakkhattuṃ cakkavatti mahārajjamakārayiṃ. |8.156| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ devaloke manusse vā anubhotvā yasaṃ 6- ahaṃ. |8.157| Pacchime bhavasampatte pabbajiṃ anagāriyaṃ saha oropite kese sabbasampattivijjahaṃ. |8.158| Khayato vayato cāpi sammasanto kalevaraṃ pure sikkhāpadānena 7- arahattaṃ apāpuṇiṃ. |8.159| Sudinnaṃ me dānavaraṃ pāṇijaṃ 8- suppayojitaṃ teneva yāgudānena pattomhi acalaṃ padaṃ. |8.160| Sokaṃ pariddavaṃ byādhiṃ darathaṃ cittatāpanaṃ nābhijānāmi uppannaṃ yāgudānassidaṃ phalaṃ. @Footnote: 1 Ma. oruddhanadikāya hi. Yu. oruddhanadikā yadi. 2 Ma. Yu. me gahetvāna. @3 Ma. Yu. pañcannaṃ. 4 Ma. nibbatti . 5 Ma. Yu. sahito. 6 Ma. sayaṃ. @7 Ma. sikkhāpadādānā. Yu. --- padādāne. 8 Ma. Yu. vāṇijaṃ.

--------------------------------------------------------------------------------------------- page19.

|8.161| Yāguṃ saṅghassa datvāna puññakkhette anuttare pañcānisaṃse anubhomi aho yāgusuyiṭṭhatā. |8.162| Abyādhitā rūpavatā khippaṃ dhammaṃ 1- nibujjhitā lābhitā annapānassa āyu pañcamakaṃ mama. |8.163| Yo koci vedaṃ janayaṃ saṅghe yāguṃ dadeyya so imāni pañca ṭhānāni paṭiggaṇheyya paṇḍito. |8.164| Karaṇīyaṃ kataṃ sabbaṃ bhavā ugghāṭitā mayā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |8.165| So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. |8.166| Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi yāgudānassidaṃ phalaṃ. |8.167| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |8.168| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |8.169| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti. Yāgudāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. dhammanisantitā.

--------------------------------------------------------------------------------------------- page20.

Navamaṃ patthodanadāyakattherāpadānaṃ (419) [9] |9.170| Vanacārī pure āsiṃ satataṃ vanakammiko patthodanaṃ gahetvāna kammantaṃ agamāsahaṃ. |9.171| Tatthaddasāsiṃ sambuddhaṃ sayambhuṃ aparājitaṃ vanā piṇḍāya nikkhantaṃ disvā cittaṃ pasādayiṃ. |9.172| Parakammāyane yutto puññañca me na vijjati ayaṃ patthodano atthi bhojayissāmimaṃ muniṃ. |9.173| Patthodanaṃ gahetvāna sayambhussa adāsahaṃ mama nijjhāyamānassa paribhuñji mahāmuni. |9.174| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |9.175| Dvattiṃsakkhattuṃ 1- devindo devarajjamakārayiṃ tettiṃsakkhattuṃ rājā ca cakkavatti bhavissati 2-. |9.176| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sukhito yasavā homi patthodanassidaṃ phalaṃ. |9.177| Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ bhoge me ūnatā natthi patthodanassidaṃ phalaṃ. Nadīsotapaṭibhāgā bhogā nibbattare mama parimetuṃ na sakkomi patthodanassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. chattiṃsakkhattuṃ. 2 Ma. Yu. ahosahaṃ.

--------------------------------------------------------------------------------------------- page21.

|9.178| Imaṃ khāda imaṃ bhuñja imamhi sayane saya tenāhaṃ sukhito homi patthodanassidaṃ phalaṃ. |9.179| Ekanavute 1- ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi patthodanassidaṃ phalaṃ. |9.180| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |9.181| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |9.182| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti. Patthodanadāyakattherassa apadānaṃ samattaṃ. Dasamaṃ mañcadāyakattherāpadānaṃ (420) [10] |10.183| Parinibbute kāruṇike siddhatthe lokanāyake vitthārike pāvacane devamanussasakkate. |10.184| Caṇḍālo āsahaṃ tattha āsandipīṭhakārako tena kammena jīvāmi tena posemi dārake. |10.185| Āsandiṃ sukataṃ katvā pasanno sehi pāṇibhi sayameva upagantvā bhikkhusaṅghassadāsahaṃ. @Footnote: 1 Ma. Yu. catunnavutito kappe.

--------------------------------------------------------------------------------------------- page22.

|10.186| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |10.187| Devalokaṃ gato santo modāmi tidase gaṇe sayanāni mahagghāni nibbattanti yathicchakaṃ. |10.188| Paññāsakkhattuṃ devindo devarajjamakārayiṃ asītikkhattuṃ rājā ca cakkavatti ahosahaṃ. |10.189| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sukhito yasavā homi mañcadānassidaṃ phalaṃ. |10.190| Devalokā cavitvāna emi ce mānusaṃ bhavaṃ mahārahā susayanā sayameva bhavanti me. |10.191| Ayaṃ pacchimako mayhaṃ carimo vattate bhavo ajjāpi sayanakāle sayanaṃ upatiṭṭhahi. |10.192| Catunavute ito kappe yaṃ dānaṃ adadiṃ tadā duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ. |10.193| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |10.194| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |10.195| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page23.

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti. Mañcadāyakattherassa apadānaṃ samattaṃ. Uddānaṃ bhaddālī ekachatto ca tiṇasūlo ca maṃsado nāgapallavako dīpaṃ ucchaṅgi yāgudāyako. Patthodani mañcadado gāthāyo gaṇitā visā dve satāni ca gāthānaṃ gāthā cekā taduttari. Bhaddālivaggo dvācattāḷīsamo. ---------------------

--------------------------------------------------------------------------------------------- page24.

Tecattāḷīso sakiṃsammajjakavaggo paṭhamaṃ sakiṃsammajjakattherāpadānaṃ (421) [11] |11.1| Vipassino bhagavato pāṭaliṃ bodhimuttamaṃ disvāva taṃ pādapaggaṃ tattha cittaṃ pasādayiṃ. |11.2| Sammajjaniṃ gahetvāna bodhiṃ sammajji tāvade sammajjitvāna taṃ bodhiṃ avandiṃ pāṭaliṃ ahaṃ. |11.3| Tattha cittaṃ pasādetvā sire katvāna añjaliṃ namassamāno taṃ bodhiṃ gañchiṃ paṭikuṭiṃ ahaṃ. |11.4| Cārimaggena 1- gacchāmi saranto bodhimuttamaṃ ajagaro maṃ pīḷeti ghorarūpo mahabbalo. |11.5| Āsanne me kataṃ kammaṃ phalena tosayī mamaṃ kalevaraṃ me gilati devaloke ramāmahaṃ. |11.6| Anāvilaṃ mama cittaṃ visuddhaṃ paṇḍaraṃ sadā sokasallaṃ na jānāmi cittasantāpanaṃ mama. |11.7| Kuṭṭhaṃ gaṇḍo kilāso ca apamāro vitacchikā daddu kaṇḍu ca me natthi phalaṃ sammajjanāyidaṃ. |11.8| Soko ca pariḷāho ca hadaye me na vijjati abhantaṃ 2- ujukaṃ cittaṃ phalaṃ sammajjanāyidaṃ. @Footnote: 1 Ma. tādimaggena. Yu. cārimamaggena. 2 Yu. asattaṃ.

--------------------------------------------------------------------------------------------- page25.

|11.9| Samādhiṃ 1- puna pajjāmi visuddhaṃ 2- hoti mānasaṃ yaṃ yaṃ samādhiṃ icchāmi so so sampajjate mama. |11.10| Rajanīye na rajjāmi atho dosaniyesu ca mohanīye na muyhāmi phalaṃ sammajjanāyidaṃ. |11.11| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi phalaṃ sammajjanāyidaṃ. |11.12| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |11.13| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |11.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti. Sakiṃsammajjakattherassa apadānaṃ samattaṃ. Dutiyaṃ ekadussadāyakattherāpadānaṃ (422) [12] |12.15| Nagare haṃsavatiyā ahosiṃ tiṇahārako tiṇahārena jīvāmi tena posemi dārake. |12.16| Padumuttaro nāma jino sabbadhammāna pāragū tamandhakāraṃ nāsetvā uppajji lokanāyako. @Footnote: 1 Ma. samādhīsu na majjāmi. Yu. na sajjāmi. 2 Ma. visadaṃ.

--------------------------------------------------------------------------------------------- page26.

|12.17| Sake ghare nisīditvā evaṃ cintesi tāvade buddho loke samuppanno deyyadhammo na vijjati. |12.18| Idaṃ me sāṭakaṃ ekaṃ natthi me koci dāyako dukkho nirayasamphasso ropayissāmi dakkhiṇaṃ. |12.19| Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ ekaṃ dussaṃ gahetvāna buddhaseṭṭhassadāsahaṃ. |12.20| Ekaṃ dussaṃ daditvāna ukkuṭṭhiṃ sampavattayiṃ yadi buddho tuvaṃ vīra tārehi maṃ mahāmuni. |12.21| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamaṃ dānaṃ pakittento akā me anumodanaṃ. |12.22| Iminā ekadussena cetanāpaṇidhīhi ca kappasatasahassāni vinipātaṃ na gacchati. |12.23| Chattiṃsakkhattuṃ devindo devarajjaṃ karissati tettiṃsakkhattuṃ rājā ca cakkavatti bhavissati. |12.24| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ devaloke manusase vā saṃsaranto tuvaṃ bhave. |12.25| Rūpavā guṇasampanno anuvattantadehavā akkhobhaṃ amitaṃ dussaṃ labhissati yathicchakaṃ. |12.26| Idaṃ vatvāna sambuddho jalajuttamanāmako 1- nabhaṃ abbhuggami dhīro haṃsarājāva ambare. @Footnote: 1 Yu. jalajuttamanāyako.

--------------------------------------------------------------------------------------------- page27.

|12.27| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ bhoge me ūnatā natthi ekadussassidaṃ phalaṃ. |12.28| Paduddhāre paduddhāre dussaṃ nibbattate mama heṭṭhā dussamhi tiṭṭhāhi uparicchadanaṃ mama. |12.29| Cakkavāḷaṃ upādāya sakānanaṃ sapabbataṃ icchamāno ahaṃ ajja dussenacchādayeyya taṃ. |12.30| Teneva ekadussena saṃsaranto bhavābhave suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave. |12.31| Vipākaṃ ekadussassa ajjhagaṃ 1- tattha bhikkhutaṃ ayaṃpi 2- pacchimā jāti vipaccati idhāpi me. |12.32| Satasahasse ito kappe yaṃ dussamadadiṃ tadā duggatiṃ nābhijānāmi ekadussassidaṃ phalaṃ. |12.33| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |12.34| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |12.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti. Ekadussadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. nājjhagaṃ kattha cikkhayaṃ. 2 Ma. ayaṃ me antimā jāti.

--------------------------------------------------------------------------------------------- page28.

Tatiyaṃ ekāsanadāyakattherāpadānaṃ (423) [13] |13.36| Himavantassa avidūre kasiko 1- nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |13.37| Nārado nāma nāmena kassapo iti maṃ vidū suddhimaggaṃ gavesanto vasāmi kasike tadā. |13.38| Padumuttaro nāma jino sabbadhammāna pāragū vivekakāmo sambuddho āgañchi anilañjasā. |13.39| Vanagge gacchamānassa disvā raṃsiṃ mahesino kaṭṭhamañcaṃ paññāpetvā ajinañca apatthariṃ. |13.40| Āsanaṃ paññāpetvāna sīse katvāna añjaliṃ somanassaṃ pavedetvā idaṃ vacanamabraviṃ. |13.41| Sallakatto tuvaṃ dhīra āturānaṃ tikicchako mama rāgaparetassa 2- tikicchaṃ dehi nāyaka. |13.42| Puññatthikā 3- ye passanti buddhaseṭṭhaṃ tuvaṃ muni dhuvatthasiddhiṃ papponti etesaṃ ajaro bhave. |13.43| Na me deyyaṃ 4- tava atthi pavattaphalabhojahaṃ idaṃ me āsanaṃ atthi nisīda kaṭṭhamañcake. |13.44| Nisīdi tattha bhagavā achambhitova kesarī muhuttaṃ vītināmetvā idaṃ vacanamabravi. @Footnote: 1 Ma. gosito. Yu. kosiko. 2 Ma. Yu. rogaparetassa. 3 Ma. Yu. @kallatthikā. 4 Ma. deyyadhammo atthi.

--------------------------------------------------------------------------------------------- page29.

|13.45| Vissaṭṭho hohi mā bhāyi laddho jotiraso tayā yaṃ tuyhaṃ patthitaṃ sabbaṃ paripūressatāsanaṃ 1-. |13.46| Na 2- thokaṃ sukataṃ puññaṃ puññakkhette anuttare sakkā uddharituṃ attā yassa cittaṃ sunīhitaṃ 3-. |13.47| Iminā āsanadānena cetanāpaṇidhīhi ca kappasatasahassāni vinipātaṃ na gacchati. |13.48| Paññāsakkhattuṃ devindo devarajjaṃ karissati asītikkhattuṃ rājā ca cakkavatti bhavissati. |13.49| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sabbattha sukhito hutvā saṃsāre saṃsarissati. |13.50| Idaṃ vatvāna sambuddho jalajuttamanāmako nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |13.51| Hatthiyānaṃ assayānaṃ sarathaṃ sandamānikaṃ labhāmi sabbamevetaṃ ekāsanassidaṃ phalaṃ. |13.52| Kānanaṃ pavisitvāna yadā icchāmi āsanaṃ mama saṅkappamaññāya pallaṅko upatiṭṭhati. |13.53| Vārimajjhagato santo yadā icchāmi āsanaṃ mama saṅkappamaññāya pallaṅko upatiṭṭhati. |13.54| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ pallaṅkasatasahassāni parivārenti maṃ sadā. @Footnote: 1 Ma. Yu. paripūrissatināgate. 2 Ma. na moghaṃ taṃ kataṃ tuyhaṃ. Yu. na thokaṃ taṃ @kataṃ tuyhaṃ. 3 Ma. Yu. paṇīhitaṃ.

--------------------------------------------------------------------------------------------- page30.

|13.55| Duve bhave saṃsarāmi devatte atha mānuse duve kule ca jāyāmi khattiye cāpi brāhmaṇe. |13.56| Ekāsanaṃ daditvāna puññakkhette anuttare dhammapallaṅkamaññāya 1- viharāmi anāsavo. |13.57| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ekāsanassidaṃ phalaṃ. |13.58| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |13.59| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |13.60| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti. Ekāsanadāyakattherassa apadānaṃ samattaṃ. Catutthaṃ sattakadambapupphiyattherāpadānaṃ (424) [14] |14.61| Himavantassa avidūre kadambo 2- nāma pabbato tasmiṃ pabbatapassamhi 3- satta buddhā vasiṃsu te. |14.62| Kadambapupphaṃ 4- disvāna paggahetvāna añjaliṃ satta mālāni gahetvā puṇṇacittena 5- okiriṃ. @Footnote: 1 Ma. Yu. ...mādāya. 2 Ma. kukkuṭo .... 3 Ma. ...pādamhi. @4 Ma. Yu. kadambaṃ pupphitaṃ .... 5 Ma. Yu. puññacittena.

--------------------------------------------------------------------------------------------- page31.

|14.63| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |14.64| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |14.65| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |14.66| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |14.67| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti. Sattakadambapupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ koraṇḍapupphiyattherāpadānaṃ (425) [15] |15.68| Vanakammiko pure āsiṃ pitupetāmahenahaṃ 1- pasumārena 2- jīvāmi kusalaṃ me na vijjati. |15.69| Mama āsayasāmantā tisso lokagganāyako padāni tīṇi dassesi anukampāya cakkhumā. |15.70| Akkante ca pade disvā tissanāmassa satthuno haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. @Footnote: 1 pitumātumatenahaṃ. 2 Yu. pararuhirena.

--------------------------------------------------------------------------------------------- page32.

|15.71| Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ sakoṭikaṃ 1- gahetvāna padaseṭṭhaṃ apūjayiṃ. |15.72| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |15.73| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ koraṇḍavaṇṇakoyeva sappabhāso 2- bhavāmahaṃ. |15.74| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ. |15.75| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |15.76| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |15.77| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchakatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti. Koraṇḍapupphiyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ ghaṭamaṇḍadāyakattherāpadānaṃ (426) [16] |16.78| Sucintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ. @Footnote: 1 Ma. sakosakaṃ. Yu. sakoṭakaṃ. 2 Ma. suppabhāso.

--------------------------------------------------------------------------------------------- page33.

|16.79| Disvā cittaṃ pasādetvāna ghaṭamaṇḍaṃ upānayiṃ katattā apacitattā 1- ca gaṅgā bhāgīrasī 2- ayaṃ. |16.80| Mahāsamuddā cattāro ghaṭaṃ sampajjare mama ayañca paṭhavī ghorā appamāṇā asaṅkhayā. |16.81| Mama saṅkappamaññāya bhavate madhusakkharā catuddisā 3- ime rukkhā pādapā dharaṇīruhā. |16.82| Mama saṅkappamaññāya kapparukkhā bhavanti te paññāsakkhattuṃ devindo devarajjamakārayiṃ. |16.83| Ekapaññāsakkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |16.84| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ghaṭamaṇḍassidaṃ phalaṃ. |16.85| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |16.86| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |16.87| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ghaṭamaṇḍadāyako thero imā gāthāyo abhāsitthāti. Ghaṭamaṇḍadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. ācitattā ca. 2 Ma. bhāgīrathī. 3 Ma. Yu. cātuddīpā.

--------------------------------------------------------------------------------------------- page34.

Sattamaṃ ekadhammasavaniyattherāpadānaṃ (427) [17] |17.88| Padumuttaro nāma jino sabbadhammāna pāragū catusaccaṃ pakāsento santāresi bahuṃ janaṃ. |17.89| Ahaṃ tena samayena jaṭilo uggatāpano dhunanto vākacīrāni gacchāmi ambare tadā. |17.90| Buddhaseṭṭhassa upari gantuṃ na visahāmahaṃ pakkhīva selamāsajja gamanaṃ na labhāmahaṃ. |17.91| Udake dhopayitvāna 1- evaṃ gacchāmi ambare na me idaṃ bhūtapubbaṃ iriyāpathavikopanaṃ. |17.92| Handa me taṃ gavesissaṃ appevatthaṃ labheyyahaṃ orohanto antalikkhā saddamassosi satthuno. |17.93| Sarena rajanīyena savanīyena vattunā 2- aniccataṃ kathentassa taññeva uggahiṃ tadā. Aniccasaññamuggayha agamāsiṃ mamassamaṃ |17.94| yāvatāyuṃ vasitvāna tattha kālaṃ kato ahaṃ. Carime vattamānamhi saddhammassavanaṃ sariṃ |17.95| tena kammena sukatena cetanāpaṇidhīhi ca. Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ |17.96| tiṃsakappasahassāni devaloke ramiṃ ahaṃ. @Footnote: 1 Ma. vokkamitvāna. Yu. vomisitvāna. 2 Ma. Yu. vaggunā.

--------------------------------------------------------------------------------------------- page35.

Ekapaññāsakkhattuñca devarajjamakārayiṃ |17.97| ekatiṃsatikkhattuñca 1- cakkavatti ahosahaṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |17.98| anubhomi sakaṃ puññaṃ sukhitohaṃ bhavābhave. Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave na kenacihaṃ 2- vijjhāmi nibbānaṃ accutaṃ padaṃ. |17.99| Pitu gehe nisīditvā samaṇo bhāvitindriyo kathaṃ so paridīpento aniccaṃ 3- tatthudāhari. |17.100| Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukho. |17.101| Saha gāthaṃ suṇitvāna sabbasaññaṃ 4- anussariṃ ekāsane nisīditvā arahattamapāpuṇiṃ. |17.102| Jātiyā sattavassena arahattaṃ apāpuṇiṃ upasampādayi buddho dhammassavanassidaṃ phalaṃ. |17.103| Satasahasse ito kappe yaṃ dhammaṃ asuṇiṃ tadā duggatiṃ nābhijānāmi dhammassavanassidaṃ phalaṃ. |17.104| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |17.105| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. ekavīsatikkhattuñca. 2 Ma. Yu. na koṭiṃ paṭivijjhāmi 3 Ma. anicacatamudāhari. @Yu. aniccaṃ vatthudāhariṃ. 4 Po. Ma. Yu. pubbasaññamanussariṃ.

--------------------------------------------------------------------------------------------- page36.

|17.106| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Atthaṃ sudaṃ āyasmā ekadhammasavaniyo thero imā gāthāyo abhāsitthāti. Ekadhammasavaniyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ sucintitattherāpadānaṃ (428) [18] |18.107| Nagare haṃsavatiyā ahosiṃ kasako tadā kasikammena jīvāmi tena posemi dārake. |18.108| Susampannaṃ tadā khettaṃ dhaññaṃ me phalinaṃ ahu pākakāleva sampatte evaṃ cintesahaṃ tadā. |18.109| Na 1- mecchannaṃ na paṭirūpaṃ jānantassa guṇāguṇaṃ yohaṃ saṅghe adatvāna aggaṃ bhuñjeyyamattanā 2-. |18.110| Sambuddho asamo loke dvattiṃsavaralakkhaṇo tato ca bhāvito saṅgho puññakkhettaṃ 3- anuttaraṃ. |18.111| Tattha dassāmihaṃ dānaṃ navasassaṃ pure pure evāhaṃ cintayitvāna haṭṭho pītikamānaso 4-. |18.112| Khettato dhaññamāharitvā sambuddhaṃ upasaṅkamiṃ upasaṅkamma sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ. Vanditvā satthuno pāde idaṃ vacanamabraviṃ |18.113| navasassañca sampannaṃ idha hosi ca tvaṃ 5- mune. @Footnote: 1 Ma. Yu. nacchannaṃ . 2 Ma. bhuñjeyya ce tadā. Yu. bhuñjeyya maṃ tadā. @3 Ma. Yu. puññakkhetato anuttaro. 4 Ma. Yu. piṇitamānaso. 5 Ma. āyāgosi @gosi ca tuvaṃ mune. Yu. āyāyopi ....

--------------------------------------------------------------------------------------------- page37.

Anukampaṃ upādāya adhivāsehi cakkhuma |18.114| padumuttaro lokavidū āhutīnaṃ paṭiggaho. Mama saṅkappamaññāya idaṃ vacanamabravi |18.115| cattāro ca paṭipannā cattāro ca phale ṭhitā. Esa saṅgho ujubhūto paññāsīlasamāhito yajantānaṃ manussānaṃ puññapekkhāna pāṇinaṃ. |18.116| Karotaṃ upacikaṃ 1- puññaṃ saṅghe dinnaṃ mahapphalaṃ tasmiṃ saṅghe ca dātabbaṃ tava sassaṃ tathetaraṃ. |18.117| Saṅghato uddisitvāna bhikkhū netvā sakaṃ gharaṃ paṭiyattaṃ ghare santaṃ bhikkhusaṅghassa dehi tvaṃ. |18.118| Saṅghato uddisitvāna bhikkhū netvānahaṃ gharaṃ yaṃ ghare paṭiyattaṃ me bhikkhusaṅghassadāsahaṃ |18.119| tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |18.120| Tattha me sukataṃ byamhaṃ sovaṇṇaṃ supabhassaraṃ saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. Ekūnavīsatimaṃ bhāṇavāraṃ. |18.121| Ākiṇṇaṃ bhavanaṃ mayhaṃ nārīgaṇasamākulaṃ tattha bhutvā pivitvā ca vasāmi tidase ahaṃ. @Footnote: 1 Ma. karoto padhikaṃ. Yu. karontaṃ opadhikaṃ.

--------------------------------------------------------------------------------------------- page38.

|18.122| Satānaṃ tiṃsakkhattuṃ 1- ca devarajjamakārayiṃ satānaṃ pañcakkhattuñca devarajjamakārayiṃ. |18.123| Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |18.124| Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ bhoge me ūnatā natthi navasassassidaṃ phalaṃ. |18.125| Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.126| Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.127| Koseyyaṃ kambaliyāni khomakappāsikāni ca labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.128| Dāsīgaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.129| Na maṃ sītaṃ va uṇhaṃ vā pariḷāho na vijjati atho cetasikaṃ dukkhaṃ hadaye me na vijjati. |18.130| Imaṃ khāda imaṃ bhuñja imamhi sayane saya labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ. |18.131| Ayaṃ pacchimako dāni carimo vattate bhavo ajjāpi deyyadhammo 2- me mamaṃ 3- toseti sabbadā. @Footnote: 1 Ma. Yu. tīṇikkhattuñca. 2 Yu. deyyadhamme. 3 Ma. Yu. phalaṃ.

--------------------------------------------------------------------------------------------- page39.

|18.132| Navasassaṃ daditvāna saṅghe gaṇavaruttame aṭṭhānisaṃse anubhomi kammānucchavike mama. |18.133| Vaṇṇavā yasavā homi mahābhogo anītiko mahābhakkho 1- sadā homi abhejjapariso sadā. |18.134| Sabbe maṃ apacāyanti yekeci paṭhavissitā deyyadhammo ca yokoci pure pure labhāmihaṃ. |18.135| Bhikkhusaṅghassa vā majjhe buddhaseṭṭhassa sammukhā sabbepi samatikkamma denti mameva dāyakā. |18.136| Paṭhamaṃ navasassañhi datvā saṅghe gaṇuttame imānisaṃse anubhomi navasassassidaṃ phalaṃ. |18.137| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi navasassassidaṃ phalaṃ. |18.138| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |18.139| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |18.140| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti. Sucintitattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. mahāpakkho.

--------------------------------------------------------------------------------------------- page40.

Navamaṃ soṇṇakiṃkaṇiyattherāpadānaṃ 1- (429) [19] |19.141| Saddhāya abhinikkhamma pabbajiṃ anagāriyaṃ vākacīradharo āsiṃ tapokammamapassito. |19.142| Atthadassī tu bhagavā lokajeṭṭho narāsabho uppajji tamhi samaye tārayanto mahājanaṃ. |19.143| Balañca vata me khīṇaṃ byādhinā paramenahaṃ 2- buddhaseṭṭhaṃ saritvāna puḷine thūpamuttamaṃ. |19.144| Karitvā haṭṭhacittohaṃ sahasena 3- samokiriṃ soṇṇakiṃkaṇipupphāni udaggamanaso ahaṃ. |19.145| Sammukhā viya sambuddhaṃ thūpaṃ paricariṃ ahaṃ tena cetopasādena atthadassissa tādino. |19.146| Devalokaṃ gato santo labhāmi vipulaṃ sukhaṃ suvaṇṇavaṇṇo tatthāsi buddhapūjāyidaṃ phalaṃ. |19.147| Asītikoṭiyo mayhaṃ nāriyo samalaṅkatā sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ. |19.148| Saṭṭhī turiyasahassāni bheriyo paṇavāpica saṅkhā ca deṇḍimā tattha vaggū vajjanti dundubhi. |19.149| Cullāsītisahassāni hatthiyo samalaṅkatā tidhappabhinnā mātaṅgā kuñjarā saṭṭhihāyanā. @Footnote: 1 Ma. Yu. sovaṇṇa.... 2 Ma. paramena taṃ. 3 Ma. sahatthena.

--------------------------------------------------------------------------------------------- page41.

|19.150| Hemajālābhisañchannā upaṭṭhānaṃ karonti me balakāye bhave 1- ceva ūnatā me na vijjati. |19.151| Soṇṇakiṃkaṇipupphānaṃ vipākaṃ anubhomihaṃ aṭṭhapaññāsakkhattuṃ ca devarajjamakārayiṃ. |19.152| Ekasattatikkhattuñca cakkavatti ahosahaṃ paṭhabyā rajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ. |19.153| So dāni patto amataṃ gambhīraṃ 2- duddasaṃ padaṃ saṃyojanā parikkhīṇā natthi dāni punabbhavo. |19.154| Aṭṭhārase kappasate yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |19.155| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |19.156| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |19.157| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā soṇṇakiṃkaṇiyo thero imā gāthāyo abhāsitthāti. Soṇṇakiṃkaṇiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. gaje. 2 Ma. Yu. asaṅkhataṃ sududdasaṃ.

--------------------------------------------------------------------------------------------- page42.

Dasamaṃ sovaṇṇakontarikattherāpadānaṃ 1- (430) [20] |20.158| Manobhāvaniyaṃ buddhaṃ attadantaṃ samāhitaṃ iriyamānaṃ brahmapathe cittavūpasame rataṃ. |20.159| Nitiṇṇaogha sambuddhaṃ jhāyiṃ jhānarataṃ muniṃ upaviṭṭhaṃ 2- samāpattiṃ indriyasaṃvarappahaṃ 3-. |20.160| Alāvunodakaṃ gayha buddhaseṭṭhaṃ upāgamiṃ buddhapāde dhovitvāna alāvukamadāsahaṃ. |20.161| Āṇāpesi ca sambuddho padumuttaranāmako imimodakamāhatvā pādamūle ṭhapehi me. |20.162| Sādhūtihaṃ paṭissutvā satthu gāravatāyava 4- udakaṃ lāvunāhatvā buddhaseṭṭhaṃ upānayiṃ 5-. |20.163| Anumodi mahāvīro cittaṃ nibbāpayaṃ mama iminā lāvudānena saṅkappo te samijjhatu. |20.164| Paṇṇarase ito kappe devaloke ramiṃ ahaṃ tettiṃsakkhattuṃ rājā ca cakkavatti ahosahaṃ. |20.165| Divā vā yadivā rattiṃ caṅkamantassa tiṭṭhato sovaṇṇaṃ kontaraṃ gayha tiṭṭhanti 6- purato mama. |20.166| Buddhassa datvāna lāvuṃ labhāmi soṇṇakontaraṃ appakaṃpi karaṃ kāraṃ vipulaṃ hoti tādisu 7- @Footnote: 1 Ma. soṇṇakontarikat.... Yu. suvaṇṇakattarikat.... 2 Ma. upatitthaṃ @samāpannaṃ. 3 Ma. Yu. indivaradalappabhaṃ. 4 Ma. Yu. ... ca. 5 Ma. upāgamiṃ. @6 Ma. tiṭṭhate. Yu. tiṭṭhati. 7 Yu. tādisaṃ.

--------------------------------------------------------------------------------------------- page43.

|20.167| Satasahasse ito kappe yaṃ lāvumadadiṃ tadā duggatiṃ nābhijānāmi alāvussa idaṃ phalaṃ. |20.168| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |20.169| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |20.170| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sovaṇṇakontariko thero imā gāthāyo abhāsitthāti. Sovaṇṇakontarikattherassa apadānaṃ samattaṃ. Uddānaṃ sakiṃsammajjako thero ekadussāsanappadā kadamba koraṇḍakadā ghaṭasavanikopica sucintito kiṃkaṇiko soṇṇakontarikopica ekagāthāsatañcettha ekasattatimeva ca. Sakiṃsammajjakavaggo tecattāḷīso. -----------------------

--------------------------------------------------------------------------------------------- page44.

Catucattāḷīso ekavihārivaggo paṭhamaṃ ekavihāriyattherāpadānaṃ (431) [21] |21.1| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. |21.2| Nippapañco nirālambo ākāsasamamānaso suññatabahulo tādi animittarato vasi. |21.3| Āsaṃkacitto 1- nillepo asaṃsaṭṭho kule gaṇe mahākaruṇiko dhīro vinayopāyakovido. |21.4| Uyyutto parakiccesu vinayanto sadevake nibbānagamanaṃ maggaṃ gatipaṅkavisosanaṃ. |21.5| Amataṃ paramassādaṃ jarāmaraṇanivāraṇaṃ mahāparisamajjhe so nisinno lokatāraṇo. |21.6| Karavikarudo nātho brahmaghoso tathāgato uddharanto mahādukkhā 2- vippanaṭṭhe anāyake. |21.7| Desento virajaṃ dhammaṃ diṭṭho me lokanāyako tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ. |21.8| Pabbajitvā tadāvāhaṃ cintento jinasāsanaṃ ekakova vane ramme vasiṃ saṃsaggapīḷito. @Footnote: 1 Ma. Yu. asaṅgacitto nikleso. 2 Ma. Yu. mahāduggā.

--------------------------------------------------------------------------------------------- page45.

|21.9| Sakkāyavūpakasso 1- me hetubhūto mamāgami manaso vūpakāsassa 2- saṃsaggabhayadassino. |21.10| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |21.11| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |21.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekavihāriyo thero imā gāthāyo abhāsitthāti. Ekavihāriyattherassa apadānaṃ samattaṃ. Dutiyaṃ ekasaṅkhiyattherāpadānaṃ (432) [22] |22.13| Vipassino bhagavato mahābodhimaho ahu mahājanā samāgamma pūjenti bodhimuttamaṃ. |22.14| Mahāsokarahito 3- pañño buddhaseṭṭho bhavissati yassāyaṃ īdiso bodhi pūjanīyova satthuno. |22.15| Tato saṅkhaṃ gahetvāna bodhirukkhaṃ upaṭṭhahiṃ dhamanto sabbadivasaṃ avandiṃ bodhimuttamaṃ. |22.16| Āsannake kataṃ kammaṃ devalokaṃ apāpayi kalevaraṃ me patitaṃ devaloke ramāmahaṃ. @Footnote: 1 Ma. sakkāyavūpakāso me. Yu. savakāya vūpakaṭṭho me. 2 Yu. vūpakaṭṭhassa. @3 Ma. Yu. na hi taṃ orakaṃ maññe.

--------------------------------------------------------------------------------------------- page46.

|22.17| Saṭṭhī turiyasahassāni tuṭṭhahaṭṭhā pamoditā sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ. |22.18| Ekasattatime kappe rājā āsi sudassano cāturanto vijitāvī jambūdīpassa 1- issaro. |22.19| Tato aṭṭhasatā 2- turiyā parivārenti maṃ sadā anubhomi sakaṃ kammaṃ upaṭṭhānassidaṃ phalaṃ. |22.20| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ mātukucchigatassāpi vajjare bheriyo sadā. |22.21| Upaṭṭhitvāna sambuddhaṃ anubhotvāna sampadā sivaṃ amalaṃ 3- amaraṃ pattomhi acalaṃ padaṃ. |22.22| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |22.23| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |22.24| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |22.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti. Ekasaṅkhiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. jambūmaṇḍassa. Yu. jambūsaṇḍassa. ito paraṃ īdisameva. 2 Ma. Yu. aṅgasatā. @3 Ma. Yu. sukhemaṃ amataṃ.

--------------------------------------------------------------------------------------------- page47.

Tatiyaṃ pāṭihirasaññakattherāpadānaṃ (433) [23] |23.26| Padumuttaro nāma jino āhutīnaṃ paṭiggaho vasīsatasahassehi nagaraṃ pāvisī tadā. |23.27| Nagaraṃ pavisantassa upasantassa tādino rathiyā 1- paccuggamanādīsu nigghoso āsi tāvade. |23.28| Buddhassa ānubhāvena avajjitaaghaṭṭitā 2- sayaṃ vīṇā pavajjanti buddhassa pavisato puraṃ. |23.29| Buddhaseṭṭhaṃ namassāmi padumuttaraṃ mahāmuniṃ pāṭihirañca passitvā tattha cittaṃ pasādayiṃ. |23.30| Aho buddho aho dhammo aho no satthusampadā acetanāpi turiyā sayameva pavajjare. |23.31| Satasahasse ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. |23.32| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |23.33| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |23.34| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. ratanāni pajjotiṃsu. Yu. ratanāni panādiṃsu. 2 Ma. bherivajjumaghaṭṭitā. @Yu. bherivajjanaghaṭṭitā.

--------------------------------------------------------------------------------------------- page48.

Itthaṃ sudaṃ āyasmā pāṭihirasaññako thero imā gāthāyo abhāsitthāti. Pāṭihirasaññakattherassa apadānaṃ samattaṃ. Catutthaṃ ñāṇatthavikattherāpadānaṃ (434) [24] |24.35| Kaṇikāraṃva jalitaṃ dīparukkhaṃva jotitaṃ kañcanaṃva virocantaṃ addasaṃ dipaduttamaṃ. |24.36| Kamaṇḍaluṃ ṭhapetvāna vākacīrañca kuṇḍikaṃ ekaṃsaṃ ajinaṃ katvā buddhaseṭṭhaṃ thaviṃ ahaṃ. |24.37| Tamandhakāraṃ vidhamaṃ mohajālasamākulaṃ ñāṇālokaṃ dassayitvā tiṇṇo 1- asi tuvaṃ muni. |24.38| Samuddharasimaṃ lokaṃ sabbāvantaṃ anuttaraṃ ñāṇena te upamā natthi yāvatā jagato 2- gati. |24.39| Tena ñāṇena sabbaññū sabbaññūti pavuccati vandāmi taṃ mahāvīraṃ sabbaññutaṃ anāsavaṃ. |24.40| Satasahasse ito kappe buddhaseṭṭhaṃ thaviṃ ahaṃ duggatiṃ nābhijānāmi ñāṇatthumanāyidaṃ phalaṃ. |24.41| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |24.42| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. nittiṇṇosi mahāmuni. 2 Yu. ca gato gati.

--------------------------------------------------------------------------------------------- page49.

|24.43| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti. Ñāṇatthavikattherassa apadānaṃ samattaṃ. Pañcamaṃ ucchukhaṇḍikattherāpadānaṃ (435) [25] |25.44| Nagare bandhumatiyā dvārapālo ahosahaṃ addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. |25.45| Ucchukkhaṇḍikamādāya buddhaseṭṭhassadāsahaṃ pasannacitto sumano vipassissa mahesino. |25.46| Ekanavute ito kappe yaṃ ucchumadadiṃ tadā duggatiṃ nābhijānāmi ucchukhaṇḍassidaṃ phalaṃ. |25.47| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |25.48| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |25.49| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ucchukhaṇḍiko thero imā gāthāyo abhāsitthāti. Ucchukhaṇḍikattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page50.

Chaṭṭhaṃ kalambadāyakattherāpadānaṃ (436) [26] |26.50| Romaso nāma sambuddho vasati pabbatantare kalambaṃ tassa pādāsiṃ pasanno sehi pāṇibhi. |26.51| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi kalambassa idaṃ phalaṃ. |26.52| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |26.53| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |26.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kalambadāyako thero imā gāthāyo abhāsitthāti. Kalambadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ ambāṭakadāyakattherāpadānaṃ (437) [27] |27.55| Pavane buddhaṃ disvāna sayambhuṃ aparājitaṃ ambāṭakaṃ gahetvāna sayambhussa adāsahaṃ. |27.56| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page51.

|27.57| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |27.58| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |27.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti. Ambāṭakadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ harītakidāyakattherāpadānaṃ (438) [28] |28.60| Harītakiṃ āmalakaṃ ambajambuvibhedakaṃ kolaṃ bhallātakaṃ bellaṃ sayamevāharāmahaṃ. |28.61| Disvāna pabbhāragataṃ jhāyiṃ jhānarataṃ muniṃ ābādhena āpīḷitaṃ addhaniyaṃ 1- mahāmuniṃ. |28.62| Harītakiṃ gahetvāna sayambhussa adāsahaṃ katamattamhi bhesajjaṃ byādhi passambhi tāvade. |28.63| Pahīnadaratho buddho anumodaniyaṃ 2- akā bhesajjadāneniminā byādhivūpasamena ca. |28.64| Devabhūto manusso vā jāto vā aññajātiyā sabbattha sukhito hohi 3- mā ca te byādhimāgamā. @Footnote: 1 Ma. Yu. adutiyaṃ. 2 Ma. anumodamakāsi me. 3 Ma. hotu.

--------------------------------------------------------------------------------------------- page52.

|28.65| Idaṃ vatvāna sambuddho sayambhū aparājito nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |28.66| Yato harītakimadaṃ 1- sayambhussa mahesino imaṃ jātiṃ upādāya byādhi me nūpapajjatha. |28.67| Ayaṃ pacchimako mayhaṃ carimo vattate bhavo tisso vijjā anuppattā 2- kataṃ buddhassa sāsanaṃ. |28.68| Catunavute ito kappe bhesajjamadadiṃ tadā duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. |28.69| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |28.70| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |28.71| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā harītakidāyako thero imā gāthāyo abhāsitthāti. Harītakidāyakattherassa apadānaṃ samattaṃ. Navamaṃ ambapiṇḍiyattherāpadānaṃ (439) [29] |29.72| Hatthīrājā tadā āsiṃ īsādanto uruḷhavo vicaranto brahāraññe addasaṃ lokanāyakaṃ. @Footnote: 1 Ma. harītakaṃ dinnaṃ. 2 Ma. Yu. sacchikatā.

--------------------------------------------------------------------------------------------- page53.

|29.73| Ambapiṇḍiṃ 1- gahetvāna adāsiṃ satthuno ahaṃ paṭiggaṇhi mahāvīro siddhattho lokanāyako. |29.74| Mama nijjhāyamānassa paribhuñji tadā jino tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ. |29.75| Tato ahaṃ cavitvāna cakkavatti ahosahaṃ eteneva upāyena anubhotvāna sampadā. |29.76| Padhānaṃ pahitattohaṃ upasanto nirūpadhi sabbāsave pariññāya viharāmi anāsavo. |29.77| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |29.78| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |29.79| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |29.80| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti. Ambapiṇḍiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. ambapiṇḍaṃ.

--------------------------------------------------------------------------------------------- page54.

Dasamaṃ jambūphaliyattherāpadānaṃ 1- (440) [30] |30.81| Padumuttarabuddhassa lokajeṭṭhassa tādino piṇḍāya vicarantassa dhārato uttamaṃ yasaṃ. |30.82| Aggaphalaṃ gahetvāna vippasannena cetasā dakkhiṇeyyassa dhīrassa adāsiṃ satthuno ahaṃ. |30.83| Tena kammena dipadinda lokajeṭṭha narāsabha pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |30.84| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi aggadānassidaṃ phalaṃ. |30.85| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |30.86| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |30.87| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā jambūphaliyo thero imā gāthāyo abhāsitthāti. Jambūphaliyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. ambaphaliyatthera....

--------------------------------------------------------------------------------------------- page55.

Uddānaṃ thero ekavihārī ca saṅkhiko pāṭihīrako thaviko ucchukhaṇḍī ca kalambambāṭakappadā. Harītakambapiṇḍī ca jambūdo dasamo yati chaḷāsīti ca gāthāyo gaṇitāyo vibhāvihi. Ekavihārivaggo catucattāḷīso. --------------------

--------------------------------------------------------------------------------------------- page56.

Pañcacattāḷīso vibhedakivaggo paṭhamaṃ vibhedakabījiyattherāpadānaṃ 1- (441) [31] |31.1| Kakusandho mahāvīro sabbadhammāna pāragū gaṇamhā vūpakaṭṭho so agamāsi vanantaraṃ. |31.2| Vījavījaṃ 2- gahetvāna latāya ācariṃ 3- ahaṃ bhagavā tamhi samaye jhāyate pabbatantare. |31.3| Disvānāhaṃ devadevaṃ vippasannena cetasā dakkhiṇeyyassa dhīrassa vījavījamadāsahaṃ. |31.4| Imasmiṃyeva kappasmiṃ yaṃ vījamadadiṃ tadā duggatiṃ nābhijānāmi vījavījassidaṃ phalaṃ. |31.5| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |31.6| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |31.7| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vibhedakabījiyo thero imā gāthāyo abhāsitthāti. Vibhedakabījiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. vibhītakamiñjiyatthera.... 2 Ma. sabbattha vījamiñjaṃ. 3 Ma. Yu. āvuṇiṃ.

--------------------------------------------------------------------------------------------- page57.

Dutiyaṃ koladāyakattherāpadānaṃ (442) [32] |32.8| Ajinena nivatthohaṃ vākacīradharo tadā bhāriyā 1- pūrayitvāna kolaṃ hāsi 2- mamassamaṃ. |32.9| Tamhi kāle sikhī buddho eko adutiyo ahu mamassamaṃ upāgañchi jotento 3- sabbakālikaṃ. |32.10| Sakaṃ cittaṃ pasādetvā vanditvāna ca subbataṃ ubhohatthehi paggayha kolaṃ buddhassadāsahaṃ. |32.11| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ. |32.12| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |32.13| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |32.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti. Koladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. khāriyā. Yu. khāribhāraṃ haritvāna. 2 Ma. hāsiṃ. Yu. kolamāharimassamaṃ. @3 Ma. jānanto.

--------------------------------------------------------------------------------------------- page58.

Tatiyaṃ veluvaphaliyattherāpadānaṃ 1- (443) [33] |33.15| Candabhāgānadītīre assamo sukato mama veluvarukkhehi ākiṇṇo nānādumanisevito. |33.16| Sugandhaṃ veluvaṃ disvā buddhaseṭṭhaṃ anussariṃ khāribhāraṃ pūrayitvā tuṭṭho saṃviggamānaso. |33.17| Kakusandhaṃ upāgamma billapakkamadāsahaṃ puññakkhettassa dhīrassa vippasannena cetasā. |33.18| Imasmiṃyeva kappasmiṃ yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |33.19| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |33.20| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |33.21| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā veluvaphaliyo thero imā gāthāyo abhāsitthāti. Veluvaphaliyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. billiyatthera.... Yu. billaphaliyatthera....

--------------------------------------------------------------------------------------------- page59.

Catutthaṃ bhallātakadāyakattherāpadānaṃ (444) [34] |34.22| Suvaṇṇavaṇṇaṃ sambuddhaṃ dvattiṃsavaralakkhaṇaṃ pavanaggena gacchantaṃ sālarājaṃva phullitaṃ. |34.23| Tiṇasantharaṃ paññāpetvā buddhaseṭṭhaṃ ayācahaṃ anukampatu maṃ buddho bhikkhaṃ icchāmi dātave. |34.24| Anukampako kāruṇiko atthadassī mahāyaso mama saṅkappamaññāya oruyha 1- mama assame. |34.25| Orohitvāna sambuddho nisīdi paṇṇasanthare bhallātakaṃ gahetvāna buddhaseṭṭhassadāsahaṃ. |34.26| Mama nijjhāyamānassa paribhuñji tadā jino tattha cittaṃ pasādetvā abhivandiṃ tadā jinaṃ. |34.27| Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |34.28| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |34.29| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |34.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. orūhi.

--------------------------------------------------------------------------------------------- page60.

Itthaṃ sudaṃ āyasmā bhallātakadāyako thero imā gāthāyo abhāsitthāti. Bhallātakadāyakattherassa apadānaṃ samattaṃ. Pañcamaṃ ummāpupphiyattherāpadānaṃ 1- (445) [35] |35.31| Nigrodhe haritobhāse saṃvirūḷhamhi pādape ummāmālañhi 2- paggayha bodhiyā abhiropayiṃ. |35.32| Imasmiṃyeva kappasmiṃ yaṃ bodhimabhipūjayiṃ 3- duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ. |35.33| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |35.34| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |35.35| Paṭipasambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gāthāyo abhāsitthāti. Ummāpupphiyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ ambāṭakiyattherāpadānaṃ (446) [36] |36.36| Supupphitaṃ sālavanaṃ oggayha vessabhū muni nisīdi giriduggesu abhijātova kesarī. @Footnote: 1 Ma. uttaripupphiyatthera.... Yu. utuḷhipupphiyatthera.... @2 Ma. uttarimālaṃ. Yu. utuḷhimālaṃ. 3 Yu. yaṃ pupphamabhiropayiṃ.

--------------------------------------------------------------------------------------------- page61.

|36.37| Pasannacitto sumano ambāṭakamapūjayiṃ puññakkhettaṃ mahāvīraṃ 1- pasanno sehi pāṇibhi. |36.38| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |36.39| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |36.40| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |36.41| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo abhāsitthāti. Imbāṭakiyattherassa apadānaṃ samattaṃ. Sattamaṃ sīhāsanikattherāpadānaṃ (447) [37] |37.42| Padumuttarassa bhagavato sabbabhūtahitesino pasannacitto sumano sīhāsanamadāsahaṃ. |37.43| Devaloke manusse vā yattha yattha vasāmahaṃ labhāmi vipulaṃ byamhaṃ sīhāsanassidaṃ phalaṃ. |37.44| Suvaṇṇarūpiyamayā lohitaṅkamayā bahū maṇimayā ca pallaṅkā nibbattanti mamaṃ sadā. @Footnote: 1 Ma. anuttaraṃ.

--------------------------------------------------------------------------------------------- page62.

|37.45| Bodhiyā āsanaṃ katvā jalajuttamanāmino ucce kule pajāyāmi aho dhammasudhammatā. |37.46| Satasahasse ito kappe sīhāsanamakāsahaṃ duggatiṃ nābhijānāmi sīhāsanassidaṃ phalaṃ. |37.47| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |37.48| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |37.49| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti. Sīhāsanikattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ pādapīṭhiyattherāpadānaṃ (448) [38] |38.50| Sumedho nāma sambuddho kāruṇiko 1- mahāmuni tārayitvā bahū satte nibbuto so mahāyaso. |38.51| Sīhāsanassa sāmantā sumedhassa mahesino pasannacitto sumano pādapīṭhamakārayiṃ. |38.52| Katvāna kusalaṃ kammaṃ sukhapākaṃ sukhudrayaṃ 2- puññakammena saṃyutto tāvatiṃsaṃ agañchahaṃ. @Footnote: 1 Ma. Yu. aggo kāruṇiko muni. 2 Yu. sukhindriyaṃ.

--------------------------------------------------------------------------------------------- page63.

|38.53| Tattha me vasamānassa puññakammasamaṅgino padāni uddharantassa soṇṇapīṭhā bhavanti me. |38.54| Lābhā tesaṃ suladdhante ye labhanti upassuti 1- nibbute kāraṃ katvāna labhanti vipulaṃ sukhaṃ. |38.55| Mayāpi sukataṃ kammaṃ vāṇijje supayojitaṃ pādapīṭhaṃ karitvāna soṇṇapīṭhaṃ labhāmahaṃ. |38.56| Yaṃ yaṃ disaṃ pakkamāmi kenaci kiccayenahaṃ 2- soṇṇapīṭhe akkamāmi puññakammassidaṃ phalaṃ. |38.57| Tiṃsakappasahassamhi yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pādapīṭhassidaṃ phalaṃ. |38.58| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |38.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti. Pādapīṭhiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. upassutiṃ. 2 Yu. paccayenahaṃ.

--------------------------------------------------------------------------------------------- page64.

Navamaṃ vediyakārakattherāpadānaṃ 1- (449) [39] |39.60| Padumuttarassa buddhassa bodhiyā pādaputtame vediyaṃ sukataṃ katvā sakaṃ cittaṃ pasādayiṃ. |39.61| Aggoḷārāni 2- bhaṇḍāni katāni akatāni ca antalikkhā pavassanti vedikāya idaṃ phalaṃ. |39.62| Ubhato byuḷhasaṅgāme pakkhandanto bhayānake bhayabheravaṃ na passāmi vedikāya idaṃ phalaṃ. |39.63| Mama saṅkappamaññāya byamhaṃ nibbattate subhaṃ sayanāni mahagghāni vedikāya idaṃ phalaṃ. |39.64| Satasahasse ito kappe yaṃ vedikamakārayiṃ duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ. |39.65| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |39.66| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |39.67| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vediyakārako thero imā gāthāyo abhāsitthāti. Vediyakārakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. vedikāratthera .... 2 Ma. atoḷārāni. Yu. athoḷārāni.

--------------------------------------------------------------------------------------------- page65.

Dasamaṃ bodhigharakārakattherāpadānaṃ 1- (450) [40] |40.68| Siddhatthassa bhagavato dipadindassa tādino pasannacitto sumano bodhigharamakārayiṃ. |40.69| Tussitaṃ upapannomhi vasāmi ratane ghare na me sītaṃ va uṇhaṃ vā vāto gatte na samphuse. |40.70| Pañcasaṭṭhimhito kappe cakkavatti ahosahaṃ kāsikaṃ nāma nagaraṃ visukammena māpitaṃ. |40.71| Dasayojanaāyāmaṃ aṭṭhayojanavitthataṃ na tamhi nagare atthi kaṭṭhaṃ vallī ca mattikā. |40.72| Tiriyaṃ yojanaṃ āsi aḍḍhayojanavitthataṃ maṅgalo nāma pāsādo visukammena māpito. |40.73| Cūḷāsītisahassāni thambhā sovaṇṇiyā ahu maṇimayā ca niyyūhā chadanaṃ rūpiyaṃ ahu. |40.74| Sabbasoṇṇamayaṃ gharaṃ visukammena māpitaṃ ajjhāvutthaṃ mayā etaṃ gharadānassidaṃ phalaṃ. |40.75| Te sabbe anubhotvāna devamānusake bhave ajja pattomhi nibbānaṃ santipadaṃ anuttaraṃ. |40.76| Tiṃsakappasahassamhi bodhigharamakārayiṃ @Footnote: 1 Ma. bodhigharadāyatthera .... Yu. bodhighariyatthera ....

--------------------------------------------------------------------------------------------- page66.

Duggatiṃ nābhijānāmi gharadānassidaṃ phalaṃ. |40.77| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |40.78| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |40.79| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bodhigharakārako thero imā gāthāyo abhāsitthāti. Bodhigharakārakattherassa apadānaṃ samattaṃ. Uddānaṃ vibhedaki kolaphali billabhallātakappado ummā ambāṭaki ceva āsani pādapīṭhako. Vedikā bodhighariko gāthāyo gaṇitāpica ekūnāsītikā sabbā asmiṃ vagge pakittitā. Vibhedakivaggo pañcacattāḷīso. ---------------------

--------------------------------------------------------------------------------------------- page67.

Chacattāḷīso jagativaggo paṭhamaṃ jagatidāyakattherāpadānaṃ (451) [41] |41.1| Dhammadassissa munino bodhiyā pādaputtame pasannacitto sumano jagatiṃ kārayiṃ ahaṃ. |41.2| Darito pabbatāto vā rukkhato patito ahaṃ cuto patiṭṭhaṃ vindāmi 1- jagatiyā idaṃ phalaṃ. |41.3| Na me corā vihesanti 2- nātimaññanti khattiyā sabbāmittetikkamāmi jagatiyā idaṃ phalaṃ. |41.4| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbattha pūjito homi jagatiyā idaṃ phalaṃ. |41.5| Aṭṭhārase kappasate jagatiṃ kārayiṃ ahaṃ duggatiṃ nābhijānāmi jagatidānassidaṃ phalaṃ. |41.6| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |41.7| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |41.8| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. labhāmi. 2 Yu. pasahanti.

--------------------------------------------------------------------------------------------- page68.

Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti. Jagatidāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ morahatthiyattherāpadānaṃ (452) [42] |42.9| Morahatthaṃ gahetvāna upesi 1- lokanāyakaṃ pasannacitto sumano morahatthaṃ adāsahaṃ. |42.10| Iminā morahatthena cetanāpaṇidhīhi ca nibbutā 2- me tayo aggī labhāmi vipulaṃ sukhaṃ. |42.11| Aho buddhā aho dhammā aho no satthusampadā datvānahaṃ morahatthaṃ labhāmi vipulaṃ sukhaṃ. |42.12| Tidhaggī nibbutā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |42.13| Ekatiṃse ito kappe yaṃ dānamadadintadā duggatiṃ nābhijānāmi morahatthassidaṃ phalaṃ. |42.14| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |42.15| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |42.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti @Footnote: 1 Ma. Yu. upesiṃ. 2 Ma. nibbāyiṃsu tayo aggī. Yu. nibbantime tayo aggī.

--------------------------------------------------------------------------------------------- page69.

Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti. Morahatthiyattherassa apadānaṃ samattaṃ. Tatiyaṃ sīhāsanabījiyattherāpadānaṃ (453) [43] |43.17| Tissassāhaṃ bhagavato bodhirukkhaṃ avandihaṃ 1- paggayha vījaniṃ tattha sīhāsanamavijjahaṃ. |43.18| Dvenavute ito kappe sīhāsanamavijjahaṃ duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ. |43.19| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |43.20| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |43.21| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīhāsanabījiyo thero imā gāthāyo abhāsitthāti. Sīhāsanabījiyattherassa apadānaṃ samattaṃ. Catutthaṃ tiṇukkadhāriyattherāpadānaṃ (454) [44] |44.22| Pudumuttarassa buddhassa bodhiyā pādaputtame pasannacitto sumano tayo ukke adhārayiṃ. @Footnote: 1 Ma. avandiyaṃ.

--------------------------------------------------------------------------------------------- page70.

|44.23| Satasahasse ito kappe yāhaṃ 1- ukkamadhārayiṃ duggatiṃ nābhijānāmi ukkadānassidaṃ phalaṃ. |44.24| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |44.25| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |44.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇukkadhāriyo thero imā gāthāyo abhāsitthāti. Tiṇukkadhāriyattherassa apadānaṃ samattaṃ. Pañcamaṃ akkamanadāyakattherāpadānaṃ (455) [45] |45.27| Kakusandhassa munino brāhmaṇassa vusīmato divāvihāraṃ vajato akkamanamadāsahaṃ. |45.28| Imasmiṃyeva kappasmiṃ yaṃ dānamadadintadā duggatiṃ nābhijānāmi akkamanassidaṃ phalaṃ. |45.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |45.30| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. sohaṃ. Yu. yohaṃ.

--------------------------------------------------------------------------------------------- page71.

|45.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā akkamanadāyako thero imā gāthāyo abhāsitthāti. Akkamanadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ vanakoraṇḍiyattherāpadānaṃ (456) [46] |46.32| Siddhatthassa bhagavato lokajeṭṭhassa tādino vanakoraṇḍamādāya buddhassa abhiropayiṃ. |46.33| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |46.34| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |46.35| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |46.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo abhāsitthāti. Vanakoraṇḍiyattherassa apadānaṃ samattaṃ. Vīsatimaṃ bhāṇavāraṃ.

--------------------------------------------------------------------------------------------- page72.

Sattamaṃ ekachattiyattherāpadānaṃ (457) [47] |47.37| Aṅgārajātā paṭhavī kukkuḷānugatā mahi padumuttaro bhagavā abbhokāsamhi caṅkami. |47.38| Paṇḍaraṃ chattamādāya addhānaṃ patipajjahaṃ tattha disvāna sambuddhaṃ cittaṃ 1- me upapajjatha. |47.39| Marīcimophunā 2- bhūmi aṅgārāva mahī ayaṃ upaṭṭhanti 3- mahāvātā sarīrakāyukhepanā 4-. |47.40| Sītaṃ uṇhaṃ vihanati 5- vātātapanivāraṇaṃ paṭiggaṇha imaṃ chattaṃ phassayissāmi nibbutiṃ. |47.41| Anukampako kāruṇiko padumuttaro mahāyaso mama saṅkappamaññāya paṭiggaṇhi tadā jino. |47.42| Tiṃsakappāni devindo devarajjamakārayiṃ satānaṃ pañcakkhattuṃ ca cakkavatti ahosahaṃ. |47.43| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ anubhomi sakaṃ kammaṃ pubbe sukatamattano. |47.44| Ayaṃ me pacchimā jāti carimo vattate bhavo ajjāpi setachattaṃ me sabbakālaṃ dharīyati. |47.45| Satasahasse ito kappe yaṃ chattamadadiṃ tadā duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. vitti. 2 Ma. marīciyotthaṭā. Yu. marīcivophuṭā. 3 Ma. upahanti. @Yu. upavāyanti. 4 Ma. sarīrassāsukhepanā. Yu. sarīrassānukhepanā. 5 Ma. vihanantaṃ. @Yu. viharanti.

--------------------------------------------------------------------------------------------- page73.

|47.46| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |47.47| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |47.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti. Ekachattiyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ jātipupphiyattherāpadānaṃ (458) [48] |48.49| Parinibbute bhagavati padumuttare mahāyase pupphacaṅkoṭake 1- gahetvā sarīraṃ abhiropayiṃ. |48.50| Tattha cittaṃ pasādetvā nimmānaṃ agamāsahaṃ devalokaṃ gato santo puññakammaṃ carāmahaṃ. |48.51| Ambarā pupphavasso me sabbakālaṃ pavassati sambhavāmi 2- manusse ve rājā homi mahāyaso. |48.52| Tahiṃ kusumavasso me abhivassati sabbadā kāyesu 3- pupphapūjāya vāhasā sabbadassino. |48.53| Ayaṃ pacchimako mayhaṃ carimo vattate bhavo ajjāpi pupphavasso me abhivassati sabbadā. @Footnote: 1 Ma. pupphavaṭaṃ sake katvā. 2 Ma. Yu. saṃsarāmi manusse ce. 3 Ma. tasseva. @Yu. tāyeva.

--------------------------------------------------------------------------------------------- page74.

|48.54| Satasahasse ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ. |48.55| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |48.56| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |48.57| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā jātipupphiyo thero imā gāthāyo abhāsitthāti. Jātipupphiyattherassa apadānaṃ samattaṃ. Navamaṃ sattipaṇṇiyattherāpadānaṃ 1- (459) [49] |49.58| Nīharante sarīramhi vijjamānāsu 2- bherisu pasannacitto sumano sattipupphaṃ apūjayiṃ. |49.59| Satasahasse ito kappe yaṃ pupphaṃ abhipūjayiṃ duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ. |49.60| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |49.61| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. paṭṭipupphiyattherāpadānaṃ. 2 Ma. Yu. vajjamānāsu.

--------------------------------------------------------------------------------------------- page75.

|49.62| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sattipaṇṇiyo thero imā gāthāyo abhāsitthāti. Sattipaṇṇiyattherassa apadānaṃ samattaṃ. Dasamaṃ gandhapūjakattherāpadānaṃ (460) [50] |50.63| Citakesu kurumānesu nānāgandhe samāhaṭe pasannacitto sumano gandhamuṭṭhiṃ apūjayiṃ. |50.64| Satasahasse ito kappe citakaṃ yaṃ apūjayiṃ duggatiṃ nābhijānāmi citapūjāyidaṃ phalaṃ. |50.65| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |50.66| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |50.67| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti. Gandhapūjakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page76.

Uddānaṃ jagatī morahattho ca āsani ukkadhārako akkami vanakoraṇḍi chattado jātipūjako. Sattipaṇṇiyo thero ca dasamo gandhapūjako sattasaṭṭhī ca gāthāyo gaṇitāyo vibhāvihi. Jagatidāyakavaggo chacattāḷīso. ----------------------

--------------------------------------------------------------------------------------------- page77.

Sattacattāḷīso sālapupphivaggo paṭhamaṃ sālakusumiyattherāpadānaṃ (461) [51] |51.1| Parinibbute bhagavati jalajuttamanāmake āropitamhi citake sālapupphaṃ apūjayiṃ. |51.2| Satasahasse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi citapūjāyidaṃ phalaṃ. |51.3| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |51.4| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |51.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhāsitthāti. Sālakusumiyattherassa apadānaṃ samattaṃ. Dutiyaṃ citakapūjakattherāpadānaṃ (462) [52] |52.6| Jhāyamānassa bhagavato sikhino lokabandhuno aṭṭha campakapupphāni citakaṃ abhiropayiṃ. |52.7| Ekatiṃse ito kappe yaṃ pupphaṃ abhiropayiṃ

--------------------------------------------------------------------------------------------- page78.

Duggatiṃ nābhijānāmi buddhapūjāyidaṃ 1- phalaṃ. |52.8| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |52.9| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |52.10| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti. Citakapūjakattherassa apadānaṃ samattaṃ. Tatiyaṃ citakanibbāpakattherāpadānaṃ (463) [53] |53.11| Ḍayhamāne sarīramhi vessabhussa mahesino gandhodakaṃ gahetvāna citaṃ nibbāpayiṃ ahaṃ. |53.12| Ekattiṃse ito kappe citaṃ nibbāpayiṃ ahaṃ duggatiṃ nābhijānāmi gandhodakassidaṃ phalaṃ. |53.13| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |53.14| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. citapūjāyidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page79.

|53.15| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti. Citakanibbāpakattherassa apadānaṃ samattaṃ. Catutthaṃ setudāyakattherāpadānaṃ (464) [54] |54.16| Vipassino bhagavato caṅkamantassa sammukhā pasannacitto sumano setuṃ kārāpayiṃ ahaṃ. |54.17| Ekanavute ito kappe yaṃ setuṃ kārayiṃ ahaṃ duggatiṃ nābhijānāmi setudānassidaṃ phalaṃ. |54.18| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |54.19| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |54.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā setudāyako thero imā gāthāyo abhāsitthāti. Setudāyakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page80.

Pañcamaṃ sumanatālavaṇṭiyattherāpadānaṃ (465) [55] |55.21| Siddhatthassa bhagavato tālavaṇṭaṃ adāsahaṃ sumanehi paṭicchannaṃ dhārayāmi mahāyasaṃ. |55.22| Catunavute ito kappe tālavaṇṭaṃ adāsahaṃ duggatiṃ nābhijānāmi tālavaṇṭassidaṃ phalaṃ. |55.23| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |55.24| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |55.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti. Sumanatālavaṇṭiyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ avaṭaphaliyattherāpadānaṃ (466) [56] |56.26| Sataraṃsī nāma bhagavā sayambhū aparājito vivekakāmo sambuddho gocarāyābhinikkhami. |56.27| Phalahattho ahaṃ disvā upagañchiṃ narāsabhaṃ pasannacitto sumano adāsiṃ avaṭaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page81.

|56.28| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |56.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |56.30| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |56.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti. Avaṭaphaliyattherassa apadānaṃ samattaṃ. Sattamaṃ labujaphaladāyakattherāpadānaṃ (467) [57] |57.32| Nagare bandhumatiyā ārāmiko ahaṃ tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. |57.33| Labujaphalamādāya buddhaseṭṭhassadāsahaṃ ākāseva ṭhito santo paṭiggaṇhi mahāyaso. |57.34| Vittisañjanano 1- mayhaṃ diṭṭhadhamme sukhāvaho phalaṃ buddhassa datvāna vippasannena cetasā. |57.35| Adhiggañchiṃ tadā pītiṃ vipulaṃ sukhamuttamaṃ uppajjate me ratanaṃ nibbattassa tahiṃ tahiṃ. @Footnote: 1 Yu. vittaṃ sañjanano.

--------------------------------------------------------------------------------------------- page82.

|57.36| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |57.37| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |57.38| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |57.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā gāthāyo abhāsitthāti. Labujaphaladāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ milakkhuphaladāyakattherāpadāna 1- (468) [58] |58.40| Vanantare 2- buddhaṃ disvā atthadassiṃ mahāyasaṃ pasannacitto sumano milakkhussa phalaṃ adaṃ. |58.41| Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |58.42| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |58.43| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. pilakkhaphala.... Yu. pilakkhuphala.... 2 Yu. vanante.

--------------------------------------------------------------------------------------------- page83.

|58.44| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā milakkhuphaladāyako thero imā gāthāyo abhāsitthāti. Milakkhuphaladāyakattherassa apadānaṃ samattaṃ. Navamaṃ sayampaṭibhāṇiyattherāpadānaṃ (469) [59] |59.45| Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ rathiyaṃ paṭipajjantaṃ ko disvā nappasīdati. |59.46| Tamandhakāraṃ nāsetvā santāretvā bahuṃ janaṃ ñāṇālokena jotantaṃ ko disvā nappasīdati. |59.47| Vasīsatasahassehi niyyantaṃ lokanāyakaṃ uddharantaṃ ḷahū satte ko disvā nappasīdati. |59.48| Āhanitvā dhammabheriṃ maddantaṃ titthiye gaṇe sīhanādaṃ va nadantaṃ ko disvā nappasīdati. |59.49| Yāvatā brahmalokamhā āgantvāna sabrahmakā pucchanti nipuṇe pañhe ko disvā nappasīdati. |59.50| Yassañjaliṃ karitvāna ādhāvanti 1- sadevakā tena puññaṃ anubhonti ko disvā nappasīdati. |59.51| Sabbe janā samāgantvā sampavārenti cakkhumaṃ na vikampati ajjhiṭṭho ko disvā nappasīdati. @Footnote: 1 Ma. Yu. āyācanti.

--------------------------------------------------------------------------------------------- page84.

|59.52| Nagaraṃ pavīsato yassa nadanti 1- bheriyo bahū vinadanti gajā 2- mattā ko disvā nappasīdati. |59.53| Vīthiyā gacchato yassa pabhā 3- vā jotate sadā abbhunnatā samā honti ko disvā nappasīdati. |59.54| Byāharantassa buddhassa cakkavāḷamhi *- suyyati sabbe satte viññāpeti ko disvā nappasīdati. |59.55| Satasahasse ito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |59.56| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |59.57| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |59.58| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sayampaṭibhāṇiyo thero imā gāthāyo abhāsitthāti. Sayampaṭibhāṇiyattherassa apadānaṃ samattaṃ. Dasamaṃ nimittabyākaraṇiyattherāpadānaṃ (470) [60] |60.59| Ajjhogahetvā himavantaṃ mante vācemahantadā catupaññāsasahassāni sissā mayhaṃ upaṭṭhahuṃ. @Footnote: 1 Ma. ravanti. Yu. ravante. 2 Yu. anugajjā. 3 Ma. Yu. sabbābhā. @* mīkār—kṛ´์ khagœ cakvāḷamhi peḌna cakkavāḷamhi

--------------------------------------------------------------------------------------------- page85.

|60.60| Adhitā vedagū sabbe chaḷaṅge pāramiṃ gatā sakavijjāhupatthaddhā himavante vasanti te. |60.61| Cavitvā tusitā kāyā devaputto mahāyaso uppajji mātukucchismiṃ sampajāno paṭissato. |60.62| Sambuddhe upapajjante dasasahassi kampatha andhā cakkhuṃ alabhiṃsu uppajjantamhi nāyake. |60.63| Chappakāramakampittha 1- kevalā vasudhā ayaṃ nigghosasaddaṃ sutvāna vimhayiṃsu 2- mahājanā. |60.64| Sabbe janā samāgamma agañchuṃ mama santike vasudhāyaṃ pakampittha kiṃvipāko bhavissati. |60.65| Vidassāmi 3- tadā tesaṃ mā bhāyittha natthi vo bhayaṃ vissaṭṭhā hotha sabbepi uppādoyaṃ sukhatthiko 4-. |60.66| Aṭṭhahetūhi samphassā vasudhāyaṃ pakampati tathā nimittā dissanti obhāso vipulo mahā. |60.67| Asaṃsayaṃ buddhaseṭṭho uppajjissati cakkhumā saññāpetvāna janataṃ pañca sīle kathesahaṃ. |60.68| Sutvāna pañca sīlāni buddhuppādañca dullabhaṃ ubbeṅgajātā sumanā tuṭṭhahaṭṭhā ahesu te. |60.69| Dvenavute ito kappe yaṃ nimittaṃ viyākariṃ duggatiṃ nābhijānāmi byākaraṇassidaṃ phalaṃ. @Footnote: 1 Ma. sabbākāraṃ pakampittha. Yu. chabbikāraṃ .... 2 Ma. Yu. ubbijjiṃsu. @3 Ma. avacāsiṃ tadā tesaṃ. Yu. avacāsi .... 4 Ma. suvatthiko.

--------------------------------------------------------------------------------------------- page86.

|60.70| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |60.71| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |60.72| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti. Nimittabyākaraṇiyattherassa apadānaṃ samattaṃ. Uddānaṃ sālakusumiyo thero pūjā nibbāpakopica setudo tālavaṇṭi ca avaṭaṃ labujampado milakkhu paṭibhāṇī ca veyyākaraṇiyo dijā dvesattati ca gāthāyo gaṇitāyo vibhāvibhi. Sālapupphivaggo sattacattāḷīso. -----------------------

--------------------------------------------------------------------------------------------- page87.

Aṭṭhacattāḷīso naḷamālivaggo paṭhamaṃ naḷamāliyattherāpadānaṃ (471) [61] |61.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ pavanaggena gacchantaṃ addasaṃ lokanāyakaṃ. |61.2| Naḷamālaṃ gahetvāna nikkhamanto ca tāvade tatthaddasāsi sambuddhaṃ oghatiṇṇamanāsavaṃ. |61.3| Pasannacitto sumano naḷamālaṃ apūjayiṃ dakkhiṇeyyaṃ mahāvīraṃ sabbalokānukampakaṃ. |61.4| Ekattiṃse ito kappe yaṃ pupphaṃ 1- abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |61.5| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |61.6| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |61.7| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti. Naḷamāliyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. ...mālamabhiropayiṃ.

--------------------------------------------------------------------------------------------- page88.

Dutiyaṃ maṇipūjakattherāpadānaṃ (472) [62] |62.8| Padumuttaro nāma jino sabbadhammāna pāragū vivekakāmo sambuddho gacchate anilañjase. |62.9| Avidūre himavantassa mahājātassaro ahu tattha me bhavanaṃ āsi puññakammena saṃyutaṃ. |62.10| Bhavanā nikkhamitvāna 1- addasaṃ lokanāyakaṃ indīvaraṃva jalitaṃ ādittaṃva hutāsanaṃ. |62.11| Vijanaṃ 2- addasaṃ pupphaṃ pūjayissanti nāyakaṃ sakaṃ cittaṃ pasādetvā avandiṃ satthuno ahaṃ. |62.12| Mamaṃ sīsamaṇiṃ gayha pūjayiṃ lokanāyakaṃ imāya maṇipūjāya vipāko hotu bhaddako. |62.13| Padumuttaro lokavidū āhutīnaṃ paṭiggaho antalikkhe ṭhito satthā imaṃ gāthaṃ 3- abhāsatha. |62.14| So te ijjhatu saṅkappo labhatu vipulaṃ sukhaṃ imāya maṇipūjāya anubhohi mahāyasaṃ. |62.15| Idaṃ vatvāna sambuddho 4- jalajuttamanāmako agamāsi buddhaseṭṭho yassa cittaṃ paṇīhitaṃ. |62.16| Saṭṭhikappāni devindo devarajjamakārayiṃ anekasatakkhattuñca cakkavatti ahosahaṃ. @Footnote: 1 Ma. Yu. abhinikkhamma. 2 Ma. vijinaṃ naddasaṃ pupphaṃ. Yu. ... nāddasaṃ pupphaṃ. @3 Po. Yu. imā gāthā. 4 Ma. Yu. bhagavā.

--------------------------------------------------------------------------------------------- page89.

|62.17| Pubbakammaṃ sarantassa devabhūtassa me sato maṇi nibbattate mayhaṃ ālokakaraṇo mama. |62.18| Chaḷāsītisahassāni nāriyo me pariggahā vicittavatthābharaṇā āmuttamaṇikuṇḍalā 1-. |62.19| Āḷāramukhā hasulā susaññā tanumajjhimā parivārenti maṃ niccaṃ maṇipūjāyidaṃ phalaṃ. |62.20| Soṇṇamayā maṇimayā lohitaṅkamayā tathā bhaṇḍā 2- me sukatā honti yadicchasi 3- pilandhanā. |62.21| Kūṭāgārā guhā rammā sayanañca mahārahaṃ mama saṅkappamaññāya nibbattanti yathicchikaṃ 4-. |62.22| Lābhā tesaṃ suladdhañca ye labhanti upassutiṃ puññakkhettaṃ manussānaṃ osathaṃ 5- sabbapāṇinaṃ. |62.23| Mayhaṃpi sukataṃ kammaṃ yohaṃ adakkhi nāyakaṃ vinipātā sumuttomhi pattomhi acalaṃ padaṃ. |62.24| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ divasañceva 6- rattiñca āloko hoti me sadā. |62.25| Tāyeva maṇipūjāya anubhotvāna sampadā ñāṇāloko mayā diṭṭho pattomhi acalaṃ padaṃ. |62.26| Satasahasse ito kappe yaṃ maṇimabhipūjayiṃ duggatiṃ nābhijānāmi maṇipūjāyidaṃ phalaṃ. @Footnote: 1 Ma. āmukka.... 2 Po. Yu. bhaṇḍā katākatā honti. 3 Yu. yadicchāya. @Po. yadicchassa. 4 Po. Ma. Yu. yadicchakaṃ. 5 Ma. osadhaṃ. 6 Yu. samantā @sattaranatā.

--------------------------------------------------------------------------------------------- page90.

|62.27| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |62.28| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |62.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti. Maṇipūjakattherassa apadānaṃ samattaṃ. Tatiyaṃ ukkāsatikattherāpadānaṃ (473) [63] |63.30| Kosiko nāma bhagavā cittakūṭe vasī tadā jhāyī jhānarato buddho vivekābhirato muni. |63.31| Ajjhogahetvā 1- himavantaṃ nārīgaṇapurakkhato addasaṃ kosikaṃ buddhaṃ puṇṇamāyeva candimaṃ. |63.32| Ukkāsate gahetvāna parivāresahantadā sattarattindivaṃ buddhaṃ 2- aṭṭhamena agacchahaṃ. |63.33| Vuṭṭhitaṃ kosikaṃ buddhaṃ sayambhuṃ aparājitaṃ pasannacitto vanditvā ekaṃ bhikkhaṃ adāsahaṃ. |63.34| Tena kammena dipadinda lokajeṭṭha narāsabha uppajjiṃ tusite kāye ekabhikkhāyidaṃ phalaṃ. @Footnote: 1 Ma. ajjhogāhetvā. 2 Ma. Yu. ṭhatvā.

--------------------------------------------------------------------------------------------- page91.

|63.35| Divasañceva rattiñca āloko hoti me sadā samantā yojanasataṃ obhāsena pharāmahaṃ. |63.36| Pañcapaññāsakappamhi cakkavatti ahosahaṃ cāturanto vijitāvī jambūmaṇḍassa issaro. |63.37| Tadā me nagaraṃ āsi iddhaṃ phītaṃ sunimmitaṃ tiṃsayojanaāyāmaṃ vitthārena ca vīsati. |63.38| Sobhanaṃ nāma nagaraṃ visukammena māpitaṃ dasasaddā vivittantaṃ sammatāḷasamāhitaṃ. |63.39| Na tasmiṃ nagare atthi vallī kaṭṭhañca mattikā sabbasoṇṇamayaṃyeva jotate niccakālikaṃ. |63.40| Catupākāraparikkhittaṃ tayo āsuṃ maṇimayā vemajjhe tālapanti 1- ca visukammena māpitā. |63.41| Dasasahassapokkharaṇī 2- padumuppalachāditā puṇḍarīkādisañchannā 3- nānāgandhasameritā 4-. |63.42| Catunavute ito kappe yaṃ ukkaṃ dhārayiṃ ahaṃ duggatiṃ nābhijānāmi ukkādhārassidaṃ phalaṃ. |63.43| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |63.44| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 tālapantī. Yu. tālapattī. 2 Ma. Yu. dasasahassā pokkharañño. @3 Ma. Yu. puṇḍarikehi sañchannā. 4 Ma. nānāgandhasamīritā.

--------------------------------------------------------------------------------------------- page92.

|63.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti. Ukkāsatikattherassa apadānaṃ samattaṃ. Catutthaṃ sumanavījaniyattherāpadānaṃ (474) [64] |64.46| Vipassino bhagavato bodhiyā pādaputtame sumano bījaniṃ gayha avījiṃ bodhimuttamaṃ. |64.47| Ekanavute ito kappe avījiṃ bodhimuttamaṃ duggatiṃ nābhijānāmi bījanāya idaṃ phalaṃ. |64.48| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |64.49| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |64.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sumanavījaniyo thero imā gāthāyo abhāsitthāti. Sumanavījaniyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page93.

Pañcamaṃ kummāsadāyakattherāpadānaṃ (475) [65] |65.51| Esanāya carantassa vipassino mahesino rittakaṃ pattaṃ disvāna kummāsaṃ pūrayiṃ ahaṃ. |65.52| Ekanavute ito kappe yaṃ bhikkhaṃ adadiṃ tadā duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ. |65.53| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |65.54| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |65.55| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kummāsadāyako thero imā gāthāyo abhāsitthāti. Kummāsadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ kusaṭṭhakadāyakattherāpadānaṃ (476) [66] |66.56| Kassapassa bhagavato brāhmaṇassa vusīmato pasannacitto sumano kusaṭṭhakamadāsahaṃ. |66.57| Imasmiṃyeva kappasmiṃ kusaṭṭhakamadāsahaṃ duggatiṃ nābhijānāmi kusaṭṭhakassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page94.

|66.58| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |66.59| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |66.60| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kusaṭṭhakadāyako thero imā gāthāyo abhāsitthāti. Kusaṭṭhakadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ giripunnāgiyattherāpadānaṃ (477) [67] |67.61| Sobhito nāma sambuddho cittakūṭe vasī tadā gahetvā giripunnāgaṃ sayambhuṃ abhipūjayiṃ. |67.62| Catunavute ito kappe sambuddhamabhipūjayiṃ 1- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |67.63| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |67.64| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |67.65| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. yaṃ buddhamabhipūjayiṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page95.

Itthaṃ sudaṃ āyasmā giripunnāgiyo thero imā gāthāyo abhāsitthāti. Giripunnāgiyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ vallikāraphaladāyakattherāpadānaṃ (478) [68] |68.66| Sumano nāma sambuddho takkarāyaṃ vasī tadā vallikāraphalaṃ gayha sayambhussa adāsahaṃ. |68.67| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |68.68| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |68.69| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |68.70| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vallikāraphaladāyako thero imā gāthāyo abhāsitthāti. Vallikāraphaladāyakattherassa apadānaṃ samattaṃ. Navamaṃ pānadhidāyakattherāpadānaṃ (479) [69] |69.71| Anomadassī bhagavā lokajeṭṭho narāsabho divāvihārā nikkhamma vīthimāruyhi cakkhumā.

--------------------------------------------------------------------------------------------- page96.

|69.72| Pānadhiṃ sukataṃ gayha addhānaṃ paṭipajjahaṃ tatthaddasāsiṃ sambuddhaṃ pattikaṃ cārudassanaṃ. |69.73| Sakaṃ cittaṃ pasādetvā nīharitvāna pānadhiṃ pādamūle ṭhapetvāna idaṃ vacanamabraviṃ. |69.74| Abhirūha mahāvīra sugatinda vināyaka ito phalaṃ labhissāmi so me attho samijjhatu. |69.75| Anomadassī bhagavā lokajeṭṭho narāsabho pānadhiṃ abhirūhitvā idaṃ vacanamabravi. |69.76| Yo pānadhiṃ me adāsi 1- pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |69.77| Buddhassa giramaññāya sabbe devā samāgatā udaggacittā sumanā vedajātā katañjalī. |69.78| Pānadhimeva 2- dānena sukhitoyaṃ bhavissati pañcapaññāsakkhattuñca devarajjaṃ karissati. |69.79| Sahassakkhattuṃ rājā ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |69.80| Aparimeyye ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |69.81| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. @Footnote: 1 Yu. adadā. 2 Ma. Yu. pānadhīnaṃ padānena.

--------------------------------------------------------------------------------------------- page97.

|69.82| Devaloke manusse vā nibbattissati paññavā devayānapaṭibhāgaṃ yānaṃ paṭilabhissati. |69.83| Pāsādā sivikā mayhaṃ hatthino samalaṅkatā rathā vājaññasaṃyuttā sadā pātubhavanti me. |69.84| Agārā nikkhamantopi rathena nikkhamiṃ ahaṃ kesesu chijjamānesu arahattaṃ apāpuṇiṃ. |69.85| Lābhā mayhaṃ suladdhaṃ me vāṇijaṃ suppayojitaṃ datvāna pānadhiṃ ekaṃ pattomhi acalaṃ padaṃ. |69.86| Aparimeyye ito kappe yaṃ pānadhimadāsahaṃ duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ. |69.87| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |69.88| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |69.89| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti. Pānadhidāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. nikkhamāmahaṃ.

--------------------------------------------------------------------------------------------- page98.

Dasamaṃ puḷinacaṅkamiyattherāpadānaṃ (480) [70] |70.90| Migaluddho 1- pure āsiṃ araññe kānane ahaṃ vātamigaṃ gavesanto caṅkamaṃ addasaṃ ahaṃ. |70.91| Ucchaṅgena puḷinaṃ gayha caṅkame okiriṃ ahaṃ pasannacitto sumano sugatassa sirīmato. |70.92| Ekattiṃse ito kappe puḷinaṃ okiriṃ ahaṃ duggatiṃ nābhijānāmi puḷinassa idaṃ phalaṃ. |70.93| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |70.94| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |70.95| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puḷinacaṅkamiyo thero imā gāthāyo abhāsitthāti. Puḷinacaṅkamiyattherassa apadānaṃ samattaṃ. Uddānaṃ naḷamāli maṇidado ukkāsatikavījani kummāsañca kusaṭṭhañca giripunnāgiyopica @Footnote: 1 Ma. Yu. sabbattha migaluddo.

--------------------------------------------------------------------------------------------- page99.

Vallikāro pānadhido atho puḷinacaṅkamo gāthāyo pañcanavuti gaṇitāyo vibhāvibhi. Naḷamālivaggo aṭṭhacattāḷīso. ---------------------- Ekūnapaññāsamo paṃsukūlavaggo paṭhamaṃ paṃsukūlasaññakattherāpadānaṃ (481) [71] |71.1| Tisso nāmāsi bhagavā sayambhū lokanāyako 1- paṃsukūlaṃ ṭhapetvāna vihāraṃ pāvisī jino. |71.2| Sajjitaṃ 2- dhanumādāya pakkhittasalilaṃ 3- ahaṃ maṇḍalaggaṃ gahetvāna kānanaṃ pāvisiṃ ahaṃ. |71.3| Tatthaddasaṃ paṃsukūlaṃ dumagge laggitaṃ tadā cāpaṃ tattheva nikkhippa sīse katvāna añjaliṃ. |71.4| Pasannacitto sumano vipulāya ca pītiyā buddhaseṭṭhaṃ saritvāna paṃsukūlaṃ avandahaṃ. |71.5| Dvenavute ito kappe yaṃ paṃsukūlamavandahaṃ duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. |71.6| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. aggapuggalo. 2 Ma. vinataṃ. Yu. tiyantaṃ. 3 Ma. bhakkhatthāya cariṃ @ahaṃ. Yu. akkhitto yamariṃ ahaṃ.

--------------------------------------------------------------------------------------------- page100.

|71.7| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |71.8| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti. Paṃsukūlasaññakattherassa apadānaṃ samattaṃ. Dutiyaṃ buddhasaññakattherāpadānaṃ (482) [72] |72.9| Ajjhāyiko 1- mantadharo tiṇṇaṃ vedāna pāragū lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe. |72.10| Nadīsotapaṭibhāgā sissā āyanti me tadā tesāhaṃ mantaṃ 2- vācemi rattindivamatandito. |72.11| Siddhattho nāma sambuddho loke uppajji tāvade tamandhakāraṃ nāsetvā ñāṇālokaṃ pavattayi. |72.12| Mama aññataro sisso sissānaṃ so kathesi me sutvāna te etamatthaṃ ārocesuṃ mamaṃ tadā. |72.13| Buddho loke samuppanno sabbaññū lokanāyako tassānuvattati jano lābho mayhaṃ na vijjati. |72.14| Adhiccuppattikā buddhā cakkhumanto mahāyasā yannūnāhaṃ buddhaseṭṭhaṃ passeyyaṃ lokanāyakaṃ. @Footnote: 1 Ma. Yu. sabbattha ajjhāyako. 2 Ma. Yu. mante.

--------------------------------------------------------------------------------------------- page101.

|72.15| Ajinaṃ me gahetvāna vākacīraṃ kamaṇḍaluṃ assamā abhinikkhamma sisse āmantayiṃ ahaṃ. |72.16| Udumbarikapupphaṃva candamhi sasakaṃ yathā vāyasānaṃ yathā khīraṃ dullabhaṃ 1- lokanāyakaṃ. |72.17| Buddho lokamhi uppanno manussattaṃpi dullabhaṃ ubhosu vijjamānesu savanañca sudullabhaṃ. |72.18| Buddho loke samuppanno cakkhuṃ lacchāma no bhavaṃ etha sabbe gamissāma sammāsambuddhasantikaṃ. |72.19| Kamaṇḍaludharā sabbe kharājinanivāsino te 2- jaṭābhārabharitā nikkhamma pavanā tadā. |72.20| Yuttamattaṃ 3- pekkhamānā uttamatthaṃ gavesino āyanti 4- nāgapotāva asambhītāva kesarī. |72.21| Appatāsā 5- aloluppā nipakā santavuttino uñchāya caramānā te buddhaseṭṭhaṃ upāgamuṃ. |72.22| Diyaḍḍhayojane dese 6- byādhi me upapajjatha buddhaseṭṭhaṃ saritvāna tattha kālaṃ kato ahaṃ. |72.23| Catunavute ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. |72.24| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. dullabho lokanāyako. 2 Yu. ye. 3 Po. Ma. Yu. yugamattaṃ. @4 Ma. āsatti dosarahitā. 5 Ma. appakiccā. Yu. appabhāsā alīlatā. @6 Ma. Yu. sese.

--------------------------------------------------------------------------------------------- page102.

|72.25| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |72.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti. Buddhasaññakattherassa apādānaṃ samattaṃ. Tatiyaṃ bhisadāyakattherāpadānaṃ (483) [73] |73.27| Oggayhāhaṃ 1- pokkharaṇiṃ nānākuñjarasevitaṃ uddharāmi bhisaṃ tattha asanahetu 2- ahaṃ tadā. |73.28| Bhagavā tamhi samaye padumuttarasavhayo rattakambaladharo 3- buddho gacchasi anilañjase. |73.29| Dhunanto paṃsukūlāni saddaṃ assosahaṃ tadā uddhaṃ nijjhāyamānohaṃ addasaṃ lokanāyakaṃ. |73.30| Tattheva ṭhitako santo āyāciṃ lokanāyakaṃ madhu 4- bhiṃsehi savati khīrasappi 5- muḷālibhi. |73.31| Paṭiggaṇhātu me buddho anukampāya cakkhumā tato kāruṇiko satthā orohitvā mahāyaso. |73.32| Paṭiggaṇhi mama bhikkhaṃ anukampāya cakkhumā paṭiggahetvā sambuddho akā me anumodanaṃ. @Footnote: 1 Ma. ogayha yaṃ pokkharaṇiṃ. 2 Ma. Yu. ghāsahetu. 3 Ma. Yu. rattambaradharo. @4 Ma. madhuṃ. 5 Ma. khīraṃ.

--------------------------------------------------------------------------------------------- page103.

|73.33| Sukhī hohi 1- mahāpuñña gati tuyhaṃ samijjhatu iminā bhisadānena labhassu vipulaṃ sukhaṃ. |73.34| Adaṃ vatvāna sambuddho jalajuttamanāmako bhikkhamādāya sambuddho ambarenāgamā jino. |73.35| Tato bhisaṃ gahetvāna āgañchiṃ mama assamaṃ bhisaṃ rukkhe laggitvāna mama dānaṃ anussariṃ. |73.36| Mahāvāto vuṭṭhahitvā sañcālesi vanaṃ tadā ākāso abhinādittha asaniyā phalantiyā. |73.37| Tato me asanipāto matthake nipati tadā so 2- hi nisinnako santo tattha kālaṃ kato ahaṃ. |73.38| Puññakammena saṃyutto tusitaṃ upapajjahaṃ kalevaramme patitaṃ devaloke ramāmahaṃ. |73.39| Chaḷāsītisahassāni nāriyo samalaṅkatā sāyaṃ pātaṃ upaṭṭhenti bhisadānassidaṃ phalaṃ. |73.40| Manussayonimāgantvā sukhito homahaṃ tadā bhoge me ūnatā natthi bhisadānassidaṃ phalaṃ. |73.41| Anukampitako 3- tena devadevena tādinā sabbāsavaparikkhīṇo 4- natthi dāni punabbhavo. |73.42| Satasahasse ito kappe yaṃ bhikkhamadadiṃ 5- tadā duggatiṃ nābhijānāmi bhisadānassidaṃ phalaṃ. @Footnote: 1 Ma. hotu. 2 Ma. Yu. sohaṃ. 3 Yu. anukampitattā tena. 4 Ma. Yu. @sabbattha sabbāsavā parikkhīṇā. 5 Ma. bhisaṃ adadiṃ.

--------------------------------------------------------------------------------------------- page104.

|73.43| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |73.44| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |73.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti. Bhisadāyakattherassa apadānaṃ samattaṃ. Catutthaṃ ñāṇatthavikattherāpadānaṃ (484) [74] |74.46| Dakkhiṇe himavantassa sukato assamo mama uttamatthaṃ gavesanto vasāmi pavane tadā. |74.47| Lābhālābhena santuṭṭho mūlena ca phalena ca anomasanto 1- acari 2- vasāmi ekako ahaṃ. |74.48| Sumedho nāma sambuddho loke uppajji tāvade catusaccaṃ pakāseti uddharanto mahājanaṃ. |74.49| Nāhaṃ suṇomi sambuddhaṃ napi me koci sāsati aṭṭhavasse atikkante assosiṃ lokanāyakaṃ. |74.50| Aggiṃ dāruṃ niharitvā sammajjitvāna assamaṃ khāribhāraṃ gahetvāna nikkhamiṃ pavanā ahaṃ. @Footnote: 1 Ma. anvesanto ācariyaṃ. 2 Yu. cariyaṃ.

--------------------------------------------------------------------------------------------- page105.

|74.51| Ekarattiṃ vasantohaṃ gāmesu nigamesu ca anupubbena candavatiṃ 1- tadāhaṃ upasaṅkamiṃ. |74.52| Bhagavā tamhi samaye sumedho lokanāyako uddharanto bahū satte deseti amataṃpadaṃ. |74.53| Janakāyamatikkamma vanditvā jinasāgataṃ 2- ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ. |74.54| Tuvaṃ satthā ca ketuva 3- dhajo yūpova 3- pāṇinaṃ parāyano patiṭṭhā ca dīpo ca dipaduttamo. Ekavīsatimaṃ bhāṇavāraṃ. |74.55| Nepuñño dassane dhīro tāresi janataṃ tuvaṃ natthañño tārako loke tavuttarittaro mune. |74.56| Sakkā bhave 4- kusaggena pametuṃ sāgaruttamo 5- na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |74.57| Tuladaṇḍe ṭhapetvāna mahi 6- sakkā dharetave na tveva tava paññāya samānaṃ 7- atthi cakkhuma. |74.58| Ākāso minituṃ sakkā rajjuyā aṅgulena ca 8- na tveva tava sabbaññu sīlaṃ sakkā pametave. |74.59| Mahāsamudde udakaṃ ākāso ca vasundharo 9- parimeyyāni etāni appameyyosi cakkhuma. @Footnote: 1 Po. dhāvanto. 2 Ma. jinasāgaraṃ. Yu. jinasāsanaṃ. 3 Ma. Yu. ca. @4 Ma. theve. Yu. have. 5 Ma. sāgaruttame. 6 Ma. mahiṃ. 7 Ma. Yu. @pamāṇaṃ. 8 Ma. vā. Yu. pi. 9 Ma. Yu. vasundharā.

--------------------------------------------------------------------------------------------- page106.

|74.60| Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ añjaliṃ paggahetvāna tuṇhī aṭṭhāsahaṃ tadā. |74.61| Yaṃ vadanti sumedhoti bhūmipaññaṃ 1- sumedhasaṃ. Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha |74.62| yo me ñāṇaṃ pakittesi vippasasannena 2- cetasā. Tamahaṃ kittayissāmi suṇātha mama bhāsato |74.63| sattasattati kappāni devaloke ramissati. Sahassakkhattuṃ devindo devarajjaṃ karissati |74.64| anekasatakkhattuñca cakkavatti bhavissati. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |74.65| devabhūto manusso vā puññakammasamāhito. Anūnamanasaṅkappo 3- tikkhapañño bhavissati |74.66| tiṃsakappasahassamhi okkākakulasambhavo. Gotamo nāma nāmena satthā loke bhavissati |74.67| agārā abhinikkhamma pabbajissatikiñcano. Jātiyā sattavassena arahattaṃ pāpuṇissati 4- |74.68| yato sarāmi attānaṃ yato pattosmi sāsanaṃ. Etthantare na jānāmi cetanaṃ amanoramaṃ |74.69| saṃsaritvā bhavābhave 5- sampattānubhaviṃ ahaṃ. @Footnote: 1 Ma. Yu. bhūripaññaṃ. 2 Po. Ma. pasanno sehi pāṇibhi. 3 Yu. anūnamatasaṅkappo. @4 Ma. Yu. phusissati. 5 Ma. Yu. bhave sabbe.

--------------------------------------------------------------------------------------------- page107.

Bhoge me ūnatā natthi phalaṃ ñāṇassa thomane |74.70| tidhaggī 1- nibbutā mayhaṃ bhavā sabbe samūhatā. Sabbāsavaparikkhīṇo natthi dāni punabbhavo |74.71| tiṃsakappasahassamhi yaṃ ñāṇamabhithomahaṃ 2- duggatiṃ nābhijānāmi phalaṃ ñāṇassa thomane. |74.72| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |74.73| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |74.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti. Ñāṇatthavikattherassa apadānaṃ samattaṃ. Pañcamaṃ candanamāliyattherāpadānaṃ (485) [75] |75.75| Pañcakāmaguṇe hitvā piyarūpe manorame asītikoṭiyo hitvā pabbajiṃ anagāriyaṃ. |75.76| Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ vacīduccaritaṃ hitvā nadīkūle vasāmahaṃ. @Footnote: 1 Ma. tiyaggī. Yu. tivaggī. ito paraṃ īdisameva. 2 Ma. ñāṇamathaviṃ ahaṃ.

--------------------------------------------------------------------------------------------- page108.

|75.77| Ekekaṃ 1- maṃ viharantaṃ buddhaseṭṭho upāgami nāhaṃ jānāmi buddhoti akāsiṃ paṭisantharaṃ. |75.78| Karitvā paṭisanthāraṃ nāmagottaṃ apucchahaṃ devatā nusi gandhabbo ādū 2- sakko purindado. |75.79| Ko vā tvaṃ kassa vā putto mahābrahmā idhāgato virocasi disā sabbā udayaṃ suriyo yathā. |75.80| Sahassārāni cakkāni pāde dissanti mārisa ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ. |75.81| Nāmagottaṃ pavedehi saṃsayaṃ apanehi me namhi devo na gandhabbo namhi sakko purindado. |75.82| Brahmabhāvo ca me natthi etesaṃ uttamo ahaṃ atīto visayaṃ tesaṃ dālayiṃ kāmabandhanaṃ. |75.83| Sabbe kilese jhāpetvā patto sambodhimuttamaṃ tassa vācaṃ suṇitvāhaṃ idaṃ vacanamabraviṃ. |75.84| Yadi buddhosi sabbaññū nisīda tvaṃ mahāmuni tamahaṃ pūjayissāmi dukkhassantakaro tuvaṃ. |75.85| Pattharitvā jinacammaṃ adāsi satthuno ahaṃ nisīdi tattha bhagavā sīhova girigabbhare. |75.86| Khippaṃ pabbatamāruyha ambassa phalamaggahiṃ sālakalyāṇikaṃ pupphaṃ candanañca mahārahaṃ. @Footnote: 1 Ma. ekakaṃ. Yu. ekakammaṃ. 2 Yu. uda.

--------------------------------------------------------------------------------------------- page109.

|75.87| Khippaṃ paggayha taṃ sabbaṃ upetvā 1- lokanāyakaṃ phalaṃ buddhassa datvāna sālapupphaṃ apūjayiṃ. |75.88| Candanaṃ anulimpitvā avandiṃ satthuno ahaṃ pasannacitto sumano vipulāya ca pītiyā. |75.89| Ajinamhi nisīditvā sumedho lokanāyako mama kammaṃ pakittesi hāsayanto mamaṃ tadā. |75.90| Iminā phaladānena gandhamālehi cūbhayaṃ pañcavīse kappasate devaloke ramissati. |75.91| Anūnamanasaṅkappo vasavatti bhavissati chabbīsatikappasate manussattaṃ gamissati. |75.92| Bhavissati cakkavatti cāturanto mahiddhiko vekaraṃ 2- nāma nagaraṃ visukammena māpitaṃ. |75.93| Hessati sabbasovaṇṇaṃ nānāratanabhūsitaṃ eteneva upāyena saṃsarissati yoniyo 3-. |75.94| Sabbattha sukhito 4- hutvā devatte atha mānuse pacchime bhavasampatte brahmabandhu bhavissati. |75.95| Agārā abhinikkhamma anagāri bhavissati aviññattipaccayo 5- hutvā nibbāyissatināsavo. |75.96| Idaṃ vatvāna sambuddho sumedho lokanāyako mama nijjhāyamānassa pakkāmi anilañjase. @Footnote: 1 Yu. upesiṃ. 2 Ma. Yu. vebhāraṃ. 3 Ma. so bhave. Yu. yoniso. @4 Ma. pūjito. 5 Ma. abhiññāpāragū.

--------------------------------------------------------------------------------------------- page110.

|75.97| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tusitaṃ 1- upapajjahaṃ. |75.98| Tusitato cavitvāna nibbattiṃ mātukucchiyā bhoge me ūnatā natthi yamhi gabbhe vasāmahaṃ. |75.99| Mātukucchigate mayi annapānañca bhojanaṃ mātuyā mama chandena nibbattati yathicchakaṃ. |75.100| Jātiyā pañcavassena pabbajiṃ anagāriyaṃ oropitamhi kesamhi arahattaṃ apāpuṇiṃ. |75.101| Pubbakammaṃ gavesanto orena naddasaṃ ahaṃ tiṃsakappasahassamhi mama kammaṃ anussariṃ. |75.102| Namo te purisājañña namo te purisuttama tava sāsanamāgamma pattomhi acalaṃ padaṃ. |75.103| Tiṃsakappasahassamhi sambuddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |75.104| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |75.105| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |75.106| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. tāvatiṃsamagacchahaṃ.

--------------------------------------------------------------------------------------------- page111.

Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti. Candanamāliyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ dhātupūjakattherāpadānaṃ (486) [76] |76.107| Nibbute lokanāthamhi siddhatthe lokanāyake mamaññātī samānetvā dhātupūjaṃ akāsahaṃ. |76.108| Catunavute ito kappe yaṃ dhātumabhipūjayiṃ duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ. |76.109| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |76.110| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |76.111| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti. Dhātupūjakattherassa apadānaṃ samattaṃ. Sattamaṃ puḷinuppādakattherāpadānaṃ (487) [77] |77.112| Pabbate himavantamhi devalo nāma tāpaso tattha me caṅkamo āsi amanussehi māpito.

--------------------------------------------------------------------------------------------- page112.

|77.113| Jaṭābhārassa 1- bharito kamaṇḍaludharo tadā uttamatthaṃ gavesanto pavanā nikkhamiṃ 2- tadā. |77.114| Cullāsītisahassāni sissā mayhaṃ upaṭṭhahuṃ sakakammābhipasutā vasanti pavane tadā. |77.115| Assamā abhinikkhamma akaṃ puḷinacetiyaṃ nānāpupphaṃ samānetvā taṃ cetiyaṃ apūjayiṃ. |77.116| Tattha cittaṃ pasādetvā assamaṃ pavisāmahaṃ sabbe sissā samāgantvā etamatthaṃ apucchisuṃ 3-. |77.117| Puḷinena kato thūpo yaṃ tvaṃ deva namassasi mayampi ñātumicchāma puṭṭho ācikkha no tuvaṃ. |77.118| Diṭṭhā no 4- vo mantapade cakkhumanto mahāyasā te kho ahaṃ namassāmi buddhaseṭṭhe mahāyase. |77.119| Kīdisā te mahāvīrā sabbaññū lokanāyakā kathaṃvaṇṇā kathaṃsīlā kīdisā te mahāyasā. |77.120| Battiṃsalakkhaṇā buddhā cattāriva 5- dijāpica nettā gopakhumā 6- tesaṃ jiñjukaphalasannibhā. |77.121| Gacchamānā ca te buddhā yugamattañca pekkhare na tesaṃ jāṇu nadati sandhisaddo na suyyati. |77.122| Gacchamānā ca sugatā aturitāva 7- gacchare paṭhamaṃ dakkhiṇaṃ pādaṃ buddhānaṃ esa dhammatā. @Footnote: 1 Ma. Yu. jaṭābhārena. 2 Yu. abhinikkhamiṃ. 3 Ma. Yu. pucchiṃsu maṃ. 4 Ma. ... nu @mantapade. 5 Ma. Yu. cattāḷīsa. 6 Yu. gopamukhā. 7 Ma. uddharantāva.

--------------------------------------------------------------------------------------------- page113.

|77.123| Asambhītā ca te buddhā migarājāva kesarī nevukkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ. |77.124| Mānātimānato 1- muttā samā sabbesu pāṇisu anattukkaṃsakā buddhā buddhānaṃ esa dhammatā. |77.125| Uppajjantā ca sambuddhā ālokaṃ dassayanti te chabbikāraṃ 2- pakāsenti 3- kevalaṃ vasudhaṃ imaṃ. |77.126| Passanti nirayañcete nibbāti nirayo tadā pavassati mahāmegho buddhānaṃ esa dhammatā. |77.127| Īdisā te mahānāgā atulā te 4- mahāyasā vaṇṇato anatikkantā appameyyā tathāgatā. |77.128| Anumodiṃsu me vākyaṃ sabbe sissā sagāravā tathāva 5- paṭipajjiṃsu yathāsatti yathābalaṃ. |77.129| Paṭipūjenti puḷinaṃ te 6- sakammābhilāsino saddahantā mama vākyaṃ buddhattagatamānasā 7-. |77.130| Tadā cavitvā tusitā devaputto mahāyaso uppajji mātukucchismiṃ dasasahassi kampatha. |77.131| Assamassāvidūramhi caṅkamamhiṭṭhito ahaṃ sabbe sissā samāgantvā āgacchuṃ mama santike. |77.132| Usabhova mahi nadati migarājāva kujjati suṃsumārova saḷati 8- kiṃ vipāko bhavissati. @Footnote: 1 Ma. Yu. mānāvamānato. 2 Ma. chappakāraṃ. 3 Yu. pakampenti. 4-5 Ma. Yu. ca. @6 Ma. Yu. ayaṃ pāṭho natthi. 7 Ma. buddhasakkatamānasā. 8 Yu. saddati.

--------------------------------------------------------------------------------------------- page114.

|77.133| Yaṃ pakittemi sambuddhaṃ sikatā thūpasantike so dāni bhagavā satthā mātukucchimupāgami. |77.134| Tesaṃ dhammakathaṃ katvā 1- kittayitvā mahāmuniṃ uyyojetvā sake sisse pallaṅke ābhujiṃ ahaṃ. |77.135| Balañca vata me khīṇaṃ byādhiko 2- paramenahaṃ buddhaseṭṭhaṃ saritvāna tattha kālaṃ kato ahaṃ. |77.136| Sabbe sissā samāgantvā akaṃsu citakaṃ tadā kalevarañca me gayha citakaṃ abhiropayuṃ. |77.137| Citakaṃ parivāretvā sīse katvāna añjaliṃ sokasallaparetā te vikandiṃsu samāgatā. |77.138| Tesaṃ lālappamānānaṃ agamaṃ 3- citakantikaṃ ahaṃ ācariyo tuyhaṃ mā socittha sumedhasā. |77.139| Sadatthe vāyameyyātha rattindivamatanditā mā vo pamattā ahuttha khaṇo vo paṭipādito. |77.140| Sake sissenusāsitvā devalokaṃ punāgamiṃ aṭṭhārasa 4- ca kappāni devaloke ahosahaṃ 5-. |77.141| Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ anekasatakkhattuñca devarajjaṃ akārayiṃ. |77.142| Avasesesu kappesu vokiṇṇaṃ 6- saṃsariṃ ahaṃ duggatiṃ nābhijānāmi uppādassa idaṃ phalaṃ. @Footnote: 1 Ma. vatvā. 2 Ma. byādhinā. 3 Ma. agamaṃ citakaṃ tadā. Yu. agamāsiṃ .... @4 Po. Yu. aṭṭhārasāhaṃ kappāni. 5 Ma. ramāmahaṃ. Yu. ramiṃ ahaṃ. 6 Ma. Yu. @vokiṇṇo.

--------------------------------------------------------------------------------------------- page115.

|77.143| Yathā komudike māse bahū pupphanti pādapā tathevāhampi samaye pupphitomhi mahesinā 1-. |77.144| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ nāgova bandhanaṃ chetvā viharāmi anāsavo. |77.145| Satasahasse ito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |77.146| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |77.147| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |77.148| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puḷinuppādako thero imā gāthāyo abhāsitthāti. Puḷinuppādakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ taraṇiyattherāpadānaṃ (488) [78] |78.149| Atthadassī tu bhagavā sayambhū lokanāyako vinatānadiyā 2- tīre 3- upagañchi tathāgato. |78.150| Udakā abhinikkhamma kacchapo vārigocaro buddhaṃ taritukāmohaṃ 4- upesiṃ lokanāyakaṃ. @Footnote: 1 Po. Yu. mahesino. 2 Yu. cinatānadiyā. 3 Ma. tīraṃ. 4 Ma. tāretukāmohaṃ.

--------------------------------------------------------------------------------------------- page116.

|78.151| Abhirūhatu maṃ buddho atthadassī mahāmuni ahaṃ taṃ tārayissāmi dukkhassantaṃ karo tuvaṃ. |78.152| Mama saṅkappamaññāya atthadassī mahāyaso ārohitvāna me piṭṭhiṃ aṭṭhāsi lokanāyako. |78.153| Yato sarāmi attānaṃ yato pattosmi viññutaṃ sukhaṃ me tādisaṃ natthi phuṭṭhe 1- pādatale yathā. |78.154| Uttaritvāna sambuddho atthadassī mahāyaso nadītīramhi ṭhatvāna imā gāthā abhāsatha. |78.155| Yāvatā vattate cittaṃ gaṅgāsotaṃ tarāmahaṃ ayañca kacchapo rājā tāreti 2- mama puññavā. |78.156| Iminā buddhataraṇena mettacittavatāya ca aṭṭhārase kappasate devaloke ramissati. |78.157| Devalokā idhāgantvā sukkamūlena codito ekāsane nisīditvā kaṅkhāsotaṃ tarissati. |78.158| Yathāpi bhaddake khette bījaṃ appampi ropitaṃ sammā dhāraṃ 3- pavassante phalaṃ toseti kassake 4-. |78.159| Tathevidaṃ buddhakhettaṃ sammāsambuddhadesitaṃ sammā dhāraṃ 3- pavacchante phalaṃ maṃ tosayissati. |78.160| Padhānaṃ pahitattomhi upasanto nirūpadhi sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Po. Yu. yathā pādatale muni. 2 Ma. tāresi. 3 Ma. Yu. dhāre. 4 Ma. @kassakaṃ.

--------------------------------------------------------------------------------------------- page117.

|78.161| Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. |78.162| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |78.163| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |78.164| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti. Taraṇiyattherassa apadānaṃ samattaṃ. Navamaṃ dhammarucittherāpadānaṃ 1- (489) [79] |79.165| Yadā dīpaṅkaro buddho sumedhaṃ byākari jino aparimeyye ito kappe ayaṃ buddho bhavissati. |79.166| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |79.167| Padhānaṃ padahitvāna katvā dukkarakārikaṃ assatthamūle sambuddho bujjhissati mahāyaso. |79.168| Upatisso kolito ca aggā hessanti sāvakā ānando nāmupaṭṭhāko 2- upaṭṭhissatimaṃ jinaṃ. @Footnote: 1 Ma. dhammaruciyatthera.... 2 Ma. Yu. nāma nāmena.

--------------------------------------------------------------------------------------------- page118.

|79.169| Khemā uppalavaṇṇā ca aggā hessanti sāvikā citto āḷavako ceva aggā hessantupāsakā. |79.170| Khujjuttarā nandamātā aggā hessantupāsikā bodhi imassa dhīrassa assatthoti pavuccati. |79.171| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū namassanti katañjalī. |79.172| Tadāhaṃ māṇavo āsiṃ megho nāma susikkhito sutvā byākaraṇaṃ seṭṭhaṃ sumedhassa mahāmuni. |79.173| Saṃvissaṭṭho bhavitvāna sumedhe karuṇālaye 1- pabbajantañca taṃ vīraṃ sahā 2- ca anupabbajiṃ. |79.174| Saṃvuto pāṭimokkhasmiṃ indriyesu ca pañcasu suddhājīvo sato dhīro jinasāsanakārako. |79.175| Evaṃ viharamānohaṃ pāpamittena kenaci niyojito anācāre sumaggā paridhaṃsito. |79.176| Vitakkavasiko hutvā sāsanato apakkamiṃ pacchā tena kumittena payutto mātughātanaṃ. |79.177| Akariṃnantariyañca 3- ghātayiṃ duṭṭhamānaso tato cuto mahāvīciṃ upapanno sudāruṇaṃ. |79.178| Vinipātaṃ gato santo saṃsariṃ dukkhito ciraṃ na puno addasaṃ dhīraṃ sumedhaṃ narapuṅgavaṃ. @Footnote: 1 Ma. Yu. karuṇāsaye. 2 Ma. sahāva. Yu. saheva. 3 Ma. akariṃ ānantariyaṃ. @Yu. akarimanantariyañca.

--------------------------------------------------------------------------------------------- page119.

|79.179| Asmiṃ kappe samuddasmiṃ maccho āsiṃ timiṅgalo disvāhaṃ sāgare nāvaṃ gocaratthamupāgamiṃ. |79.180| Disvā maṃ vāṇijā bhītā buddhaseṭṭhaṃ anussaruṃ gotamoti mahāghosaṃ sutvā tehi udīritaṃ. |79.181| Pubbasaññaṃ saritvāna tato kālaṃ kato ahaṃ sāvatthiyaṃ kule iddhe 1- jāto brāhmaṇajātiyaṃ. |79.182| Āsiṃ dhammaruci nāma sabbapāpajigucchako disvāhaṃ lokapajjotaṃ jātiyā sattavassiko. |79.183| Mahājetavanaṃ gantvā pabbajiṃ anagāriyaṃ upemi buddhaṃ tikkhattuṃ rattiyā divasassa ca. |79.184| Tadā 2- disvā muni āha sara 3- dhammarucīti maṃ tatohaṃ avacaṃ buddhaṃ pubbakammaṃ vibhāvitaṃ 4-. |79.185| Suciraṃ satapuññalakkhaṇaṃ patipubbe na visuddhipaccayā 5- ahamajja supekkhanaṃ vata tava passāmi nirupamaṃ viggahaṃ. |79.186| Suciraṃ vihitaṃ 6- nu te mayā sucirakkhena niravisositā 7- suciraṃ amalaṃ visodhitaṃ nayanaṃ ñāṇamayaṃ mahāmune. @Footnote: 1 Yu. ucce. 2 Yu. disvā. 3 Ma. Yu. ciraṃ. 4 Ma. Yu. pabhāvitaṃ. 5 @visuddhipaccayaṃ. 6 Ma. Yu. vihatattamo mayā. 7 Ma. Yu. nadīvisositā.

--------------------------------------------------------------------------------------------- page120.

|79.187| Cirakālasamaṅgito 1- tayā avinaṭṭho punantaraṃ ciraṃ punarajja samāgato tayā nahi nassanti katāni gotama. |79.188| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |79.189| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |79.190| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhammaruci thero imā gāthāyo abhāsitthāti. Dhammarucittherassa apadānaṃ samattaṃ. Dasamaṃ sālamaṇḍapiyattherāpadānaṃ (490) [80] |80.191| Ajjhogahetvā sālavanaṃ sukato assamo mama sālapupphehi sañchanno vasāmi pavane tadā. |80.192| Piyadassī tu 2- bhagavā sayambhū aggapuggalo vivekakāmo sambuddho sālavanamupāgami. |80.193| Assamā abhinikkhamma pavanaṃ agamāsahaṃ mūlaphalaṃ gavesanto āhiṇḍāmi vane tadā. @Footnote: 1 Yu. cirakālaṃ samāgato. 2 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page121.

|80.194| Tatthaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ sunisinnaṃ samāpannaṃ virocantaṃ mahāvane. |80.195| Catudaṇḍe ṭhapetvāna buddhassa upari ahaṃ maṇḍapaṃ sukataṃ katvā sālapupphehi chādayiṃ. |80.196| Sattāhaṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ tattha cittaṃ pasādetvā buddhaseṭṭhaṃ avandahaṃ. |80.197| Bhagavā tamhi samaye vuṭṭhahitvā samādhito 1- yugamattaṃ pekkhamāno nisīdi purisuttamo. |80.198| Sāvako varuṇo nāma piyadassissa satthuno vasīsatasahassehi upagañchi vināyakaṃ. |80.199| Piyadassī tu bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā sitaṃ pātukari jino. |80.200| Anuruddho upaṭṭhāko piyadassissa satthuno ekaṃsaṃ cīvaraṃ katvā apucchittha mahāmuniṃ. |80.201| Ko nu kho bhagavā hetu sitakammassa satthuno kāraṇe vijjamānamhi satthā pātukare sitaṃ. |80.202| Sattāhaṃ pupphachadanaṃ 2- yo me dhāresi māṇavo tassa kammaṃ saritvāna sitaṃ pātukariṃ ahaṃ. |80.203| Anokāsaṃ 3- na passāmi yantaṃ 4- puññaṃ vipaccati devaloke manusse vā okāsova na sammati. @Footnote: 1 Yu. samādhino. 2 Ma. sālacchadanaṃ. 3 Po. Yu. okāsāhaṃ. 4 Ma. yattha.

--------------------------------------------------------------------------------------------- page122.

|80.204| Devaloke vasantassa puññakammasamaṅgino yāvatā parisā tassa sālachannā bhavissati. |80.205| Tattha dibbehi naccehi gītehi vāditehi ca ramissati sadā santo puññakammasamāhito. |80.206| Yāvatā parisā tassa gandhagandhi bhavissati sālassa pupphavasso ca pavassissati tāvade. |80.207| Tato cutoyaṃ manujo mānusaṃ āgamissati idhāpi sālachadanaṃ sabbakālaṃ dharissati 1-. |80.208| Idha naccañca gītañca sammatāḷasamāhitaṃ parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |80.209| Uggacchante ca suriye sālavassampavassati puññakammena saṃyuttaṃ vassati sabbakālikaṃ. |80.210| Aṭṭhārase kappasate okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |80.211| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |80.212| Dhammaṃ abhisamentassa sālachadanaṃ 2- bhavissati citake jhāyamānassa chadanaṃ tattha hessati. |80.213| Vipākaṃ kittayitvāna piyadassī mahāmuni parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā. @Footnote: 1 Yu. dhariyyati. 2 Ma. sālacchannaṃ.

--------------------------------------------------------------------------------------------- page123.

|80.214| Tiṃsakappāni devesu devarajjamakārayiṃ saṭṭhī ca sattakkhattuṃ ca cakkavatti ahosahaṃ. |80.215| Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ idhāpi sālachadanaṃ maṇḍapassa idaṃ phalaṃ. |80.216| Ayaṃ pacchimako mayhaṃ carimo vattate bhavo idhāpi sālachadanaṃ hessati sabbakālikaṃ. |80.217| Mahāmuniṃ tosayitvā gotamaṃ sakyapuṅgavaṃ pattompi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |80.218| Aṭṭhārase kappasate yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |80.219| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |80.220| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |80.221| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti. Sālamaṇḍapiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page124.

Uddānaṃ paṃsukūlaṃ buddhasaññī bhisado ñāṇakittako candanī dhātupūjī ca puḷinuppādakopica. Taraṇo dhammaruciko sālamaṇḍapiyo tathā gāthāsatāni dve honti ūnavīsatimeva ca. Paṃsukūlavaggo ekūnapaññāsamo. ----------------------

--------------------------------------------------------------------------------------------- page125.

Paññāsamo kiṃkaṇipupphavaggo paṭhamaṃ tīṇikiṃkaṇipupphiyattherāpadānaṃ (491) [81] |81.1| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare addasaṃ virajaṃ buddhaṃ vipassiṃ lokanāyakaṃ. |81.2| Tīṇikiṃkaṇipupphāni paggayha abhiropayiṃ sambuddhaṃ abhipūjetvā gacchāmi dakkhiṇāmukho. |81.3| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |81.4| Ekanavute ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |81.5| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |81.6| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |81.7| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇikiṃkaṇipupphiyo thero imā gāthāyo abhāsitthāti. Tīṇikiṃkaṇipupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page126.

Dutiyaṃ paṃsukūlapūjakattherāpadānaṃ (492) [82] |82.8| Himavantassa avidūre udabbalo 1- nāma pabbato tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ. |82.9| Tīṇi kiṃkaṇipupphāni ocinitvānahaṃ tadā haṭṭho haṭṭhena cittena paṃsukūlaṃ apūjayiṃ. |82.10| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |82.11| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pūjetvā arahaddhajaṃ. |82.12| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |82.13| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |82.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhāsitthāti. Paṃsukūlapūjakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. udaṅgaṇo. Yu. udako.

--------------------------------------------------------------------------------------------- page127.

Tatiyaṃ koraṇḍapupphiyattherāpadānaṃ (493) [83] |83.15| Vanakammiko pure āsiṃ pitupitāmahenahaṃ 1- pasumārena jīvāmi kusalaṃ me na vijjati. |83.16| Mama āsayasāmantā tisso lokagganāyako tīṇi padāni dassesi anukampāya cakkhumā. |83.17| Akkamante 2- pade disvā tissassa nāma satthuno haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. |83.18| Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ caṅkoṭakaṃ 3- gahetvāna padaseṭṭhaṃ apūjayiṃ. |83.19| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |83.20| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ koraṇḍakachavi homi sappabhāso 4- bhavāmahaṃ. |83.21| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ. |83.22| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |83.23| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ @Footnote: 1 Ma. pitumātumatenahaṃ. 2 Ma. Yu. akkante ca .... 3 Ma. sakosakaṃ. 4 Ma. @suppabhāso.

--------------------------------------------------------------------------------------------- page128.

|83.24| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti. Koraṇḍapupphiyattherassa apadānaṃ samattaṃ. Catutthaṃ kiṃsukapupphiyattherāpadānaṃ (494) [84] |84.25| Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ buddhaseṭṭhaṃ saritvāna ākāse abhipūjayiṃ. |84.26| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |84.27| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |84.28| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |84.29| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |84.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhāsitthāti. Kiṃsukapupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page129.

Pañcamaṃ upaḍḍhadussadāyakattherāpadānaṃ (495) [85] |85.31| Padumuttarabhagavato sujāto nāma sāvako paṃsukūlaṃ gavesanto saṅkāre rathiyā 1- tadā. |85.32| Nagare haṃsavatiyā paresaṃ bhatiko 2- ahaṃ upaḍḍhadussaṃ datvāna sirasā abhivādayiṃ. |85.33| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |85.34| Tettiṃsakkhattuṃ devindo devarajjamakārayiṃ sattasattatikhattuñca cakkavatti ahosahaṃ. |85.35| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ upaḍḍhadussadānena modāmi akutobhayo. |85.36| Icchamāno ahaṃ 3- ajja sakānanaṃ sapabbataṃ khomadussehi chādeyyaṃ aḍḍhadussassidaṃ phalaṃ. |85.37| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi aḍḍhadussassidaṃ phalaṃ. |85.38| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |85.39| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. carate. Yu. carate sadā. 2 Ma. Yu. bhatako. 3 Po. Ma. Yu. cahaṃ.

--------------------------------------------------------------------------------------------- page130.

|85.40| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti. Upaḍḍhadussadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ ghatamaṇḍadāyakattherāpadānaṃ (496) [86] |86.41| Sucintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ. |86.42| Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ katattā upacitattā 1- ca gaṅgā bhāgīrasī ayaṃ. |86.43| Mahāsamuddā cattāro ghataṃ sampajjare mama ayañca paṭhavī ghorā appamāṇā asaṅkhayā. |86.44| Mama saṅkappamaññāya bhavanti 2- te madhusakkharā catuddisā 3- ime rukkhā pādapā dharaṇīruhā. |86.45| Mama saṅkappamaññāya kapparukkhā bhavanti te paññāsakkhattuṃ devindo devarajjamakārayiṃ. |86.46| Ekapaññāsakkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |86.47| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ghatamaṇḍassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. ācitattā. 2 Ma. Yu. bhavate madhusakkharā. 3 Ma. Yu. cātuddīpā.

--------------------------------------------------------------------------------------------- page131.

|86.48| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |86.49| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |86.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti. Ghatamaṇḍadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ udakadāyakattherāpadānaṃ (497) [87] |87.51| Padumuttarabuddhassa bhikkhusaṅghe anuttare pasannacitto sumano pānighaṭaṃ 1- apūrayiṃ. |87.52| Pabbatagge dumagge vā ākāse vātha bhūmiyaṃ yadā pānīyamicchāmi khippaṃ nibbattate mamaṃ. |87.53| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ. |87.54| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |87.55| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anupattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Po. Yu. pānīyaghaṭaṃ.

--------------------------------------------------------------------------------------------- page132.

|87.56| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti. Udakadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ puḷinathūpiyattherāpadānaṃ (498) [88] |88.57| Himavantassavidūre yamako 1- nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |88.58| Nārado nāma nāmena jaṭilo uggatāpano catuddasasahassāni sissā paricaranti maṃ. |88.59| Paṭisallīnako santo evaṃ cintesahantadā mahājanā 2- maṃ pūjenti nāhaṃ pūjemi kiñcanaṃ. |88.60| Na me ovādako atthi vattā koci na vijjati anācariyupajjhāyo vane vāsaṃ upemahaṃ. |88.61| Upāsamāno yamakaṃ 3- garucittaṃ upaṭṭhahe so me ācariyo natthi vanavāso niratthako. |88.62| Āyāgaṃ me gavesiyaṃ 4- garubhāvaniyaṃ tathā sāsassayo 5- vasissāmi na koci garahissati. |88.63| Uttānakūlā nadikā supatitthā manoramā susuddhapuḷinākiṇṇā avidūre mamassamaṃ. @Footnote: 1 Po. Yu. samaṅgo. 2 Ma. sabbo jano maṃ pūjeti. Yu. sabbajano. 3 Po. @Ma. Yu. yamahaṃ. 4 Ma. Yu. gavesissaṃ. 5 Ma. Yu. sāvassayo.

--------------------------------------------------------------------------------------------- page133.

|88.64| Nadiṃ amarikaṃ nāma upagantvā 1- ahantadā saṅkaḍḍhitvāna 2- puḷinaṃ akaṃ puḷinacetiyaṃ. |88.65| Ye te ahesuṃ sambuddhā bhavantakaraṇā munī tesaṃ etādiso thūpo taṃ nimittaṃ karomahaṃ. |88.66| Karitvā puḷine 3- thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ soṇṇakiṃkaṇipupphāni sahasse tīṇi pūjayiṃ. |88.67| Sāyaṃ pātaṃ namassāmi pītijāto 4- katañjalī sammukhā viya sambuddhaṃ vandiṃ puḷinacetiyaṃ. |88.68| Yadā kilesā jāyanti vitakkā gehanissitā sarāmi sukataṃ thūpaṃ paccavekkhāmi tāvade. |88.69| Upanissāya vihariṃ 5- satthavāhaṃ vināyakaṃ kilese saṃvareyyāsi 6- na yuttaṃ tava mārisa. |88.70| Saha āvajjite thūpe gāravaṃ hoti me tadā kuvitakke vinodesiṃ nāgo tuttaṭṭito 7- yathā. |88.71| Evaṃ viharamānaṃ maṃ maccurājābhimaddatha tattha kālaṃ kato santo brahmalokaṃ agacchahaṃ. |88.72| Yāvatāyuṃ vasitvāna tidive 8- upapajjahaṃ asītikkhattuṃ devindo devarajjamakārayiṃ. |88.73| Satānaṃ tīṇikhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. @Footnote: 1 Ma. upagantavānahantadā. 2 Ma. Yu. saṃvaḍḍhayitvā. 3 Ma. puḷinaṃ. @4 Ma. vedajāto. Yu. vittijāto. 5 Ma. viharaṃ. 6 Ma. Yu. saṃvaseyyāsi. @7 Po. tuṇṇaṭṭito. Yu. tuttaddito. 8 Yu. tidase.

--------------------------------------------------------------------------------------------- page134.

|88.74| Tesaṃ kiṃkaṇipupphānaṃ vipākaṃ anubhomahaṃ bāvīsatisahassāni parivārenti maṃ bhave. |88.75| Thūpassa pariciṇṇattā rajojallaṃ na limpati gatte sedā na muñcanti sappabhāso bhavāmahaṃ. |88.76| Aho me sukato thūpo sudiṭṭhāmarikā nadī thūpaṃ katvāna puḷinaṃ 1- pattomhi acalaṃ padaṃ. |88.77| Kusalaṃ kattukāmena jantunā sāragāhinā 2- natthi khettaṃ akhettaṃ vā paṭipattiva sārakā 3-. |88.78| Yathāpi balavā poso aṇṇavaṃ taritussaho 4- parittaṃ kaṭṭhamādāya pakkhandeyya mahāsaraṃ. |88.79| Imāhaṃ kiṭṭhaṃ 5- nissāya tarissāmi mahodadhiṃ ussāhena viriyena tareyya udadhiṃ naro. |88.80| Tatheva me kataṃ kammaṃ parittaṃ thokakañca 6- yaṃ taṃ 7- kammaṃ upanissāya saṃsāraṃ samatikkamiṃ. |88.81| Pacchime bhavasampatte sukkamūlena codito sāvatthiyaṃ pure jāto mahāsāle suaddhake. |88.82| Saddhā mātāpitā mayhaṃ buddhassa saraṇaṃ gatā ubho diṭṭhasutā 8- ete anuvattanti sāsanaṃ. |88.83| Bodhipappaṭikaṃ gayha soṇṇathūpaṃ akārayuṃ sāyaṃ pātaṃ namassanti sakyaputtassa sammukhā. @Footnote: 1 Yu. pubine. 2 Po. Yu. pāragāminā. 3 Ma. sādhakā. Yu. sādhikā. 4 Ma. Yu. @taritussahe. 5 Po. Ma. Yu. kaṭṭhaṃ. 6 Po. Yu. thokakañcanaṃ. 7 Yu. kataṃ. @8 Ma. Yu. diṭṭhapadā.

--------------------------------------------------------------------------------------------- page135.

|88.84| Uposathamhi divase soṇṇathūpaṃ vinīharuṃ buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ. |88.85| Samā 1- disvānahaṃ thūpaṃ sariṃ puḷinacetiyaṃ ekāsane nisīditvā arahattaṃ apāpuṇiṃ. Bāvīsatimaṃ bhāṇavāraṃ. |88.86| Gavesamāno taṃ dhīraṃ dhammasenāpatiddasaṃ agārā nikkhamitvāna pabbajiṃ tassa santike. |88.87| Jātiyā sattavassena arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya cakkhumā. |88.88| Dārakeneva santena kiriyaṃ niṭṭhitaṃ mayā kataṃ me karaṇīyajja sakyaputtassa sāsane. |88.89| Sabbaverabhayātīto sabbasaṅgātigo isi sāvako te mahāvīra soṇṇathūpassidaṃ phalaṃ. |88.90| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |88.91| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |88.92| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. saha.

--------------------------------------------------------------------------------------------- page136.

Itthaṃ sudaṃ āyasmā puḷinathūpiyo thero imā gāthāyo abhāsitthāti. Puḷinathūpiyattherassa apadānaṃ samattaṃ. Navamaṃ naḷakuṭikadāyakattherāpadānaṃ (499) [89] |89.93| Himavantassavidūre hāriko 1- nāma pabbato sayambhū nārado nāma rukkhamūle vasi tadā. |89.94| Naḷāgāraṃ karitvāna tiṇena chādayiṃ ahaṃ caṅkamaṃ sodhayitvāna sayambhussa adāsahaṃ. |89.95| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. |89.96| Tattha me sukataṃ byamhaṃ naḷakuṭikāya nimmitaṃ saṭṭhiyojanamubbiddhaṃ 2- tiṃsayojanavitthataṃ. |89.97| Catuddasesu kappesu devaloke ramiṃ ahaṃ ekasattatikkhattuñca devarajjaṃ akārayiṃ. |89.98| Catuttiṃsatikkhattuñca 3- cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |89.99| Dhammapāsādamāruyha suññāgāravarūpagaṃ yathicchakāhaṃ vihare sakyaputtassa sāsane. |89.100| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi naḷakuṭikāyidaṃ phalaṃ. @Footnote: 1 Ma. hārito. Yu. bhāriko. 2 Ma. sabbattha ...mubbedhaṃ. 3 Po. Yu. @catuttiṃsakkhattuñceva. 4 Ma. Yu. sabbākāravarūpamaṃ.

--------------------------------------------------------------------------------------------- page137.

|89.101| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |89.102| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ |89.103| paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā naḷakuṭikadāyako thero imā gāthāyo abhāsitthāti. Naḷakuṭikadāyakattherassa apadānaṃ samattaṃ. Dasamaṃ piyālaphaladāyakattherāpadānaṃ (500) [90] |90.104| Migaluddho pure āsiṃ vivane 1- vicaraṃ tadā addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. |90.105| Piyālaphalamādāya buddhaseṭṭhassadāsahaṃ puññakhettassa vīrassa pasanno sehi pāṇibhi. |90.106| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |90.107| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |90.108| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. vicine. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page138.

|90.109| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti. Piyālaphaladāyakattherassa apadānaṃ samattaṃ. Uddānaṃ kiṃkaṇi paṃsukūlañca varakoraṇḍakiṃsukaṃ upaḍḍhadussi ghatado udakaṃ thūpakārako. Naḷāgāri ca navamo piyālaphaladāyako satamekañca gāthānaṃ navakañca taduttari. Kiṃkaṇipupphavaggo paññāsamo. Atha vagguddānaṃ metteyyavaggo bhaddāli sakiṃsammajjakopica ekavihārī vibhedako jagati sālapupphiyo. Naḷamāli paṃsukūlaṃ kīkaṇipupphiko tathā asīti dve ca gāthāyo catuddasā satāni ca. Metteyyavaggadasakaṃ pañcamaṃ satakaṃ samattaṃ. -----------------------

--------------------------------------------------------------------------------------------- page139.

Ekapaññāso kaṇikāravaggo paṭhamaṃ tīṇikaṇikārapupphiyattherāpadānaṃ (501) [91] |91.1| Sumedho nāma sambuddho dvattiṃsavaralakkhaṇo vivekakāmo sambuddho himavantaṃ upāgami. |91.2| Ajjhogahetvā himavantaṃ aggo kāruṇiko muni pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. |91.3| Vijjādharo tadā āsiṃ antalikkhacaro ahaṃ tisulaṃ sukataṃ gayha gacchāmi ambare tadā. |91.4| Pabbatagge yathā aggi puṇṇamāyeva candimā vane obhāsate buddho sālarājāva phullito. |91.5| Vanato 1- nikkhamitvāna buddharaṃsābhidhāvare naḷaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ. |91.6| Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ. |91.7| Buddhassa ānubhāvena tīṇi pupphāni me tadā uddhaṃvaṇṭā adhopattā chāyaṃ kubbanti satthuno. |91.8| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. @Footnote: 1 Yu. vanaggā.

--------------------------------------------------------------------------------------------- page140.

|91.9| Tattha me sukataṃ byamhaṃ kaṇikārīti ñāyati saṭṭhiyojanamubbiddhaṃ tiṃsayojanavitthataṃ. |91.10| Sahassakaṇḍaṃ 1- sattageṇḍu 2- dhajālu haritāmayo satasahassaniyyūhā byamhe pātubhaviṃsu me. |91.11| Soṇṇamayā maṇimayā lohitaṅkamayāpica phalikāpica pallaṅkā yenicchakā yathicchakaṃ. |91.12| Mahārahañca sayanaṃ tulikaṃ 3- vikatissakaṃ uddhalomikaekantaṃ bibbohanasamāyutaṃ. |91.13| Bhavanā nikkhamitvāna caranto devacārikaṃ yadā icchāmi gamanaṃ devasaṅghapurakkhato. |91.14| Pupphassa heṭṭhā tiṭṭhāmi upari chadanaṃ mama samantā yojanasataṃ kaṇikārehi chāditaṃ. |91.15| Saṭṭhī turiyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ parivārenti maṃ niccaṃ rattindivamatanditā. |91.16| Tattha naccehi gītehi tāḷehi vāditehi ca ramāmi khiḍḍāratiyā modāmi kāmakāmihaṃ. |91.17| Tattha bhutvā pivitvā ca modāmi tidase tadā nārīgaṇehi sahito modāmi byamhamuttame. |91.18| Satānaṃ pañcakkhattuñca devarajjamakārayiṃ satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ. @Footnote: 1 Yu. sahassakaṇḍo. 2 Ma. satabheṇḍu. 3 Ma. Yu. tūlikā vikatīyutaṃ.

--------------------------------------------------------------------------------------------- page141.

|91.19| Padesarajjaṃ vipulaṃ gaṇanāto saṅkhayaṃ bhavābhave saṃsaranto mahābhogaṃ 1- labhāmahaṃ. |91.20| Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ duve bhave saṃsarāmi devatte atha mānuse. |91.21| Aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ duve kule pajāyāmi khattiye cāpi brāhmaṇe. |91.22| Nīce kule na jāyāmi 2- buddhapūjāyidaṃ phalaṃ hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ. |91.23| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ dāsīgaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā. |91.24| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ koseyyakambaliyāni khomakappāsikāni ca. |91.25| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ navavatthaṃ navaphalaṃ navaggarasabhojanaṃ. |91.26| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ ime 3- khāda ime 3- bhuñja imamhi sayane saya. |91.27| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ sabbattha pūjito homi yaso accuggato 4- mama. |91.28| Mahesakkho 5- sadā homi abhejjapariso sadā ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Yu. mahābhoge. 2 Yu. jānāmi. 3 Ma. imaṃ. 4 Ma. abbhuggato. @5 Ma. Yu. mahāpakkho.

--------------------------------------------------------------------------------------------- page142.

|91.29| Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati atho cetasikaṃ dukkhaṃ hadaye me na vijjati. |91.30| Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave vevaṇṇiyaṃ 1- na jānāmi buddhapūjāyidaṃ phalaṃ. |91.31| Devalokā cavitvāna sukkamūlena codito sāvatthiyaṃ pure jāto mahāsāle suaddhake. |91.32| Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ. |91.33| Upasampādayi buddho guṇamaññāya cakkhumā taruṇo pūjanīyohaṃ buddhapūjāyidaṃ phalaṃ. |91.34| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ. |91.35| Paṭisambhidā anuppatto iddhipādesu kovido saddhamme 2- pāramippatto buddhapūjāyidaṃ phalaṃ. |91.36| Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |91.37| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |91.38| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. duvaṇṇikaṃ. 2 Ma. dhammesu.

--------------------------------------------------------------------------------------------- page143.

|91.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti. Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ. Dutiyaṃ ekapattadāyakattherāpadānaṃ (502) [92] |92.40| Nagare haṃsavatiyā kumbhakāro ahosahaṃ addasaṃ virajaṃ buddhaṃ oghatiṇṇamanāsavaṃ. |92.41| Sukataṃ mattikāpattaṃ buddhaseṭṭhassadāsahaṃ pattaṃ datvā bhagavato ujubhūtassa tādino. |92.42| Bhave nibbattamānohaṃ soṇṇathāle labhāmahaṃ rūpimaye ca sovaṇṇe taṭṭike 1- ca maṇīmaye. |92.43| Pāṭiyā 2- paribhuñjāmi puññakammassidaṃ phalaṃ yasasāva 3- janānañca aggabhūto 4- ca homahaṃ. |92.44| Yathāpi bhaddake khette vījaṃ appampi ropitaṃ sammā dhāraṃ pavassante 5- phalaṃ toseti kassakaṃ. |92.45| Tathevidaṃ pattadānaṃ buddhakhettamhi ropitaṃ pītidhāre pavassante phalaṃ me 6- tosayissati. |92.46| Yāvatā khettā vijjanti saṅghāpica gaṇāpica buddhakhettasamo natthi sukhado 7- sabbapāṇinaṃ. @Footnote: 1 Po. Yu. taṭṭake. 2 Ma. Yu. pātiyo. 3 Ma. Yu. yasānañaca dhanānañca. @4 Yu. pattabhūto. 5 Ma. Yu. pavacchante. Yu. sammā dhāre pavecchante. 6 Ma. maṃ. @7 Po. sukhado tattha pāṇinaṃ. Yu. sukhadānatthapāṇinaṃ.

--------------------------------------------------------------------------------------------- page144.

|92.47| Namo te purisājañña namo te purisuttama ekapattaṃ daditvāna pattomhi acalaṃ padaṃ. |92.48| Ekanavute ito kappe yaṃ pattamadadiṃ tadā duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ. |92.49| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |92.50| Svāgataṃ vata me āsi mama buddhassa santake tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |92.51| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti. Ekapattadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ kāsumārikaphaladāyakattherāpadānaṃ (503) [93] |93.52| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ |93.53| pasannacitto sumano sire katvāna añjaliṃ kāsumārikamādāya buddhaseṭṭhassadāsahaṃ. |93.54| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page145.

|93.55| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |93.56| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |93.57| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kāsumārikaphaladāyako thero imā gāthāyo abhāsitthāti. Kāsumārikaphaladāyakattherassa apadānaṃ samattaṃ. Catutthaṃ avaṭaphaliyattherāpadānaṃ (504) [94] |94.58| Sahassaraṃsī bhagavā sayambhū aparājito vivekā vuṭṭhahitvāna gocarāyābhinikkhami. |94.59| Phalahattho ahaṃ disvā upagañchiṃ narāsabhaṃ pasannacitto sumano avaṭaṃ adadiṃ phalaṃ. |94.60| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |94.61| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |94.62| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

--------------------------------------------------------------------------------------------- page146.

|94.63| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti. Avaṭaphaliyattherassa apadānaṃ samattaṃ. Pañcamaṃ cāraphaliyattherāpadānaṃ 1- (505) [95] |95.64| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ cāraphalamadāsahaṃ. |95.65| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |95.66| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |95.67| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |95.68| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cāraphaliyo thero imā gāthāyo abhāsitthāti. Cāraphaliyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. pādaphaliyatthera.... Yu. pāraphaliyatthera....

--------------------------------------------------------------------------------------------- page147.

Chaṭṭhaṃ mātuluṅgaphaladāyakattherāpadānaṃ (506) [96] |96.69| Kaṇikāraṃva jalitaṃ puṇṇamāyeva candimaṃ jalantaṃ dīparukkhaṃva addasaṃ lokanāyakaṃ. |96.70| Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ dakkhiṇeyyassa vīrassa pasanno sehi pāṇibhi. |96.71| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |96.72| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |96.73| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |96.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti. Mātuluṅgaphaladāyakattherassa apadānaṃ samattaṃ. Sattamaṃ ajjelaphaladāyakattherāpadānaṃ (507) [97] |97.75| Ajino 1- nāma sambuddho himavante vasi tadā caraṇena ca sampanno samādhikusalo muni. @Footnote: 1 Ma. Yu. ajjuno.

--------------------------------------------------------------------------------------------- page148.

|97.76| Kumbhamattaṃ gahetvāna añjaliṃ 1- jīvajīvakaṃ chattapaṇṇaṃ gahetvāna adāsiṃ satthuno ahaṃ. |97.77| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |97.78| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |97.79| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |97.80| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ajjelaphaladāyako thero imā gāthāyo abhāsitthāti. Ajjelaphaladāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ amoraphaliyattherāpadānaṃ 2- (508) [98] |98.81| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ amoraṃ 3- adadiṃ phalaṃ. |98.82| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |98.83| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. ajelaṃ. 2 Ma. amoda.... 3 Ma. amodamadadiṃ.

--------------------------------------------------------------------------------------------- page149.

|98.84| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |98.85| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā amoraphaliyo thero imā gāthāyo abhāsitthāti. Amoraphaliyattherassa apadānaṃ samattaṃ. Navamaṃ tālaphaliyattherāpadānaṃ (509) [99] |99.86| Sataraṃsī nāma bhagavā sayambhū aparājito vivekā vuṭṭhahitvāna gocarāyābhinikkhami. |99.87| Phalahattho ahaṃ disvā upagañchiṃ narāsabhaṃ pasannacitto sumano tālaphalamadāsahaṃ. |99.88| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |99.89| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |99.90| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |99.91| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page150.

Itthaṃ sudaṃ āyasmā tālaphaliyo thero imā gāthāyo abhāsitthāti. Tālaphaliyattherassa apadānaṃ samattaṃ. Dasamaṃ nālikeraphaladāyakattherāpadānaṃ (510) [100] |100.92| Nagare bandhumatiyā ārāmiko ahaṃ tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. |100.93| Nālikeraphalaṃ gayha buddhaseṭṭhassadāsahaṃ ākāse ṭhitako santo paṭiggaṇhi mahāyaso. |100.94| Pītisañjanano 1- mayhaṃ diṭṭhadhammasukhāvaho phalaṃ buddhassa datvāna vippasannena cetasā. |100.95| Adhigañchiṃ tadā pītiṃ vipulañca sukhuttamaṃ uppajjateva ratanaṃ nibbattassa tahiṃ 2- tahiṃ. |100.96| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |100.97| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto phaladānassidaṃ phalaṃ. |100.98| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |100.99| Svāgataṃ vata me āsi mama buddhassa santike @Footnote: 1 Ma. Yu. sabbattha vittasañjanano. 2 Yu. yahiṃ.

--------------------------------------------------------------------------------------------- page151.

Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |100.100| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nālikeraphaladāyako thero imā gāthāyo abhāsitthāti. Nālikeraphaladāyakattherassa apadānaṃ samattaṃ. Uddānaṃ kaṇikārañca patto ca kāsumāri tathāvaṭo cāraphali mātuluṅgo ajjelāmorameva ca. Tālaṃ tathā nālikeraṃ gāthāyo gaṇitāpiha ekaṃ gāthāsataṃ hoti ūnādhikavivajjitaṃ. Kaṇikāravaggo ekapaññāso. ---------------------

--------------------------------------------------------------------------------------------- page152.

Dvepaññāso phaladāyakavaggo paṭhamaṃ kurañjiyaphaladāyakattherāpadānaṃ (511) [101] |101.1| Migaluddho pure āsiṃ vivane vicaraṃ ahaṃ addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. |101.2| Kurañjiyaphalaṃ gayha buddhaseṭṭhassadāsahaṃ puññakkhettassa dhīrassa 1- pasanno sehi pāṇibhi. |101.3| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |101.4| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |101.5| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |101.6| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhāsitthāti. Kurañjiyaphaladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. tādino. Yu. vīrassa.

--------------------------------------------------------------------------------------------- page153.

Dutiyaṃ kapiṭṭhaphaladāyakattherāpadānaṃ (512) [102] |102.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ kapiṭṭhaṃ adadiṃ phalaṃ. |102.8| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |102.9| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |102.10| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |102.11| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kapiṭṭhaphaladāyako thero imā gāthāyo abhāsitthāti. Kapiṭṭhaphaladāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ kosumbaphaliyattherāpadānaṃ 1- (513) [103] |103.12| Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ rathiyaṃ paṭipajjantaṃ kosumbamadadintadā. |103.13| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. @Footnote: 1 Ma. kosamba....

--------------------------------------------------------------------------------------------- page154.

|103.14| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |103.15| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |103.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kosumbaphaliyo thero imā gāthāyo abhāsitthāti. Kosumbaphaliyattherassa apadānaṃ samattaṃ. Catutthaṃ ketakapupphiyattherāpadānaṃ (514) [104] |104.17| Vinatānadiyā 1- tīre vihāsi purisuttamo addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. |104.18| Madhugandhassa pupphena ketakassa ahaṃ tadā pasannacitto sumano buddhaseṭṭhassa pūjayiṃ. |104.19| Ekanavute ito kappe yaṃ pupphaṃ abhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |104.20| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |104.21| Svāgataṃ vata me āsi mama buddhassa santike @Footnote: 1 Yu. vitthāya nadiyā.

--------------------------------------------------------------------------------------------- page155.

Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |104.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti. Ketakapupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ nāgapupphiyattherāpadānaṃ (515) [105] |105.23| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ nāgapupphaṃ apūjayiṃ. |105.24| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |105.25| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |105.26| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |105.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti. Nāgapupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page156.

Chaṭṭhaṃ ajjunapupphiyattherāpadānaṃ (516) [106] |106.28| Candabhāgānadītīre ahosiṃ kinnaro tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. |106.29| Pasannacitto sumano vedajāto katañjalī gahetvā ajjunapupphaṃ sayambhuṃ abhipūjayiṃ. |106.30| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnaraṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |106.31| Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ dasakkhattuṃ cakkavatti mahārajjamakārayiṃ. |106.32| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sukhette 1- vappitaṃ vījaṃ sayambhusmiṃ ahosi 2- me. |106.33| Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ pūjāraho ahaṃ ajja sakyaputtassa sāsane. |106.34| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |106.35| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |106.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. sukhetteva phītaṃ bījaṃ. 2 Ma. Yu. aho mamaṃ.

--------------------------------------------------------------------------------------------- page157.

Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti. Ajjunapupphiyattherassa apadānaṃ samattaṃ. Sattamaṃ kuṭajapupphiyattherāpadānaṃ (517) [107] |107.37| Himavantassa avidūre accalo 1- nāma pabbato buddho sudassano nāma vasanto 2- pabbatantare. |107.38| Pupphaṃ hemavantaṃ gayha vehāsaṃ agamāsahaṃ tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. |107.39| Pupphaṃ kuṭajamādāya sire katvānahantadā 3- buddhassa abhiropesiṃ sayambhussa mahesino. |107.40| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |107.41| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |107.42| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |107.43| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti. Kuṭajapupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. vasalo. Yu. cāvalo. 2 Ma. Yu. vasate. 3 Ma. ... katvāna añjaliṃ.

--------------------------------------------------------------------------------------------- page158.

Aṭṭhamaṃ ghosasaññakattherāpadānaṃ (518) [108] |108.44| Migaluddho pure āsiṃ araññe vivane ahaṃ addasaṃ virajaṃ buddhaṃ devasaṅghapurakkhataṃ. |108.45| Catusaccaṃ pakāsentaṃ desentaṃ amataṃpadaṃ assosiṃ madhuraṃ dhammaṃ sikhino lokabandhuno. |108.46| Ghose cittaṃ pasādesiṃ asamappaṭipuggale 1- tattha cittaṃ pasādetvā uttariṃ duttaraṃ bhavaṃ. |108.47| Ekattiṃse ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi ghosasaññāyidaṃ phalaṃ. |108.48| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |108.49| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |108.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti. Ghosasaññakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. asamappaṭipuggalaṃ.

--------------------------------------------------------------------------------------------- page159.

Navamaṃ sabbaphaladāyakattherāpadānaṃ (519) [109] |109.51| Varuṇo nāma nāmena brāhmaṇo mantapāragū chaḍḍetvā dasa puttāni vanamajjhogahiṃ tadā. |109.52| Assamaṃ sukataṃ katvā suvibhattaṃ manoramaṃ paṇṇasālaṃ karitvāna vasāmi pavane ahaṃ. |109.53| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamuddharitukāmo so āgañchi mama assamaṃ. |109.54| Yāvatā vanasaṇḍamhi obhāso vipulo ahu buddhassa ānubhāvena pajjali pavanaṃ tadā. |109.55| Disvāna pāṭihiriyaṃ 1- buddhaseṭṭhassa tādino pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ. |109.56| Upagantvāna sambuddhaṃ saha 2- khārimadāsahaṃ anukampāya me buddho idaṃ vacanamabravi. |109.57| Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ paribhutteva 3- saṅghamhi puññaṃ 4- tava bhavissati. |109.58| Puṭakantaṃ gahetvāna bhikkhusaṅghassadāsahaṃ tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ. |109.59| Tattha dibbehi naccehi gītehi vāditehi ca puññakammena saṃyutto 5- anubhomi yasaṃ 6- ahaṃ. @Footnote: 1 Ma. ...taṃ pāṭihīraṃ. Yu. disvānahaṃ pāṭihīraṃ. 2 Yu. sākhārikaṃ adāsahaṃ. @3 Ma. Yu. ... ca. 4 Yu. puññaṃ taṃva. 5 Ma. saṃyuttaṃ. 6 Ma. sadā sukhaṃ.

--------------------------------------------------------------------------------------------- page160.

|109.60| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ bhoge me ūnatā natthi phaladānassidaṃ phalaṃ. |109.61| Yāvatā caturo dīpā sasamuddā sapabbatā phalaṃ buddhassa datvāna issaraṃ kārayiṃ 1- ahaṃ. |109.62| Yāvatā ye pakkhigaṇā ākāse upatanti ce 2- tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.63| Yāvatā vanasaṇḍamhi yakkhā bhūtā ca rakkhasā kumbhaṇḍā garuḷā cāpi pācariyaṃ 3- upenti me. |109.64| Kummā 4- soṇā madhukarā ḍaṃsā ca makasā ubho tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.65| Supaṇṇā nāma sakuṇā pakkhijātā mahabbalā tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. |109.66| Yepi dīghāyukā nāgā iddhimanto mahāyasā tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.67| Sīhā byagghā ca dīpi ca acchakokataracchakā tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.68| Osadhitiṇavāsī ca ye ca ākāsavāsino sabbe maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. |109.69| Sududdasaṃ sunipuṇaṃ gambhīraṃ supakāsitaṃ phussayitvā 5- viharāmi phaladānassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. kārayāmahaṃ. 2 Yu. te. 3 Ma. Yu. pāricariyaṃ. 4 Yu. kumbhasoṇā. @5 Po. Ma. phassayitvā. Yu. passitvāna.

--------------------------------------------------------------------------------------------- page161.

|109.70| Vimokkhe aṭṭha phussitvā viharāmi anāsavo ātāpī nipako cāpi 1- phaladānassidaṃ phalaṃ. |109.71| Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā ahaṃ aññataro tesaṃ phaladānassidaṃ phalaṃ. |109.72| Abhiññāpāramiṃ gantvā sukkamūlena codito sabbāsave pariññāya viharāmi anāsavo. |109.73| Tevijjā iddhipattā ca buddhaputtā mahāyasā dibbasotasamāpannā tesaṃ aññataro ahaṃ. |109.74| Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |109.75| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |109.76| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |109.77| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti. Sabbaphaladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. cāhaṃ.

--------------------------------------------------------------------------------------------- page162.

Dasamaṃ padumadhāriyattherāpadānaṃ (520) [110] |110.78| Himavantassa avidūre romaso nāma pabbato buddhobhisambhavo nāma abbhokāse vasi 1- tadā. |110.79| Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ ekāhaṃ dhārayitvāna bhavanaṃ punarāgamiṃ. |110.80| Ekatiṃse ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |110.81| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |110.82| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |110.83| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumadhāriyo thero imā gāthāyo abhāsitthāti. Padumadhāriyattherassa apadānaṃ samattaṃ. Uddānaṃ kurañjiyaṃ kapiṭṭhañca kosumbaṃ atha ketakaṃ nāgapupphajjunañceva kuṭaji ghosasaññako. @Footnote: 1 Ma. Yu. sabbattha vasī.

--------------------------------------------------------------------------------------------- page163.

Thero ca sabbaphalado tathā padumadhāriyo asīti cetthe gāthāyo tisso gāthā taduttari. Phaladāyakavaggo dvepaññāso. ----------- Tepaññāso tiṇadāyakavaggo paṭhamaṃ tiṇamuṭṭhidāyakattherāpadānaṃ (521) [111] |111.1| Himavantassa avidūre lambako nāma pabbato tattheva 1- tisso sambuddho abbokāsamhi caṅkami. |111.2| Migaluddho pure 2- āsiṃ araññe kānane ahaṃ disvānāhaṃ devadevaṃ tiṇamuṭṭhimadāsahaṃ. |111.3| Nisīdanatthaṃ buddhassa datvā cittaṃ pasādayiṃ sambuddhaṃ abhivāditvā pakkāmiṃ uttarāmukho. |111.4| Aciraṃ gatamattaṃ 3- maṃ migarājā aheṭhayi 4- sīhena ghāṭito 5- santo tattha kālaṃ kato ahaṃ. |111.5| Āsanne me kataṃ kammaṃ buddhaseṭṭhe anāsave sumutto saravegova 6- devalokaṃ agañchahaṃ. |111.6| Yūpo tattha subho āsi puññakammābhinimmito sahassakaṇḍo sattageṇḍu dhajālu haritāmayo. @Footnote: 1 Yu. tatthopatisso. 2 Yu. tadā. 3 Ma. Yu. gatamattassa. 4 Ma. apoṭhayi. @5 Ma. poṭhito. Yu. patito. 6 Po. Yu. ... ca.

--------------------------------------------------------------------------------------------- page164.

|111.7| Pabhā niddhāvate tassa sataraṃsīva uggato ākiṇṇo devakaññāhi āmodiṃ kāmakāmihaṃ. |111.8| Devalokā cavitvāna sukkamūlena codito āgantvāna manussattaṃ pattomhi āsavakkhayaṃ. |111.9| Catunavute ito kappe nisīdanamakāsahaṃ duggatiṃ nābhijānāmi tiṇamuṭṭhe idaṃ phalaṃ. |111.10| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |111.11| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |111.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti. Tiṇamuṭṭhidāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ veccakadāyakattherāpadānaṃ (522) [112] |112.13| Vipassino bhagavato lokajeṭṭhassa tādino ekaṃ 1- veccaṃ mayā dinnaṃ pasannena sapāṇinā. |112.14| Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ tena veccakadānena 2- pattomhi āsavakkhayaṃ. @Footnote: 1 Ma. ekamañcaṃ. Yu. ekapecchaṃ. 2 Ma. mañcakadānena. Yu. pecchakadānena.

--------------------------------------------------------------------------------------------- page165.

|112.15| Ekanavute ito kappe yaṃ veccamadadiṃ tadā duggatiṃ nābhijānāmi veccadānassidaṃ phalaṃ. |112.16| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |112.17| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |112.18| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā veccakadāyako thero imā gāthāyo abhāsitthāti. Veccakadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ saraṇagamaniyattherāpadānaṃ (523) [113] |113.19| Āruyhamhi 1- tadā nāvaṃ bhikkhu cājīviko 2- ahaṃ nāvāya bhijjamānāya bhikkhu me saraṇaṃ adā. |113.20| Ekattiṃse ito kappe yaṃ so me saraṇaṃ adā duggatiṃ nābhijānāmi saraṇagamane phalaṃ. |113.21| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |113.22| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. āruhimha .... 2 Yu. ca jīvako cahaṃ.

--------------------------------------------------------------------------------------------- page166.

|113.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti. Saraṇagamaniyattherassa apadānaṃ samattaṃ. Catutthaṃ abbhañjanadāyakattherāpadānaṃ (524) [114] |114.24| Nagare bandhumatiyā rājuyyāne vasāmahaṃ cammavāsī 1- tathā āsiṃ kamaṇḍaludharo ahaṃ. |114.25| Addasaṃ virajaṃ 2- buddhaṃ sayambhuṃ aparājitaṃ ātāpinaṃ 3- pahitattaṃ jhāyiṃ jhānarataṃ isiṃ 4-. |114.26| Sabbakāmasamiddhiñca oghatiṇṇamanāsavaṃ disvā pasanno sumano abbhañjanamadāsahaṃ. |114.27| Ekanavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi abbhañjanassidaṃ phalaṃ. |114.28| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |114.29| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |114.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. dhammavādī. 2 Ma. vimalaṃ. 3 Ma. Yu. padhānaṃ pahitattaṃ taṃ. 4 Ma. Yu. vasiṃ.

--------------------------------------------------------------------------------------------- page167.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti. Abbhañjanadāyakattherassa apadānaṃ samattaṃ. Pañcamaṃ supaṭadāyakattherāpadānaṃ 1- (525) [115] |115.31| Divāvihārā nikkhanto vipassī lokanāyako lahuṃ supaṭikaṃ 2- datvā kappaṃ saggamhi modahaṃ. |115.32| Ekanavute ito kappe yaṃ supaṭikamadāsahaṃ duggatiṃ nābhijānāmi supaṭassa idaṃ phalaṃ. |115.33| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |115.34| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ baddhassa sāsanaṃ. |115.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo abhāsitthāti. Supaṭadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ daṇḍadāyakattherāpadānaṃ (526) [116] |116.36| Kānanaṃ vanamoggayha veḷuṃ chetvānahaṃ tadā ālambanaṃ karitvāna saṅghassa adadiṃ ahaṃ 3-. @Footnote: 1 Ma. Yu. pūpapavadāyakatthera.... 2 Ma. supaṭakaṃ. 3 Ma. bahuṃ.

--------------------------------------------------------------------------------------------- page168.

|116.37| Tena cittappasādena subbate abhivādayiṃ 1- ālambadaṇḍaṃ datvāna pakkāmiṃ uttarāmukho. |116.38| Catunavute ito kappe yaṃ daṇḍamadadiṃ tadā duggatiṃ nābhijānāmi daṇḍadānassidaṃ phalaṃ. |116.39| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |116.40| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |116.41| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti. Daṇḍadāyakattherassa apadānaṃ samattaṃ. Tevīsatimaṃ bhāṇavāraṃ. Sattamaṃ girinelapūjakattherāpadānaṃ (527) [117] |117.42| Migaluddho pure āsiṃ vivane vicaraṃ ahaṃ addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. |117.43| Tasmiṃ mahākāruṇike sabbasattahite rate pasannacitto sumano nelapupphaṃ apūjayiṃ. @Footnote: 1 Ma. Yu. abhivādiya.

--------------------------------------------------------------------------------------------- page169.

|117.44| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |117.45| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |117.46| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |117.47| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā girinelapūjako thero imā gāthāyo abhāsitthāti. Girinelapūjakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ bodhisammajjakattherāpadānaṃ (528) [118] |118.48| Ahaṃ pure bodhipattaṃ ujjhitaṃ cetiyaṅgaṇe taṃ gahetvāna chaḍḍesiṃ alabhiṃ vīsatiṃ guṇe. |118.49| Tassa kammassa tejena saṃsaranto bhavābhave duve bhave saṃsarāmi devatte cāpi mānuse. |118.50| Devalokā cavitvāna āgantvā mānusaṃ bhavaṃ duve kule pajāyāmi khattiye cāpi brāhmaṇe. |118.51| Aṅgapaccaṅgasampanno ārohapariṇāhavā abhirūpo suci homi sampuṇṇako 1- anūnako. @Footnote: 1 Ma. Yu. sampuṇṇaṅgo.

--------------------------------------------------------------------------------------------- page170.

|118.52| Devaloke manusse vā jāto vā yattha katthaci bhave suvaṇṇavaṇṇo ca uttattakanakūpamo. |118.53| Mudu 1- maddavā siniddhā sukhumā sukumārikā chavi me sabbadā hoti bodhipatte suchaḍḍite. |118.54| Yato kutoci gatīsu sarīre samudāgate na limpati rajojallaṃ vipāko pattachaḍḍite. |118.55| Uṇhe vātātape tassa aggitāpena vā pana 2- gatte sedā na muñcanti vipāko pattachaḍḍite. |118.56| Kuṭṭhaṃ gaṇḍo kilāso ca tilakā piḷakā tathā na honti kāye daddu ca vipāko pattachaḍḍite. |118.57| Aparampi guṇantassa nibbattati bhavābhave rogā na honti kāyasmiṃ vipāko pattachaḍḍite. |118.58| Aparampi guṇantassa nibbattati bhavābhave na honti cittajā pīḷā vipāko pattachaḍḍite. |118.59| Aparampi guṇantassa nibbattati bhavābhave amittā na bhavantassa vipāko pattachaḍḍite. |118.60| Aparampi guṇantassa nibbattati bhavābhave anūnabhogo bhavati vipāko pattachaḍḍite. |118.61| Aparampi guṇantassa nibbattati bhavābhave aggirājūhi corehi na hoti udakā 3- bhayaṃ. @Footnote: 1 Ma. Yu. mudukā .... 2 Yu. puna. 3 Ma. Yu. udake.

--------------------------------------------------------------------------------------------- page171.

|118.62| Aparampi guṇantassa nibbattati bhavābhave dāsī dāsā anucarā honti cittānuvattakā. |118.63| Yamhi āyuppamāṇamhi jāyate mānuse bhave tato na hāyate āyu tiṭṭhate yāvatāyukaṃ. |118.64| Abbhantarā ca 1- bāhirā negamā ca saraṭṭhakā anuyuttā honti sabbepi vuddhikāmā sukhicchakā. |118.65| Bhogavā yasavā homi sirimā ñātipakkhavā avero 2- gatasantāso bhavehi 3- sabbadā bhave. |118.66| Devā manussā asurā gandhabbā yakkharakkhasā sabbe te parirakkhanti bhave saṃsarato sadā. |118.67| Devaloke manusse vā 4- anubhotvā ubho yase avasāne ca nibbānaṃ sivaṃ patto anuttaraṃ. |118.68| Sambuddhamuddisitvāna bodhiṃ vā tassa satthuno yo puññaṃ pasave poso tassa kiṃ nāma dullabhaṃ. |118.69| Magge phale ca āgame jhānābhiññāguṇesu ca aññesaṃ adhiko hutvā nibbāyati 5- anāsavo. |118.70| Purehaṃ bodhiyā pattaṃ chaḍḍetvā haṭṭhamānaso imehi vīsataṅgehi samaṅgī homi sabbadā. |118.71| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Yu. bahicarā. 2 Ma. Yu. apetabhayasantāso. 3 Yu. bhavesaṃ sabbato. @4 Ma. ca. 5 Ma. Yu. nibbāyāmi.

--------------------------------------------------------------------------------------------- page172.

|118.72| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |118.73| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhāsitthāti. Bodhisammajjakattherassa apadānaṃ samattaṃ. Navamaṃ āmaṇḍaphaladāyakattherāpadānaṃ (529) [119] |119.74| Padumuttaro nāma jino sabbadhammāna pāragū vuṭṭhahitvā samādhimhā caṅkami lokanāyako. |119.75| Khāribhāraṃ gahetvāna āharanto phalaṃ tadā addasaṃ virajaṃ buddhaṃ caṅkamantaṃ mahāmuniṃ. |119.76| Pasannacitto sumano sire katvāna añjaliṃ sambuddhaṃ abhivādetvā āmaṇḍamadadiṃ phalaṃ. |119.77| Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ. |119.78| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā vīharāmi anāsavo. |119.79| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

--------------------------------------------------------------------------------------------- page173.

|119.80| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā gāthāyo abhāsitthāti. Āmaṇḍaphaladāyakattherassa apadānaṃ samattaṃ. Dasamaṃ sugandhattherāpadānaṃ (530) [120] |120.81| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena 1- uppajji vadataṃ varo. |120.82| Anubyañjanasampanno dvattiṃsavaralakkhaṇo byāmappabhāparivuto raṃsijālasamutthato. |120.83| Assāsetā yathā cando suriyo viya pabhaṅkaro nibbāpetā yathā megho sāgarova guṇākaro. |120.84| Dharaṇīriva sīlena himavāva samādhinā ākāso viya paññāya asaṅgo anilo yathā. |120.85| Anūno 2- yathāvihāro parisāsu visārado saccāni sampakāseti uddharanto mahājanaṃ. |120.86| Tadāhaṃ 3- bārāṇasiyaṃ seṭṭhiputto mahāyaso āsabhaṃ 4- dhanadhaññassa pahutassa bahū mamaṃ 5-. |120.87| Jaṅghavihāraṃ vicaraṃ migadāyaṃ upeccahaṃ addasaṃ nāthasatthāraṃ 6- desentaṃ amataṃ padaṃ. @Footnote: 1 Ma. gottena. 2 Ma. Yu. sakadāci mahāvīro. 3 Ma. Yu. tadā hi. 4 Ma. Yu. @āsahaṃ .... 5 Ma. Yu. tadā. 6 Ma. ... virajaṃ buddhaṃ. Yu. ... tādisaṃ buddhaṃ.

--------------------------------------------------------------------------------------------- page174.

|120.88| Visaṭṭhakantavacanaṃ karavikasamassaraṃ haṃsadundubhinigghosaṃ 1- viññāpentaṃ mahājanaṃ. |120.89| Disvā devātidevantaṃ sutvā ca madhuraṃ saraṃ 2- pahāyānappake bhoge pabbajiṃ anagāriyaṃ. |120.90| Evaṃ pabbajitovāhaṃ na cirena bahussuto ahosiṃ dhammakathiko vicittapaṭibhāṇavā. |120.91| Mahāparisamajjhehaṃ satthunova 3- punappunaṃ vaṇṇayiṃ hemavaṇṇassa vaṇṇaṃ vaṇṇavisārado. |120.92| Esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto 4- upadhikkhaye esa so bhagavā buddho esa sīho anuttaro. |120.93| Sadevakassa lokassa brahmacakkaṃ pavattako danto dametā santo ca sametā nibbuto isi nibbāpetā ca assattho assāsetā mahājanaṃ. |120.94| Vīro sūro ca vikkanto 5- pañño kāruṇiko vasī vijitāvī vijito 6- ca appagabbho anālayo. |120.95| Aneñjo acalo dhīro amoho asamo muni dhorayho usabho nāgo sīho sakko garūsupi. |120.96| Virāgo vimalo brahmā vādīsūro raṇañjaho akhilo ca visallo ca asamo vusabho suci. @Footnote: 1 Ma. haṃsarutehi nigghosaṃ. 2 Ma. Yu. giraṃ. 3 Ma. Yu. haṭṭhacitto. 4 Ma. @vimuttopadhisaṅkhaye. 5 Po. Yu. ... dhīro ca. 6 Ma. Yu. ... ca sa jino.

--------------------------------------------------------------------------------------------- page175.

|120.97| Brāhmaṇo samaṇo nātho bhisakko sallasandhuto 1- yodho buddho sutāsuto acalo mudito sito. |120.98| Katadantā 2- vahattā ca kattā netā pakāsitā sampahaṃsitā settā 3- ca chettā sotā pasaṃsitā. |120.99| Avilo 4- ca visallo ca anīgho akathaṃkathī anejo virajo khattā gandhā vattā 5- pakāsitā. |120.100| Tāretā atthakāretā 6- kāretā sampadāritā pāpetā sahitā hantā 7- tāpitā 8- ca visositā. |120.101| Saccaṭṭhitosamasamo 9- asahāyo dayālayo accheramanto 10- akuho katāvī isi sattamo. |120.102| Nitiṇṇakaṅkho nimmāno appameyyo anūpamo sabbavākyapathātīto sabbaneyyantito 11- jino. |120.103| Sataraṃsīvare 12- tasmiṃ pasādo amatāvaho tasmā buddhe ca dhamme ca saṅghe saddhā mahatthikā. |120.104| Guṇehi evamādīhi tilokasaraṇuttamaṃ vaṇṇento parisamajjhe kathiṃ dhammakathaṃ ahaṃ. |120.105| Tato cutohaṃ tusite anubhotvā mahāsukhaṃ tato cuto manussesu jāto homi sugandhiko. |120.106| Nissāso mukhagandho ca dehagandho tatheva me so 13- ca gandhova satataṃ sabbagandhova hoti me. @Footnote: 1 Ma. Yu. sallakattako. 2 Ma. dhātā dhatā ca santi ca. Yu. tātā tantā ca hantā ca. @3 Ma. bhettā. Yu. bhottā. 4 Ma. Yu. akhilo. 5 Yu. mettā. @6 Po. Yu. ... atha tāretā. 7 Ma. kantā. 8 Ma. Yu. hantā ātāpī tāpaso. @9 Ma. Yu. samacitto. 10 Ma. accherasatto. Yu. accherasanto. @11 Ma. saccaneyyantagū. Yu. saccaneyyantago. 12 Ma. Yu. sattasāravare. @13 Ma. Yu. sedagandho.

--------------------------------------------------------------------------------------------- page176.

|120.107| Mukhagandho sadā mayhaṃ padumuppalacampako atikanto 1- sadā vāti sarīro ca tatheva me. |120.108| Guṇatthavassa sabbantaṃ phalantaṃ paramabbhutaṃ ekaggamanasā sabbe bhāsitassa 2- suṇātha me. |120.109| Guṇaṃ buddhassa vatvāna hitāyanaṃ 3- sukhāvahaṃ sucitto 4- homi sabbattha saṅgho vīrasamāsuto 5-. |120.110| Yasassī sukhito kanto jutimā piyadassano vattā aparibhūto ca niddoso paññavā tathā. |120.111| Khīṇe pāsusi 6- nibbānaṃ sulabhaṃ buddhabhattinaṃ 7- tesaṃ hetuṃ pavakkhāmi taṃ suṇātha yathātathaṃ. |120.112| Santaṃ yasaṃ bhagavato vicinā 8- abhivādayaṃ yattha 9- yatthupapannopi yasassī tena homahaṃ. |120.113| Dukkhassantakaraṃ buddhaṃ dhammaṃ santaṃ asaṅkhataṃ vaṇṇayaṃ sukhado āsiṃ sattānaṃ sukhito tato. |120.114| Guṇaṃ vadanto buddhassa buddhapītisamāyuto sakanti 10- parakanti ca āsiṃ tena ca kantimā. |120.115| Jino yo 11- titthikātiṇṇo abhibhuyya kutitthiye guṇaṃ vadanto thomesiṃ 12- nāyakaṃ jutimā tato. |120.116| Piyaṅkāriṃ janassāpi sambuddhassa guṇaṃ vadaṃ saradiva sasaṅkohaṃ tenāsiṃ piyadassano. @Footnote: 1 Ma. parisanto .... Yu. atisanto. 2 Ma. Yu. vaṇṇayissaṃ. 3 Ma. hitāya ca na @sadisaṃ. Yu. ... janasandhisu. 4 Ma. Yu. sukhito. 5 Ma. vīrasamāyuto. Yu. rasaddho @visamāyuto. 6 Ma. āyusi. Yu. khīṇevāyupi. 7 Ma. Yu. buddhabhattino. 8 Ma. Yu. @vidhinā. 9 Ma. tattha tatthūpapannopi. 10 Ma. Yu. sakantiṃ parakantiñca janayiṃ .... @11 Ma. ... te titthikākiṇṇe. Yu. janoghe titthikākiṇṇe. 12 Ma. Yu. jotesiṃ.

--------------------------------------------------------------------------------------------- page177.

|120.117| Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ sugataṃ tena vaṅgīso vicittapaṭibhāṇavā. |120.118| Ye bālā vimatiṃ pattā paribhonti mahāmuniṃ niggahiṃ te sadhammena paribhūtena tenahaṃ. |120.119| Buddhavaṇṇehi sattānaṃ kilese apanesahaṃ nikkilesamano homi tassa kammassa vāhasā. |120.120| Sotūnaṃ buddhimajaniṃ buddhānussatidesako tenāpicāsiṃ 1- sappañño nipuṇatthavipassako. |120.121| Sabbāsavaparikkhīṇo tiṇṇasaṃsārasāgaro vasī 2- ca anupādāno pāpuṇissāmi nibbutiṃ. |120.122| Imasmiṃyeva kappasmiṃ yamahaṃ santhaviṃ jinaṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |120.123| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |120.124| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |120.125| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhāsitthāti. Sugandhattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. tenāhamāsiṃ. 2 Ma. Yu. sikhīva.

--------------------------------------------------------------------------------------------- page178.

Uddānaṃ tiṇado veccado ceva saraṇabbhañjanampado supaṭo daṇḍadāyī ca nelapūjī tatheva ca. Bodhisammajjakomaṇḍo sugandho dasamo dijo gāthāsataṃ satevīsaṃ gaṇitaṃ cettha sabbaso. Tiṇadāyakavaggo tepaññāso. ---------------------

--------------------------------------------------------------------------------------------- page179.

Catupaññāsamo kaccāyanavaggo paṭhamaṃ mahākaccāyanattherāpadānaṃ (531) [121] |121.1| Padumuttaro nāma jino anejo ajitañjino 1- satasahasse kappānaṃ ito uppajji nāyako. |121.2| Vīro kamalapattakkho sasaṅkavimalānano kañcanatacasaṅkāso 2- ravidittisamappabho. |121.3| Sattanettamanoharī 3- varalakkhaṇabhūsito sabbavākyapathātīto manujāmarasakkato. |121.4| Sambuddho bodhayaṃ satte vātiho 4- madhurassaro karuṇānaddhasantāno parisāsu visārado. |121.5| Deseti madhuraṃ dhammaṃ catusaccupasaṃhitaṃ nimugge mohapaṅkamhi samuddharati pāṇino. |121.6| Tadā ekacaro hutvā tāpaso himavālayo nabhasā mānusaṃ lokaṃ gacchanto jinamaddasaṃ. |121.7| Upecca santikaṃ tassa assosiṃ dhammadesanaṃ vaṇṇayantassa dhīrassa sāvakassa mahāguṇaṃ. |121.8| Saṅkhittena mayā vuttaṃ vitthārena pakāsayaṃ parisaṃ mañca toseti yathā kaccāyano ayaṃ. @Footnote: 1 ma ajitaṃ jayo. Yu. ajitañjayo. 2 Ma. kanakācalasaṅkāso. 3 Ma. Yu. ...hārī. @4 Ma. Yu. vāgīso.

--------------------------------------------------------------------------------------------- page180.

|121.9| Nāhaṃ evamidhekaccaṃ aññaṃ passāmi sāvakaṃ tasmā tadagge esaggo evaṃ dhāretha bhikkhavo. |121.10| Tadāhaṃ vimhito hutvā vākyaṃ sutvā manoramaṃ himavantaṃ gamitvāna āhitvā pupphasañcayaṃ. |121.11| Pūjetvā lokasaraṇaṃ taṃ ṭhānaṃ abhipatthayiṃ tadā mamāsayaṃ ñatvā byākāsi 1- saraṇālayo. |121.12| Passathetaṃ isivaraṃ niddhantakanakattacaṃ udaggalomamānasaṃ 2- acalaṃ pañjaliṃ ṭhitaṃ. |121.13| Hāsaṃ supuṇṇanayanaṃ buddhavaṇṇagatāsayaṃ dhammajaṃ 3- uggahadayaṃ amatāsittasannibhaṃ. |121.14| Kaccānassa guṇaṃ sutvā taṃ ṭhānaṃ patthayiṃ 4- ṭhito anāgatamhi addhāne gotamassa mahāmune. |121.15| Tassa dhammesu dāyādo oraso dhammanimmito kaccāno nāma nāmena hessati satthusāvako. |121.16| Bahussuto mahāñāṇī adhippāyavidū muni 5- pāpuṇissati taṃ ṭhānaṃ yathāyaṃ byākato mayā. |121.17| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |121.18| Duve bhave saṃsarāmi devatte atha mānuse aññaṃ gatiṃ na jānāmi 6- buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. ... saraṇañjaho. 2 Ma. udaggalomaṃ pīṇaṃsaṃ. Yu. ... pīṇasaṃ. 3 Yu. @dhammapaṭiggahavaraṃ. 4 Ma. Yu. patthayaṃ. 5 Po. Ma. Yu. mune. 6 Ma. Yu. na @gacchāmi.

--------------------------------------------------------------------------------------------- page181.

|121.19| Duve kule pajānāmi khattiye cāpi brāhmaṇe nīce kule na jāyāmi buddhapūjāyidaṃ phalaṃ. |121.20| Pacchime ca bhave jāto ujjeniyaṃ pure rame pajjotassa sacaṇḍassa 1- purohitanujātino 2-. |121.21| Putto tipitivacchassa 3- nipuṇo vedapāragū mātā ca candanapadumā 4- kaccānohaṃ varattaco. |121.22| Vīmaṃsanatthaṃ buddhassa bhūmipālena pesito disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ. |121.23| Sutvāna vimalaṃ vākyaṃ gatipaṅkavisodhanaṃ pāpuṇiṃ amataṃ santaṃ sesehi 5- saha sattahi. |121.24| Adhippāyavidū jāto sugatassa mahāmate ṭhapito etadagge ca susamiddhamanoratho. |121.25| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |121.26| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |121.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti. Mahākaccāyanattherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Yu. acaṇḍassa. 2 Ma. purohitadijādhino. 3 Ma. Yu. tiriṭivacchassa. @4 Ma. candimā nāma. Yu. candapadumā. 5 Yu. satehi saha pañcahi.

--------------------------------------------------------------------------------------------- page182.

Dutiyaṃ vakkalittherāpadānaṃ (532) [122] |122.28| Ito satasahassamhi kappe uppajji nāyako anomanāmo amito nāmena padumuttaro. |122.29| Padumākāravadano padumāmalasucchavī lokenānūpalitto ca toyena padumaṃ yathā. |122.30| Dhīro padumapattakkho kanto ca padumaṃ yathā padumuttaragandho ca tasmā so padumuttaro. |122.31| Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo santaveso guṇanidhi karuṇāmatisāgaro. |122.32| Sa kadāpi mahāvīro brahmāsurāsuraacchito 1- sadevamanujākiṇṇe 2- janamajjhe januttamo 3-. |122.33| Vadanena sugandhena madhurena sutena 4- ca rañjayaṃ parisaṃ sabbaṃ santhavi sāvakaṃ sakaṃ. |122.34| Saddhādhimutto sumati mama dassanasālayo natthi etādiso añño yathāyaṃ bhikkhu vakkali. |122.35| Tadāhaṃ haṃsavatiyā nagare brāhmaṇassatrajo hutvā sutvā ca taṃ vākyaṃ taṇṭhānaṃ abhirocayiṃ. |122.36| Sasāvakantaṃ vimalaṃ nimantetvā tathāgataṃ sattāhaṃ bhojayitvāna dussehi chādayiṃ tadā. @Footnote: 1 Ma. brahmāsurasuraccito. Yu. brahmāmarasuraccito. 2 Yu. sadevamanujākiṇṇo. @3 Ma. jinuttamo. 4 Po. rudena. Ma. Yu. rutena.

--------------------------------------------------------------------------------------------- page183.

|122.37| Nipacca sirasā tassa anantaguṇasāgare nimuggo pītisampuṇṇo imaṃ vacanamabraviṃ. |122.38| Yo so tayā santhavito idha 1- saddhādhimutto isi bhikkhu saddhāvataṃ aggo tādisohaṃ 2- mahāmuni. |122.39| Evaṃ vutte mahāvīro anāvaraṇadassano imaṃ vākyaṃ udīrayi 3- parisāya mahāmuni. |122.40| Passathetaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ hemayaññopacitaṅgaṃ jananettamanoharaṃ. |122.41| Eso anāgataddhāne gotamassa mahesino aggo saddhādhimuttānaṃ sāvakoyaṃ bhavissati. |122.42| Devabhūto manusso vā sabbasantāpavajjito sabbabhogaparibyuḷho sukhito saṃsarissati. |122.43| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |122.44| Tassa dhammesu dāyādo oraso dhammanimmito vakkali nāma nāmena hessati satthusāvako. |122.45| Tena kammavisesena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |122.46| Sabbattha sukhito hutvā saṃsaranto bhavābhave sāvatthiyaṃ pure jāto kule aññatare ahaṃ. @Footnote: 1 Ma. ito sattamake muni. Yu. ...sattamakehani. 2 Ma. Yu. tādiso homahaṃ mune. @3 Ma. Yu. udīresi.

--------------------------------------------------------------------------------------------- page184.

|122.47| Nonitaṃ sukhumālaṃ maṃ ṭhitaṃ 1- pallavakomalaṃ mātā 2- uttānasayanaṃ pisācabhayatajjitā. |122.48| Pādamūle mahesissa sayāpesi 3- dinamānasā imaṃ dadāmi te nātha saraṇaṃ hohi nāyaka. |122.49| Tadā paṭiggahi so maṃ bhītānaṃ saraṇo muni jālinā cakkaṅkitena 4- mudukomalapāṇinā. |122.50| Tadā pabhūti jātohaṃ 5- arakkheyyena rakkhito sabbabyādhivinimutto 6- sukhena parivutthito 7-. |122.51| Sugatena vinābhūto ukkaṇṭhāmi muhuttakaṃ jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ. |122.52| Sabbapāramisambhūtaṃ nīlakkhinayanaṃ varaṃ 8- rūpaṃ sabbaṃ subhākiṇṇaṃ atitto viharāmahaṃ 9-. |122.53| Buddharūparatiṃ ñatvā tadā ovadi maṃ jino alaṃ vakkali kiṃ rūpe ramase bālanandite. |122.54| Yo hi passati saddhammaṃ so maṃ passati paṇḍito apassamāno saddhammaṃ maṃ passaṃpi na passati. |122.55| Anantādīnavo kāyo visarukkhasamūpamo āvāso sabbarogānaṃ puñjo dukkhassa kevalo. |122.56| Nibbindiya tato rūpe khandhānaṃ udayabbayaṃ passaṃ 10- sabbakilesānaṃ sukhenantaṃ gamissasi. @Footnote: 1 Ma. Yu. jātapallavakomalaṃ. 2 Ma. Yu. mandaṃ. 3 Ma. sāyesuṃ. Yu. sāyeyyuṃ. @4 Yu. saṅkhalaṅkena. 5 Ma. Yu. tenāhaṃ. 6 Ma. sabbaveravinimutto. Yu. @sabbūpadhivinimutto. 7 Ma. parivuddhito. Yu. parivaḍḍhito. 8 Yu. paraṃ. 9 Yu. @bihayāmahaṃ. 10 Ma. passa upakkilesānaṃ.

--------------------------------------------------------------------------------------------- page185.

|122.57| Evaṃ tenānusiṭṭhohaṃ nāyakena hitesinā gijjhakūṭaṃ samāruyha jhāyāmi girikandare 1-. |122.58| Ṭhito pabbatapādamhi assāsayaṃ 2- mahāmuni vakkalīti jināvoca 3- taṃ sutvā mudito ahaṃ. |122.59| Pakkhandiṃ selapabbhāre anekasataporise tadā buddhānubhāvena sukheneva mahiṃ gato. |122.60| Punāpi dhammaṃ deseti khandhānaṃ udayabbayaṃ tamahaṃ dhammamaññāya arahattaṃ apāpuṇiṃ. |122.61| Sumahāpurisamajjhe tadā maṃ caraṇantako 4- aggaṃ saddhādhimuttānaṃ paññāpeti mahāmati. |122.62| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |122.63| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |122.64| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |122.65| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vakkali thero imā gāthāyo abhāsitthāti. Vakkalittherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. giriniddare. 2 Ma. assāsayi. Po. mamahāsaṃ. Yu. mamāhasa. 3 Ma. @Yu. jinovācaṃ. 4 Ma. caraṇantago. Yu. maraṇantago.

--------------------------------------------------------------------------------------------- page186.

Tatiyaṃ mahākappinattherāpadānaṃ (533) [123] |123.66| Padumuttaro nāma jino sabbadhammāna pāragū udito ajatākāse 1- raviva saradambare. |123.67| Vacanābhāya bodheti veneyyapadumāni so kilesapaṅkaṃ soseti matiraṃsīhi nāyako. |123.68| Titthiyānaṃ yase 2- hanti vajiratā 3- yathā ravi sabbattha 4- sampakāseti rattindivaṃ 5- divākaro. |123.69| Guṇānaṃ āyatibhūto ratanānaṃva sāgaro pajunnoriva 6- bhūtānaṃ dhammameghena vassati. |123.70| Akkhadasso tadā āsiṃ nagare haṃsasavhaye upecca dhammamassosiṃ jalajuttamanāmino. |123.71| Ovādakassa bhikkhūnaṃ sāvakassa satāvino 7- guṇaṃ pakāsayantassa hāsayantassa 8- me manaṃ. |123.72| Sutvā pītito 9- sumano nimantetvā tathāgataṃ sasissaṃ bhojayitvāna taṇṭhānaṃ abhipatthayiṃ. |123.73| Tadā haṃsasamabhāgo haṃsadundubhinissano 10- passathetaṃ mahāmattaṃ vinicchayavisāradaṃ. |123.74| Mama pādamūle patitaṃ samuddhaggatanuruhaṃ 11- jūmuttavaṇṇaṃ 12- ruciraṃ pasannayanānanaṃ. @Footnote: 1 Yu. jaradākāse. 2 Ma. Yu. yaso. 3 Yu. khajjotābhā. 4 Ma. saccatthābhaṃ. @5 Ma. Yu. ratanaṃ va. 6 Yu. pajunnopiva bhūtāni. 7 Ma. Yu. katāvino. 8 Ma. @tappayantassa. Yu. vāsayantassa. 9 Ma. Yu. patīto. 10 Yu. ...nīvaco. @11 Ma. Yu. samuggatatanūruhaṃ. 12 Ma. Yu. jimūtavaṇṇaṃ piṇaṃsaṃ.

--------------------------------------------------------------------------------------------- page187.

|123.75| Parivārena mahatā rājayuttaṃ mahāyasaṃ eso kathāvino ṭhānaṃ pattheti muditāya 1- so. |123.76| Iminā piṇḍapātena cāgena paṇidhīhi ca kappasatasahassāni nupapajjati duggatiṃ. |123.77| Devesu devasobhāgyaṃ manussesu mahaggataṃ anubhotvāvasesena nibbānaṃ pāpuṇissati. |123.78| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |123.79| Tassa dhammesu dāyādo oraso dhammanimmito kappino nāma nāmena hessati satthusāvako. |123.80| Tatohaṃ sukataṃ kāraṃ katvāna jinasāsane jahitvā mānusaṃ dehaṃ tusitaṃ agamāsahaṃ. |123.81| Devamanussarajjāni suttaso anusāsiya bārāṇasīsamāsanne jāto keṇiyajātiyā. |123.82| Satasahassaparivāro sapajāpatiko ahaṃ pañcapaccekabuddhānaṃ satāni samupaṭṭhahiṃ. |123.83| Temāsaṃ bhojayitvāna acchādampi 2- ticīvaraṃ tato cutā mayaṃ sabbe ahumha tidasūpagā. |123.84| Puno sabbe manussattaṃ āgatamha tato cutā kukkuṭamhi pure jātā himavantassa passato. @Footnote: 1 Ma. muditāsayo. 2 Po. acchādimhi . Ma. pacchādamha. Yu. pacchādammi.

--------------------------------------------------------------------------------------------- page188.

|123.85| Kappino nāmahaṃ āsiṃ rājaputto mahāyaso sesāmaccakule jātā mameva parivārayuṃ. |123.86| Mahārajjasukhaṃ patto sabbakāmasamiddhimo 1- vāṇijehi samakkhātaṃ buddhuppādamahaṃ suṇiṃ. |123.87| Buddho loke samuppanno asamo ekapuggalo so pakāseti saddhammaṃ amataṃ sukhamuttamaṃ. |123.88| Suyuttā tassa sissā ca sumuttā ca anāsavā sutvā nesaṃpi 2- vacanaṃ sakkaritvāna vāṇije. |123.89| Pahāya 3- rajjaṃ sāmacco nikkhamiṃ buddhamāmako nadiṃ disvā mahācandaṃ pūritaṃ samatittikaṃ. |123.90| Appatitthaṃ anālambaṃ duttaraṃ sīghabāhiniṃ guṇaṃ saritvā buddhassa sotthinā samatikkamiṃ. |123.91| Bhavasotaṃ sace buddho tiṇṇo lokantagū vidū etena saccavajjena gamanaṃ me samijjhatu. |123.92| Yadi santigamo maggo mokkhadaṃ 4- santikaṃ sukhaṃ etena saccavajjena gamanaṃ me samijjhatu. |123.93| Saṅgho ce tiṇṇakantāro puññakhetto anuttaro etena saccavajjena gamanaṃ me samijjhatu. |123.94| Saha kate saccavare maggā apagataṃ jalaṃ tato sukhena uttiṇṇo nadītīre manorame. @Footnote: 1 Ma. Yu. ...dhimā. 2 Ma. Yu. suvacanaṃ. 3 Yu. vihāya. 4 Yu. ca santikaṃ.

--------------------------------------------------------------------------------------------- page189.

|123.95| Nisinnaṃ addasaṃ buddhaṃ udentaṃva pabhaṅkaraṃ jalantaṃ hemaselaṃva dīparukkhaṃva jotitaṃ. |123.96| Sasiṃva 1- tārāsahitaṃ sāvakehi purakkhataṃ vāsavaṃ viya vassantaṃ devena 2- jananandanaṃ. |123.97| Vanditvāna sahāmacco ekamantaṃ upāvisiṃ tato 3- ajjhāsayaṃ ñatvā buddho dhammamadesayi. |123.98| Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ pabbājehi mahāvīra otiṇṇamha 4- bhave mayaṃ. |123.99| Svākkhāto bhikkhave dhammo dukkhantassa 5- karāya vo caratha brahmacariyaṃ iccāha muni sattamo. |123.100| Saha vācāya sabbepi bhikkhuvesadharā mayaṃ ahumha upasampannā sotāpannāva sāsane. |123.101| Tato jetavanaṃ gantvā anusāsi vināyako anusiṭṭho jinenāhaṃ arahattaṃ apāpuṇiṃ. |123.102| Tato bhikkhusahassāni anusāsimahaṃ tadā mamānusāsanakarā tepi āsuṃ anāsavā. |123.103| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ bhikkhuovādakānaggo kappinoti mahājane 6-. |123.104| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ mama. @Footnote: 1 Po. sasaṃva. Yu. sasīva. 2 Ma. desanā jaladantaraṃ. Yu. desanā jalanandanaṃ. @3 Ma. Yu. tato no āsayaṃ. 4 Ma. nibbindāmha. Yu. nibbiṇṇāmha. 5 Ma. Yu. @dukkhantakaraṇāya vo. 6 Yu. mahājino.

--------------------------------------------------------------------------------------------- page190.

|123.105| Kalesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |123.106| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |123.107| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo abhāsitthāti. Mahākappinattherassa apadānaṃ samattaṃ. Catutthaṃ dabbamallaputtattherāpadānaṃ (534) [124] |124.108| Padumuttaro nāma jino sabbalokavidū muni ito satasahassamhi kappe uppajji cakkhumā. |124.109| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |124.110| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi. |124.111| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |124.112| Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo.

--------------------------------------------------------------------------------------------- page191.

|124.113| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |124.114| Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahāyaso upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ. |124.115| Senāsanāni bhikkhūnaṃ paññāpentaṃ sasāvakaṃ kittayantassa vacanaṃ suṇitvā mudito ahaṃ. |124.116| Adhikāraṃ sasaṅghassa katvā tassa mahesino nipacca sirasā pāde taṇṭhānaṃ abhipatthayiṃ. |124.117| Tadā 1- hi so mahāvīro mama kammaṃ pakittayi yoyaṃ sasaṅghaṃ bhojesi sattāhaṃ lokanāyakaṃ. |124.118| Soyaṃ kamalapattakkho sīhaṃso kanakattaco mama pādamūle nipati 2- patthayaṃ 3- ṭhānamuttamaṃ. |124.119| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |124.120| Sāvako tassa buddhassa dabbo nāmena vissuto senāsanapaññāpako aggo hessatiyaṃ tathā 4-. |124.121| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |124.122| Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ tathā 5- pañcasatakkhattuṃ cakkavatti ahosahaṃ. @Footnote: 1 Yu. tadāhaṃ sa. 2 Yu. patito. 3 Yu. patthayi. 4 Ma. Yu. tadā. 5 Ma. @Yu. satānaṃ.

--------------------------------------------------------------------------------------------- page192.

|124.123| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sabbattha sukhito āsiṃ tassa kammassa vāhasā. |124.124| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano 1- sabbadhammavipassako. |124.125| Duṭṭhacitto upavadiṃ sāvakaṃ tassa tādino sabbāsavaparikkhīṇaṃ suddhoti ca vijāniya. |124.126| Tasseva naravīrassa sāvakānaṃ mahesinaṃ salākaṃ ca gahetvāna khīrodanamadāsahaṃ. |124.127| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |124.128| Sāsanaṃ jotayitvāna 2- abhibhuyya kutitthiye veneyye vinayitvāna nibbuto so sasāvako. |124.129| Sasisse nibbute nāthe atthamentamhi sāsane devā kandiṃsu saṃviggā muttakesā rudamukhā. |124.130| Nibbāyissati dhammakkho na passissāma subbate na suṇissāma saddhammaṃ aho no appapuññatā. |124.131| Tadāyaṃ paṭhavī sabbā acalā sā pulāpulī 3- sāgaro ca sasokova vinadī karuṇaṃ giraṃ. |124.132| Catuddisā dundubhiyo nādayiṃsu amānusā samantato asaniyo patiṃsu 4- ca bhayāvahā. @Footnote: 1 Ma. cārudassano. 2 Yu. ...so. 3 Ma. Yu. calācalā. 4 Ma. phaliṃsu.

--------------------------------------------------------------------------------------------- page193.

|124.133| Ukkā patiṃsu nabhasā dhūmaketu padissatha 1- sadhūmā 2- jālavaṭṭā ca raviṃsu karuṇaṃ migā. |124.134| Uppāde dāruṇe disvā sāsanatthaṅgasūcake saṃviggā bhikkhavo satta cintayimha mayaṃ tadā. |124.135| Sāsanena vināmhākaṃ 3- jīvitena alaṃ mayaṃ pavisitvā mahāraññaṃ yuñjāma jinasāsanaṃ. |124.136| Addasamha tadāraññe ubbiddhaṃ selapabbataṃ 4- nisseṇiyā tamāruyha nisseṇiṃ pātayimhase. |124.137| Tadā ovadi no thero buddhuppādo sudullabho saddhā 5-6- dullabhā laddhā thokaṃ sesañca sāsanaṃ. |124.138| Nipatanti khaṇātītā anante dukkhasāgare tasmā payogo kattabbo yāva 7- tiṭṭhati sāsanaṃ. |124.139| Arahā āsi so thero anāgāmi tadānugo susīlā itare yuttā devalokaṃ agamhase. |124.140| Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako ahañca pukkusāti ca sabhiyo bāhiyo tathā. |124.141| Kumārakassapo ceva tattha tatthūpagā mayaṃ saṃsārabandhanā muttā gotamenānukampitā. |124.142| Mallesu kusinārāyaṃ jāto gabbheva me sato mātā matā 8- citakārūḷhā 9- tato nipatito ahaṃ. @Footnote: 1 Ma. Yu. ... ca dissati. 2 Yu. sabbathalajasattā ca. 3 Yu. vinā sammā. @4 Ma. selamuttamaṃ. 5 Ma. saddhāti. 6 Yu. vo. 7 Ma. Yu. yāva @ṭhāti mune mataṃ. 8 Yu. pitā. 9 Ma. Yu. citāruḷhā.

--------------------------------------------------------------------------------------------- page194.

|124.143| Patito dabbapuñjamhi tato dabboti vissuto brahmacāriphalenāhaṃ vimutto sattavassiko. |124.144| Khīrodanaphalenāhaṃ pañcaṅgehi upāgato khīṇāsavopavādena pāpehi bahu codito. |124.145| Ubho puññañca pāpañca vītivattomhi dānahaṃ patvāna paramaṃ santiṃ viharāmi anāsavo. |124.146| Senāsanaṃ paññāpayiṃ hāsayitvāna subbate jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. |124.147| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |124.148| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |124.149| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti. Dabbamallaputtattherassa apadānaṃ samattaṃ. Pañcamaṃ kumārakassapattherāpadānaṃ (535) [125] |125.150| Ito satasahassamhi kappe uppajji nāyako sabbalokahito dhīro padumuttaranāmako.

--------------------------------------------------------------------------------------------- page195.

|125.151| Tadāhaṃ brāhmaṇo hutvā vissuto vedapāragū divāvihāraṃ vicaraṃ addasaṃ lokanāyakaṃ. |125.152| Catusaccaṃ pakāsentaṃ bodhayantaṃ sadevakaṃ sasāvakaṃ 1- cittakathikaṃ vaṇṇayantaṃ mahājane. |125.153| Tadā muditacittohaṃ nimantetvā tathāgataṃ nānārattehi vatthehi alaṅkaritvāna maṇḍapaṃ. |125.154| Nānāratanapajjotaṃ sasaṅghaṃ bhojayiṃ tahiṃ bhojayitvāna sattāhaṃ nānaggarasabhojanaṃ. |125.155| Nānācittehi pupphehi pūjayitvā sasāvakaṃ nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ. |125.156| Tadā munivaro āha karuṇo 2- karuṇālayo passathetaṃ dijavaraṃ padumānanalocanaṃ. |125.157| Pītipāmujjabahulaṃ samuddhaggatanuruhaṃ 3- hāsāvahaṃ 4- visālakkhaṃ mama 5- sāsanasālayaṃ. |125.158| Mama pādamūle patitaṃ ekavattaṃ sumānasaṃ esa pattheti taṃ ṭhānaṃ vicittakathikattanaṃ 6-. |125.159| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |125.160| Tassa dhammesu dāyādo oraso dhammanimmito kumārakassapo nāma hessati satthusāvako. @Footnote: 1 Ma. Yu. vicittakathikānaggaṃ. 2 Ma. Yu. karuṇekarasāsayo. 3 Ma. Yu. @samuggatatanūruhaṃ. ito paraṃ īdisameva. 4 Ma. hāsamhitavisālakkhaṃ. 5 Ma. Yu. @6 Yu. vicittakathikatthadaṃ.

--------------------------------------------------------------------------------------------- page196.

|125.161| Vicittapupphadussānaṃ ratanānañca vāhasā vicittakathikānaṃ so aggattaṃ pāpuṇissati. |125.162| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |125.163| Paribbhamiṃ bhavābhave raṅgamajjhe yathā naṭo sākhāmigatrajo hutvā migiyā kucchimokkamiṃ. |125.164| Tadā mayi kucchigate vajjhavāro 1- upaṭṭhito sākhena cattā me mātā nigrodhaṃ saraṇaṃ gatā. |125.165| Tena sā migarājena maraṇā parimocitā pariccajitvāna sappāṇaṃ 2- mamevaṃ ovadī tadā. |125.166| Nigrodhameva seveyya na sākhamūpasaṃvase nigrodhasmiṃ mataṃ seyyo yañce sākhasmi jīvitaṃ. |125.167| Tenānusiṭṭhā migayūthapena 3- ahañca mātā catare 4- ca tassovādaṃ 5- āgamma rammaṃ tusitādhivāsaṃ gatā 6- pavāsaṃ sagharaṃ yatheva. |125.168| Puno kassapadhīrassa atthamentamhi sāsane āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. |125.169| Idāni 7- hi rājagahe jāto seṭṭhikule ahaṃ 8- āpannagabbhā 9- me mātā pabbaji anagāriyaṃ. @Footnote: 1 Yu. vajjhavāraṃ upaṭṭhitā. 2 Yu. saṃpāṇaṃ. 3 Yu. migayovādena. 4 Ma. ca @tathetare ca. 5 Yu. tassovādena. 6 Yu. gato. 7 Ma. Yu. idānāhaṃ. @8 Ma. Yu. ahuṃ. 9 Ma. āpannasattā.

--------------------------------------------------------------------------------------------- page197.

|125.170| Sagabbhantaṃ viditvāna devadattamupānayuṃ so avoca vināsetha pāpikaṃ bhikkhuniṃ imaṃ. |125.171| Idānipi munindena jinena anukampitā sukhinī jananī 1- mayhaṃ mātā bhikkhunūpassaye. |125.172| Taṃ viditvā mahipālo kosalo maṃ aposayi kumāraparihārena nāmenāhañca kassapo. |125.173| Mahākassapamāgamma ahaṃ komārakassapo vammikassadisaṃ 2- kāyaṃ sutvā buddhena desitaṃ. |125.174| Tato cittaṃ vimucci me anupādāya sabbaso pāyāsiṃ damayitvāhaṃ etadaggaṃ apāpuṇiṃ. |125.175| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |125.176| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |125.177| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo abhāsitthāti. Kumārakassapattherassa apadānaṃ samattaṃ. Catuvīsatimaṃ bhāṇavāraṃ. @Footnote: 1 Ma. Yu. ajanī. 2 Ma. Yu. vammikasādisaṃ.

--------------------------------------------------------------------------------------------- page198.

Chaṭṭhaṃ bāhiyattherāpadānaṃ (536) [126] |126.178| Ito satasahassamhi kappe uppajji nāyako mahappabho tilokaggo nāmena padumuttaro. |126.179| Khippābhiññassa bhikkhussa guṇaṃ kittayato mune sutvā udaggacittohaṃ kāraṃ katvā mahesino. |126.180| Datvā sattāhikaṃ dānaṃ sasissassa mune ahaṃ abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā. |126.181| Tato maṃ byākari buddho etaṃ passatha brāhmaṇaṃ patitaṃ pādamūle me pinasampannavekkhaṇaṃ 1-. |126.182| Hemayaññopacitaṅgaṃ avadātaṃ tanuttacaṃ palambabimbatamboṭṭhaṃ sītatiṇhasamandijaṃ. |126.183| Guṇakāmaṃ bahutaraṃ samuddhaggatanuruhaṃ guṇoghāyatanībhūtaṃ 2- pītisamphullitānanaṃ. |126.184| Eso patthayate 3- ṭhānaṃ khippābhiññassa bhikkhuno anāgate mahāvīro gotamo nāma hessati. |126.185| Tassa dhammesu dāyādo oraso dhammanimmito bāhiyo nāma nāmena hessati satthusāvako. |126.186| Tadā tuṭṭho ca vuṭṭhāya yāvajīvaṃ mahāmuniṃ kāraṃ katvā cuto saggaṃ agā sabhavanaṃ yathā. @Footnote: 1 Ma. cariyaṃ paccavekkhaṇaṃ. Yu. pīnasaṃ paccavekkhaṇaṃ. 2 Po. Yu. guṇe.... @3 Yu. patthayato.

--------------------------------------------------------------------------------------------- page199.

|126.187| Devabhūto manusso vā sukhito tassa kammuno vāhasā saṃsaritvāna sampattimanubhosahaṃ. |126.188| Puno kassapadhīrassa atthaṅgatamhi 1- sāsane āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. |126.189| Visuddhasīlo sappañño jinasāsanakārako tato cutā pañca janā devalokaṃ agamhase. |126.190| Tatthāhaṃ 2- bāhiyo jāto bhārukacche puruttame tato nāvāya pakkhanno 3- sāgaraṃ appasiddhikaṃ 4-. |126.191| Tato nāvā abhijjittha gantvāna katipāhakaṃ tadā bhiṃsanake ghore patito makarālaye 5-. |126.192| Tadāhaṃ vāyamitvāna santaritvā mahodadhiṃ suppārakaṃ paṭṭanavaraṃ sampatto mandavedito 6-. |126.193| Dārucīraṃ nivāsetvā gāmaṃ piṇḍāya pāvisiṃ tadāha so jano tuṭṭho arahāyamidhāgato. |126.194| Imaṃ annena pānena vatthena sayanena ca bhesajjena ca sakkatvā hessāma sukhitā mayaṃ. |126.195| Paccayānaṃ tadā lābhī tehi sakkatapūjito arahāhanti 7- saṅkappaṃ uppādesiṃ ayoniso. |126.196| Tato me cittamaññāya codayi pubbadevatā na tvaṃ upāyamaggaññū kuto hi arahā bhave. @Footnote: 1 Ma. atthamentamhi. 2 Ma. Yu. tatohaṃ. 3 Ma. pakkhando. Po. Yu. pakkhanto. @4 Ma. Yu. appasiddhiyaṃ. 5 Ma. Yu. makarākare. 6 Ma. Yu. mandavedhito. @7 Yu. arahāyanti.

--------------------------------------------------------------------------------------------- page200.

|126.197| Codito tāya saṃviggo tadāhaṃ paripucchi taṃ ke vā ete kuhiṃ loke arahanto naruttamā. |126.198| Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhūrimedhaso so sakyaputto arahā anāsavo deseti dhammaṃ arahattapattiyā. |126.199| Tadassa sutvā vacanaṃ supīṇito nidhiṃva laddhā kapaṇo 1- suvimhito udaggacitto arahattamuttamaṃ sudassanaṃ daṭṭhumanantagocaraṃ. |126.200| Tadā tato 2- nikkhamitvāna satthuno sadā jinaṃ passāmi vimalānanaṃ upecca rammaṃ vijitavhayaṃva taṃ 3- dije apucchiṃ kuhiṃ lokanandano. |126.201| Tato avocuṃ naradevavandito puraṃ paviṭṭho asanesanāya so paccehi 4- khippaṃ munidassanussuko upecca vandāhi tamaggapuggalaṃ. |126.202| Tatohaṃ tuvaṭaṃ gantvā sāvatthiṃ puramuttamaṃ vicarantaṃ tamaddakkhiṃ piṇḍatthaṃ apihāgidhaṃ. @Footnote: 1 Ma. kapaṇoti vamhito. Yu. kapaṇova . 2 Yu. rato . 3 Ma. vanaṃ . 4 Ma. Yu. sasova.

--------------------------------------------------------------------------------------------- page201.

|126.203| Pattapāṇiṃ alolakkhaṃ jotayantaṃ 1- idhāmataṃ sirinilayasaṅkāsaṃ ravidittiharānanaṃ. |126.204| Taṃ samecca nipaccāhaṃ idaṃ vacanamabraviṃ kupathe vippanaṭṭhassa saraṇaṃ hohi gotama. |126.205| Pāṇasantāraṇatthāya piṇḍāya vicarāmahaṃ na te dhammakathākālo iccāha muni sattamo. |126.206| Tadā punappunaṃ buddhaṃ āyāciṃ dhammalālaso so 2- me dhammamadesesi gambhīraṃ suññataṃ padaṃ. |126.207| Tassa dhammaṃ suṇitvāna pāpuṇiṃ āsavakkhayaṃ parikkhīṇāyuko santo aho satthānukampako 3-. |126.208| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |126.209| Svāgataṃ vata me āsi mama buddhassa sāsane tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |126.210| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. |126.211| Evaṃ thero viyākāsi bāhiyo dāruciriyo saṅkārakūṭe patito bhūtādiṭṭhāya 4- gāviyā. |126.212| Attano pubbacaritaṃ kittayitvā mahāmati parinibbāyi so dhīro 5- sāvatthiyaṃ puruttame. @Footnote: 1 Ma. pācayantaṃ pītākaraṃ. Yu. bhājayantaṃ idhāmataṃ. 2 Ma. yo. 3 Yu. @satthānukampito. 4 Ma. bhūtāviṭṭhāya. 5 Ma. thero.

--------------------------------------------------------------------------------------------- page202.

|126.213| Nagarā nikkhamanto taṃ dasvāna isi sattamo dārucīradharaṃ dhīraṃ bāhiyaṃ 1- bāhitātapaṃ 2-. |126.214| Bhūmiyaṃ patitaṃ daṇḍaṃ indaketuva pātitaṃ gatāyuṃ 3- sukkhakilesaṃ jinasāsanakārakaṃ. |126.215| Tato āmantayi satthā sāvake sāsane rate gaṇhatha hutvā 4- jhāpetha tanuṃ sabrahmacārino. |126.216| Thūpaṃ karotha pūjetha nibbuto so mahāmati khippābhiññānamesaggo sāvako me vacokaro. |126.217| Sahassamapi ce gāthā anatthapadasañhitā ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. |126.218| Yattha āpo ca paṭhavī tejo vāyo na gādhati na tattha sukkā jotanti ādicco nappakāsati. |126.219| Na tattha candimā bhāti tamo tattha na vijjati yadā ca attanāvedi muni monena brāhmaṇo. |126.220| Atha rūpā arūpā ca sukhadukkhā vimuccati iccevaṃ abhaṇi nātho tilokasaraṇo munīti. Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti. Bāhiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. bāhikaṃ. 2 Ma. Yu. bāhitāgamaṃ. 3 Yu. gatāyusaṅgataklesaṃ. 4 Ma. netvā.

--------------------------------------------------------------------------------------------- page203.

Sattamaṃ mahākoṭṭhikattherāpadānaṃ (537) [127] |127.221| Padumuttaro nāma jino sabbalokavidū muni ito satasahassamhi kappe uppajji cakkhumā. |127.222| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |127.223| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi 1-. |127.224| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |127.225| Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. |127.226| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |127.227| Tadāhaṃ haṃsavatiyā brāhmaṇo vedapāragū upetvā 2- sabbalokaggaṃ 3- assosiṃ dhammadesanaṃ. |127.228| Tadā so sāvakaṃ dhīro pabhinnapaṭisambhidaṃ 4- atthe dhamme nirutte ca paṭibhāṇe ca kovidaṃ. |127.229| Ṭhapesi etadaggamhi taṃ sutvā mudito ahaṃ sasāvakaṃ jinavaraṃ sattāhaṃ bhojayiṃ tadā. @Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. upecca. 3 Yu. sattapāraṅgaṃ. @4 Ma. Yu. pabhinnamatigocaraṃ.

--------------------------------------------------------------------------------------------- page204.

|127.230| Dussehi chādayitvāna sasissaṃ buddhasāgaraṃ 1- nipacca pādamūlamhi taṇṭhānaṃ patthayiṃ ahaṃ. |127.231| Tato avoca lokaggo passathetaṃ dijuttamaṃ vinataṃ pādamūlamhi 2- kamalodarasappabhaṃ. |127.232| Seṭṭhaṃ 3- buddhassa bhikkhussa ṭhānaṃ patthayate ayaṃ tāya saddhāya cāgena saddhammassavanena 4- ca. |127.233| Sabbattha sukhito hutvā saṃsaritvā bhavābhave anāgatamhi addhāne lacchasetaṃ manorathaṃ. |127.234| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |127.235| Tassa dhammesu dāyādo oraso dhammanimmito koṭṭhiko nāma nāmena hessati satthusāvako. |127.236| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ mettacitto paricariṃ yato 5- paññāsamāhito |127.237| tena kammavipākena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |127.238| Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ. |127.239| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sabbattha sukhito āsiṃ tassa kammassa vāhasā. @Footnote: 1 Ma. buddhisāgaraṃ. 2 Ma. pādamūlaṃ me. 3 Ma. Yu. buddhaseṭṭhassa. 4 Yu. tena @dhammassavanena ca. 5 Ma. Yu. sato.

--------------------------------------------------------------------------------------------- page205.

|127.240| Duve bhave saṃsarāmi devatte atha mānuse aññaṃ gatiṃ na jānāmi 1- suciṇṇassa idaṃ phalaṃ. |127.241| Duve kule pajāyāmi khattiye vāpi brāhmaṇe nīce kule na jāyāmi suciṇṇassa idaṃ phalaṃ. |127.242| Pacchime bhavasampatte brahmabandhu ahosahaṃ sāvatthiyaṃ vippakule pacchā jāto mahaddhane 2-. |127.243| Mātā candavatī nāma pitā me assalāyano yadā me pitaraṃ buddho vinayi sabbasuddhiyā 3-. |127.244| Tadā pasanno sugate pabbajiṃ anagāriyaṃ moggallāno ācariyo upajjhā sārisambhavo. |127.245| Kesesu chijjamānesu diṭṭhi chinnā samūlikā nivāsento ca kāsāvaṃ arahattaṃ apāpuṇiṃ. |127.246| Atthadhammaniruttīsu paṭibhāṇe ca me mati pabhinnā tena lokaggo etadagge ṭhapesi maṃ. |127.247| Asandiṭṭhaṃ viyākāsiṃ upatissena pucchito paṭisambhidāsu tenāhaṃ aggo sambuddhasāsane. |127.248| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |127.249| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. na gacchāmi. ito paraṃ īdisameva. 2 Po. mahaddhano. 3 Yu. sabbabuddhiyā.

--------------------------------------------------------------------------------------------- page206.

|127.250| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo abhāsitthāti. Mahākoṭṭhikattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ uruvelakassapattherāpadānaṃ (538) [128] |128.251| Padumuttaro nāma jino sabbalokavidū muni ito satasahasassamhi kappe uppajji cakkhumā. |128.252| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |128.253| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi. |128.254| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |128.255| Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo . |128.256| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |128.257| Tadāhaṃ haṃsavatiyā brāhmaṇo sādhusammato upecca lokapajjotaṃ assosiṃ dhammadesanaṃ.

--------------------------------------------------------------------------------------------- page207.

|128.258| Tadā mahāparisati mahāpurisasāvakaṃ ṭhapentaṃ etadaggamhi sutvāna mudito ahaṃ. |128.259| Mahatā parivārena nimantetvā mahājinaṃ brāhmaṇānaṃ sahassena saha dānamadāsahaṃ. |128.260| Mahādānaṃ daditvāna abhivādiya nāyakaṃ ekamantaṃ ṭhito haṭṭho idaṃ vacanamabraviṃ. |128.261| Tayi saddhāya me vīra adhikāraguṇena ca parisā mahatī hotu nibbattassa tahiṃ tahiṃ. |128.262| Tadā avoca parisaṃ gajagajjitasussaro karavikarudo 1- satthā etaṃ passatha brāhmaṇaṃ. |128.263| Hemavaṇṇaṃ mahābāhuṃ kamalānanalocanaṃ uddhaggatanujaṃ haṭṭhaṃ saddhāvantaṃ guṇe mama. |128.264| Esa patthayi 2- taṃ ṭhānaṃ sīhasarassa 3- bhikkhuno anāgatamhi addhāne lacchasetaṃ manorathaṃ. |128.265| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |128.266| Tassa dhammesu dāyādo oraso dhammanimmito kassapo nāma nāmena hessati satthusāvako. |128.267| Ito dvenavute kappe ahu satthā anuttaro anūpamo asadiso phusso lokagganāyako. @Footnote: 1 Ma. karavīkaruto. 2 Ma. patthayate. ito paraṃ īdisameva. 3 Ma. Yu. sīhaghosassa.

--------------------------------------------------------------------------------------------- page208.

|128.268| So ve 1- sabbatamaṃ hantvā vijaṭetvā mahājaṭaṃ vassate amataṃ vuṭṭhiṃ tappayanto sadevakaṃ. |128.269| Tadā mayaṃ 2- bārāṇasiyaṃ rājāmaccā 3- āhumhase bhātaromha tayo sabbe saṃvissaṭṭhāva rājino. |128.270| Vīraṅgarūpā balino saṅgāme aparājitā tadā kupitapaccanto amhe āha mahīpati. |128.271| Etha gantvāna paccantaṃ sādhetvā avanibalaṃ 4- khemaṃ me vijitaṃ katvā punarethāti sāsatha 5-. |128.272| Tato mayaṃ avocumha yadi deyyāsi nāyakaṃ upaṭṭhānāya amhākaṃ sādhayissāma te 6- tato. |128.273| Tato mayaṃ laddhavarā bhūmipālena pesitā nikkhittasatthaṃ paccantaṃ katvā punarupecca 7- taṃ. |128.274| Yācitvā satthupaṭṭhānaṃ rājānaṃ lokanāyakaṃ munivaraṃ 8- labhitvāna yāvajīvaṃ yajimha 9- taṃ. |128.275| Mahagghāni ca vatthāni paṇītāni rasāni ca senāsanāni rammāni bhesajjāni hitāni ca. |128.276| Datvā sasaṅghamunino dhammenuppāditāni no sīlavanto kāruṇikā bhāvanāyuttamānasā. |128.277| Sadā paricaritvāna mettacittena nāyakaṃ nibbute tamhi lokagge pūjaṃ katvā yathābalaṃ. @Footnote: 1 Ma. ca. 2 Ma. Yu. hi. 3 Ma. rājāpaccā. 4 Po. avadhibalaṃ. @Ma. aṭavībalaṃ. Yu. sodhetvā avidhībalaṃ. 5 Ma. Yu. bhāsatha. 6 Ma. vo. Yu. @sodhayissāma. 7 Ma. punarupacca. 8 Po. Ma. munivīraṃ. 9 Po. ajimha. Yu. adimha.

--------------------------------------------------------------------------------------------- page209.

|128.278| Tato cutā tāvatiṃsaṃ 1- gatā tattha mahāsukhaṃ anubhūtā mayaṃ sabbe buddhapūjāyidaṃ phalaṃ. |128.279| Mālākāro 2- yathāladdho dasseti vikatiṃ bahuṃ tathā bhave bhavantohaṃ videhādhipatī ahu. |128.280| Guṇācelassa vākyena micchādiṭṭhihatāsayo 3- narakamaggamāruḷho rucāya mama dhītuyā. |128.281| Ovādaṃ nādayitvāna brahmunā nāradenahaṃ bahudhā sāsito 4- santo diṭṭhiṃ hitvāna pāpikaṃ. |128.282| Pūrayitvā visesena dasakammapathe ahaṃ hitvāna dehamagamiṃ saggaṃ sabhavanaṃ yathā. |128.283| Pacchime bhavasampatte brahmabandhu ahosahaṃ bārāṇasiyaṃ phītāya jāto vippakule 5- ahaṃ. |128.284| Maccubyādhijarābhīto ogāhetvā mahāvanaṃ nibbānaṃ padamesanto jaṭilesu paribbajiṃ. |128.285| Tadā dve bhātaro mayhaṃ pabbajiṃsu mayā saha uruvelāya māpetvā assamaṃ nīvasiṃ ahaṃ. |128.286| Kassapo nāma gottena uruvelāya 6- nīvasiṃ tato me āsi paññatti uruvelāsu 7- kassapo. |128.287| Nadīsakāse bhātā me nadīkassapasavhayo āsippakāso nāmena gayāyaṃ gayakassapo. @Footnote: 1 Ma. Yu. santusitaṃ. 2 Ma. Yu. māyākāro yathā raṅge. 3 Ma. micchādiṭṭhigatāsayo. @4 Po. bahuṃ vā sāsite sante. Ma. ...saṃsito. Yu. bahuṃ va. 5 Ma. Yu. ... @vippamahākule. 6 Ma. uruvelanivāsiko. Yu. uruvelānivāsitā. 7 Ma. @uruvelakassapoiti.

--------------------------------------------------------------------------------------------- page210.

|128.288| Dve satāni kaniṭṭhassa 1- tīṇi majjhassa bhātuno mama pañcasatānūnā sissā sabbe mamānugā. |128.289| Tadā upecca maṃ buddho katvāna 2- vividhāni me pāṭihirāni lokaggo vinesi narasārathi. |128.290| Sahassaparivārena ahosiṃ ehibhikkhuko teheva saha sabbehi arahattaṃ apāpuṇiṃ. |128.291| Te ca 3- aññeva bahavo yasasā 4- maṃ parivārayuṃ sāsituñca samatthohaṃ tato maṃ isi sattamo. |128.292| Mahāparisabhāvasmiṃ etadagge ṭhapesi maṃ aho buddhe kataṃ kāraṃ saphalaṃ me ajāyatha. |128.293| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |128.294| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |128.295| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā uruvelakassapo thero imā gāthāyo abhāsitthāti. Uruvelakassapattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. nadīkassa. 2 Yu. katvā nānāvidhāni. 3 Ma. te cevaññe ca bahavo. @4 Ma. Yu. sissā.

--------------------------------------------------------------------------------------------- page211.

Navamaṃ rādhattherāpadānaṃ (539) [129] |129.296| Padumuttaro nāma jino sabbalokavidū muni ito satasahassamhi kappe uppajji cakkhumā. |129.297| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |129.298| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi. |129.299| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |129.300| Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo. |129.301| Vassasatasahassāni āyu vijjata tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |129.302| Tadāhaṃ haṃsavatiyā brāhmaṇo mantapāragū upecca taṃ naravaraṃ assosiṃ dhammadesanaṃ. |129.303| Paññāpentaṃ mahāvīraṃ parisāsu visāradaṃ paṭibhāṇeyyakaṃ bhikkhuṃ etadagge vināyakaṃ. |129.304| Tadāhaṃ kāraṃ katvāna sasaṅghe lokanāyake nipacca sirasā pāde taṇṭhānaṃ abhipatthayiṃ.

--------------------------------------------------------------------------------------------- page212.

|129.305| Tato maṃ bhagavā āha siṅginikkhasamappabho sarena rajanīyena kilesamalahārinā. |129.306| Sukhī bhavassu dīghāyu sijjhataṃ paṇidhī tava sasaṅghe me kataṃ kāraṃ atīva vipulaṃ tayā. |129.307| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |129.308| Tassa dhammesu dāyādo oraso dhammanimmito rādhoti nāmadheyyena hessati satthu sāvako. [1]- |129.309| Paṭibhāṇeyyakānaggaṃ paññāpessati nāyako taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ. |129.310| Mettacitto paricariṃ yato 2- paññāsamāhito tena kammena sukatena cetanāpaṇidhīhi ca. |129.311| Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ satānaṃ tīṇikkhattuñca devarajjamakārayiṃ. |129.312| Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |129.313| Sabbattha sukhito āsiṃ tassa kammassa vāhasā pacchime bhavasampatte giribbajapuruttame. |129.314| Jāto vippakule niddhe vikalacchādanāsane kaṭacchubhikkhaṃ pādāsiṃ sārīputtassa tādino. @Footnote: 1 Ma. sa tehetuguṇe tuṭṭho sakyaputto narāsabho. Yu. sake tehetuguṇe tuṭṭho @sakyaputto narāsabho. 2 Ma. Yu. sato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page213.

|129.315| Yadā jiṇṇo ca vuddho ca tadārāmamupāgamiṃ pabbājenti 1- na maṃ keci jiṇṇaṃ dubbalathāmakaṃ. |129.316| Tena dino vivaṇṇaṅgo soko cāsiṃ tadā ahaṃ disvā mahākāruṇiko mamamāha mahāmuni. |129.317| Kimatthaṃ putta sokaṭṭo brūhi te cittajaṃ rujaṃ pabbajjaṃ na labhe vīra svākkhāte tava sāsane. |129.318| Tena sokena dinomhi saraṇaṃ hohi nāyaka tadā bhikkhū samānetvā apucchi muni sattamo. |129.319| Imassa adhikāraṃ ye sarantā 2- byāharantu te sārīputto tadāvoca kāramassa sarāmahaṃ. |129.320| Kaṭacchubhikkhaṃ dāpesi piṇḍāya carato mamaṃ sādhu sādhu kataññūsi sārīputta imaṃ tuvaṃ. |129.321| Pabbājehi dijaṃ vuḍḍhaṃ hessati 3- pūjaniyo ayaṃ tato alatthaṃ pabbajjaṃ kammavācopasampadaṃ. |129.322| Na cireneva kālena pāpuṇiṃ āsavakkhayaṃ sakkaccaṃ munino vākyaṃ suṇāmi mudito yato paṭibhāṇeyyakānaggaṃ tato maṃ ṭhapayi jino. |129.323| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. pabbajati na maṃ koci. 2 Ma. saranti. 3 Ma. Yu. hessatājāniyo.

--------------------------------------------------------------------------------------------- page214.

|129.324| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |129.325| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo abhāsitthāti. Rādhattherassa apadānaṃ samattaṃ. Dasamaṃ mogharājattherāpadānaṃ (540) [130] |130.326| Padumuttaro 1- lokavidū sabbalokahito muni ito satasahassamhi kappe uppajji cakkhumā. |130.327| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |130.328| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi. |130.329| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |130.330| Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. |130.331| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. @Footnote: 1 Ma. Yu. padumuttaro nāma jino sabbalokavidū muni.

--------------------------------------------------------------------------------------------- page215.

|130.332| Tadāhaṃ haṃsavatiyā kule aññatare ahu 1- parakammāyane yutto natthi me kiñci sandhanaṃ. |130.333| Paṭikkamanasālāyaṃ vasanto katabhūmiyaṃ aggiṃ ujjālayiṃ tattha ḍayhakaṇhā silāmahi. |130.334| Tadā parisati nātho catusaccaṃ pakāsako sāvakaṃ sampakittesi lūkhacīvaradhārakaṃ. |130.335| Tassa tamhi guṇe tuṭṭho paṭipajja 2- tathāgataṃ lūkhacīvaradhāraggaṃ patthayiṃ ṭhānamuttamaṃ. |130.336| Tadā avoca bhagavā sāvake padumuttaro passathetaṃ purisakaṃ kucelaṃ tanudehakaṃ. |130.337| Pītippasannavadanaṃ saddhādhanasamanvitaṃ udaggatanujaṃ haṭṭhaṃ acalaṃ sālapiṇḍitaṃ. |130.338| Eso pattheti taṃ ṭhānaṃ saccasenassa bhikkhuno lūkhacīvaradhārissa tassa vaṇṇagatāsayo 3-. |130.339| Taṃ sutvā mudito hutvā nipacca sirasā jinaṃ yāvajīvaṃ subhaṃ kammaṃ karitvā jinasāsane. |130.340| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 4- agañchahaṃ. |130.341| Paṭikkamanasālāyaṃ bhūmidāhanakammunā 5- samasahassaṃ niraye aḍayhiṃ vedanāṭṭito. @Footnote: 1 Ma. Yu. sabbattha ahuṃ. 2 Ma. Yu. paṇipacca. 3 Ma. vaṇṇasitāsayo. @4 Ma. Yu. tāvatiṃsūpago ahaṃ. 5 Ma. Yu. bhūmidāhakakammunā.

--------------------------------------------------------------------------------------------- page216.

|130.342| Tena kammāvasesena pañca jātisatānihaṃ manusso kulajo hutvā pāṭiyā 1- lakkhaṇaṅkito. |130.343| Pañca jātisatāneva kuṭṭharogasamappito mahādukkhaṃ anubhaviṃ tassa kammassa vāhasā. |130.344| Imamhi bhaddake kappe upariṭṭhaṃ 2- yasassinaṃ piṇḍapātena tappesiṃ pasannamānaso ahaṃ. |130.345| Tena kammavisesena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |130.346| Pacchime bhavasampatte ajāyiṃ jattiye kule pituno accayenāhaṃ mahārajjasamappito. |130.347| Kuṭṭharogābhibhūtohaṃ rattiyaṃ 3- na sukhaṃ labhe moghaṃ rajjasukhaṃ yasmā mogho rājā tato ahaṃ. |130.348| Kāyassa dosaṃ disvāna pabbajiṃ anagāriyaṃ bāvarissa dijaggassa sissattaṃ ajjhupāgamiṃ. |130.349| Mahatā parivārena upecca naranāyakaṃ apucchiṃ nipuṇaṃ pañhaṃ vāgisaṃ 4- vādisūdanaṃ. |130.350| Ayaṃ loko paro loko brahmaloko sadevako diṭṭhinte 5- nābhijānāmi gotamassa yasassino. |130.351| Evaṃ abhikkantadassāviṃ atthī pañhena āgamaṃ kathaṃ lokaṃ avekkhantaṃ maccurājā na passati. @Footnote: 1 Ma. jātiyā. Yu. tatiyā karaṇaṅkito. 2 Yu. upatiṭṭhaṃ. 3 Ma. na ratiṃ .... @4 Ma. taṃ vīraṃ .... 5 Ma. Yu. diṭṭhiṃ no ....

--------------------------------------------------------------------------------------------- page217.

|130.352| Suññato lokaṃ avekkhassu mogharājā sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccuttaro siyā. |130.353| Evaṃ lokaṃ avekkhantaṃ maccurājā na passati iti maṃ abhaṇi buddho sabbarogatikicchako. |130.354| Saha gāthāvasānena kesamassuvivajjito kāsāvavatthavasano āsiṃ bhikkhu tathārahaṃ. |130.355| Saṅghikesu vihāresu na vasiṃ rogapīḷito mā vihāro padussīti vācāyābhisupīḷito 1-. |130.356| Saṅkārakuṭā āhatvā susānā rathikāhi ca tato saṅghāṭiṃ karitvāna dhārayiṃ lūkhacīvaraṃ. |130.357| Mahābhisakko tasmiṃ me guṇe tuṭṭho vināyako lūkhacīvaradhārīnaṃ etadagge ṭhapesi maṃ. |130.358| Puññapāpaparikkhīṇo sabbarogavivajjito sikhīva anupādāno nibbāyissamanāsavo. |130.359| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |130.360| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |130.361| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. vātarogehi pīḷito.

--------------------------------------------------------------------------------------------- page218.

Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti. Mogharājattherassa apadānaṃ samattaṃ. Uddānaṃ kaccāno vakkalī thero mahākappinasavhayo dabbo kumāranāmo ca bāhiyo koṭṭhiko vasī. Uruvelakassapo rādho mogharājā ca paṇḍito tīṇi gāthāsatānettha dvāsaṭṭhi ceva piṇḍitā. Kaccāyanavaggo catupaññāso. ---------------------

--------------------------------------------------------------------------------------------- page219.

Pañcapaññāso bhaddiyavaggo paṭhamaṃ lakuṇṭakabhaddiyattherāpadānaṃ (541) [131] |131.1| Padumuttaro nāma jino sabbadhammāna pāragū 1- ito satasahassamhi loke 2- uppajji nāyako 3-. |131.2| Tadāhaṃ haṃsavatiyā seṭṭhiputto mahaddhano jaṅghavihāraṃ vicaraṃ saṅghārāmaṃ agañchahaṃ. |131.3| Tadā so lokapajjoto dhammaṃ desesi nāyako madhurassarānaṃ 4- pavaraṃ sāvakaṃ abhikittayi. |131.4| Taṃ sutvā mudito hutvā kāraṃ katvā mahesino vanditvā satthuno pāde taṃ ṭhānaṃ abhipatthayiṃ. |131.5| Tadā buddho viyākāsi saṅghamajjhe vināyako anāgatamhi addhāne lacchasetaṃ manorathaṃ. |131.6| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |131.7| Tassa dhammesu dāyādo oraso dhammanimmito bhaddiyo nāma nāmena hessati satthu sāvako. |131.8| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. @Footnote: 1 Ma. Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. kappe. 3 Yu. cakkhumā. @4 Ma. Yu. mañjussarānaṃ.

--------------------------------------------------------------------------------------------- page220.

|131.9| Dvenavute ito kappe phusso uppajji nāyako durāsado dupasaho sabbalokuttamo jino. |131.10| Caraṇena ca sampanno brahmā 1- uju patāpavā hitesī sabbasattānaṃ bahuṃ mocesi bandhanā. |131.11| Nandārāmavare 2- tassa ahosiṃ pussakokilo gandhakuṭisamāsanne ambarukkhe vasāmahaṃ. |131.12| Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ disvā cittaṃ pasādetvā mañjunā abhikūjahaṃ 3-. |131.13| Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ ambapiṇḍaṃ gahetvāna sambuddhassopanāmayiṃ. |131.14| Tadā me cittamaññāya mahākāruṇiko jino upaṭṭhākassa hatthato pattaṃ paggaṇhi nāyako. |131.15| Adāsiṃ 4- haṭṭhacittohaṃ ambapiṇḍaṃ mahāmune patte pakkhippa pakkhehi pañjaliṃ katvāna mañjunā. |131.16| Sarena rajanīyena savanīyena mañjunā 5- vassanto buddhapūjatthaṃ niddaṃ 6- gantvā nipajjahaṃ. |131.17| Tadā muditacittaṃ maṃ buddhapemagatāsayaṃ sakuṇagghi upāgantvā ghātayi duṭṭhamānaso 7-. |131.18| Tato cutohaṃ tusite anubhotvā mahāsukhaṃ manussayonimāgañchiṃ tassa kammassa vāhasā. @Footnote: 1 Ma. Yu. brahā. 2 Ma. nandārāmavane. 3 Ma. mañjunābhinikūjahaṃ. 4 Yu. @dadāmi. 5 Ma. vaggunā. Yu. dhaṃsanā. 6 Ma. nīḷaṃ. 7 Yu. duṭṭhamānasā.

--------------------------------------------------------------------------------------------- page221.

|131.19| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. |131.20| Sāsanaṃ jotayitvā so abhibhuyya kutitthiye vinayitvāna veneyye nibbuto so sasāvako. |131.21| Nibbute tamhi lokagge pasannā janatā bahū pūjanatthāya buddhassa thūpaṃ kubbanti satthuno. |131.22| Sattayojanikaṃ thūpaṃ sattaratanabhūsitaṃ 1- kāressāma mahesissa iccevaṃ mantayanti te. |131.23| Kikino kāsirājassa tadā senāya nāyako hutvāhaṃ appamāṇassa pamāṇaṃ cetiye vadiṃ. |131.24| Tadā te mama vākyena cetiyaṃ yojanuggataṃ akaṃsu naradhīrassa nānāratanabhūsitaṃ. |131.25| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |131.26| Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |131.27| Purappavese sugataṃ disvā vimhitamānaso pabbajitvāna na ciraṃ arahattaṃ apāpuṇiṃ. |131.28| Cetiyassa pamāṇaṃ yaṃ akariṃ tena kammunā lakuṇṭakasarīrohaṃ jāto paribbhavāraho. @Footnote: 1 Yu. sattaratanavibhūsitaṃ.

--------------------------------------------------------------------------------------------- page222.

|131.29| Sarena madhurenāhaṃ pūjetvā isisattamaṃ mañjussarāna bhikkhūnaṃ aggattaṃ anupāpuṇiṃ. |131.30| Phaladānena buddhassa guṇānussaraṇena ca sāmaññaphalasampanno viharāmi anāsavo. |131.31| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |131.32| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |131.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero imā gāthāyo abhāsitthāti. Lakuṇṭakabhaddiyattherassa apadānaṃ samattaṃ. Dutiyaṃ kaṅkhārevatattherāpadānaṃ (542) [132] |132.34| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. |132.35| Sīhahanu brahmagiro haṃsadundubhisāvano 1- nāgavikkantagamano candasūrādikappabho. |132.36| Mahāmati mahāvīro mahājhāyī mahāgati 2- mahākāruṇiko nātho mahātamavidhaṃsano 3-. @Footnote: 1 Sī. haṃsadundubhinissaro. Ma. sahaṃdundubhinissano. Yu. haṃsadundarabhinissavano. @2 Ma. mahābalo. Yu. mahāhito. 3 Ma. mahātamapanūdano. Yu. mahātamavisūdano.

--------------------------------------------------------------------------------------------- page223.

|132.37| Sa kadāci tilokaggo veneyyaṃ vinayaṃ bahuṃ dhammaṃ deseti sambuddho sattacittavidū 1- muni. |132.38| Jhāyiṃ jhānarataṃ vīraṃ upasantaṃ anāvilaṃ vaṇṇayanto parisati toseti janataṃ jino. |132.39| Tadāhaṃ haṃsavatiyā brāhmaṇo vedapāragū dhammaṃ sutvāna mudito taṃ ṭhānaṃ abhipatthayiṃ. |132.40| Tadā jino viyākāsi saṅghamajjhe vināyako mudito hohi tvaṃ brahme lacchasetaṃ manorathaṃ. |132.41| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |132.42| Tassa dhammesu dāyādo oraso dhammanimmito revato nāma nāmena hessati satthu sāvako. |132.43| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |132.44| Pacchime ca bhave dāni jātohaṃ koliye pure khattiye kulasampanne iddhe phīte mahaddhane. |132.45| Yadā kapilavatthusmiṃ buddho dhammaṃ adesayi tadā pasanno sugate pabbajiṃ anagāriyaṃ. |132.46| Kaṅkhā me bahulā āsi kappākappe tahiṃ tahiṃ taṃ sabbaṃ vinayi buddho desetvā dhammamuttamaṃ. @Footnote: 1 Ma. Yu. sattāsayavidū.

--------------------------------------------------------------------------------------------- page224.

|132.47| Tatohaṃ tiṇṇasaṃsāro tadā 1- jhānasukhe rato viharāmi tadā buddho maṃ disvā etadabravi. |132.48| Yākāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā [2]- Jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantā. |132.49| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha samutto saravegova kilese jhāpayiṃ mama. |132.50| Tato maṃ 3- jhānanirataṃ disvā lokantagū muni jhāyīnaṃ bhikkhūnaṃ aggo paññāpesi mahāmati. |132.51| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |132.52| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |132.53| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo abhāsitthāti. Kaṅkhārevatattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sadā. 2 Ma. ye. 3 Ma. tato jhānarataṃ disvā buddho lokantagū muni.

--------------------------------------------------------------------------------------------- page225.

Tatiyaṃ sīvalittherāpadānaṃ (543) [133] |133.54| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. |133.55| Sīlantassa asaṅkheyyaṃ samādhi vajirūpamo asaṅkheyyaṃ ñāṇavaraṃ vimutti ca anopamā. |133.56| Manujāmarunāgānaṃ 1- brahmānañca samāgame samaṇabrāhmaṇākiṇṇe dhammaṃ desesi nāyako. |133.57| Sasāvakaṃ mahālābhiṃ puññavantaṃ jutindharaṃ ṭhapesi etadaggamhi parisāsu visārado. |133.58| Tadāhaṃ khattiyo āsiṃ nagare haṃsasavhaye sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ. |133.59| Nimantayitvā sattāhaṃ bhojayitvā sasāvakaṃ mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. |133.60| Tadā maṃ vinataṃ pāde disvāna purisāsabho sarena mahatā dhīro imaṃ vacanamabravi. |133.61| Tato jinassa vacanaṃ sotukāmā mahājanā devatā atha gandhabbā 2- brahmāno 3- ca mahiddhikā. |133.62| Samaṇabrāhmaṇā ceva namassiṃsu katañjalī namo te purisājañña namo te purisuttama. @Footnote: 1 Ma. Yu. manujāmaranāgānaṃ. 2 Ma. Yu. devadānavagandhabbā. 3 Yu. brahmunā.

--------------------------------------------------------------------------------------------- page226.

|133.63| Khattiyena mahādānaṃ dinnaṃ sattāhakādhikaṃ 1- sotukāmā phalaṃ tassa byākarohi mahāmuni. |133.64| Tato avoca bhagavā suṇātha mama bhāsitaṃ appameyyamhi buddhamhi sasaṅghamhi patiṭṭhitā 2-. |133.65| Dakkhiṇādāya 3- ko vattā appameyyaphalā hi sā apicesa mahābhogo ṭhānaṃ pattheti uttamaṃ. |133.66| Lābhī vipulalābhānaṃ yathā bhikkhu sudassano tathāhampi bhaveyyanti lacchasetaṃ anāgate. |133.67| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |133.68| Tassa dhammesu dāyādo oraso dhammanimmito sīvalī nāma nāmena hessati satthusāvako. |133.69| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |133.70| Ekanavute ito kappe vipassī lokanāyako uppajji cārunayano 4- sabbadhammavipassako. |133.71| Tadāhaṃ bandhumatiyā kulassaññatarassa ca dayito vuṭṭhito 5- ceva āsiṃ kammantabyāvaṭo 6-. |133.72| Tadā aññataro puggo 7- vipassissa mahesino pariveṇaṃ 8- akāresi mahantamiti vissutaṃ @Footnote: 1 Ma. sattāhikampi vo. Yu. satatāhikaṃ vibho. 2 Yu. saṅghamhi suppatiṭṭhitā. @3 Ma. dakkhiṇā tāya. 4 Ma. cārudassano. 5 Ma. passito. Yu. patthito. @6 Ma. kammantavāvaṭo. 7 Ma. Yu. pūgo. 8 Ma. parivesaṃ.

--------------------------------------------------------------------------------------------- page227.

|133.73| Niṭṭhite ca mahādānaṃ daduṃ khajjakasaññutaṃ navaṃ dadhiṃ madhuñceva vicinaṃ neva addasuṃ. |133.74| Tadāhantaṃ 1- gahetvāna navadadhiṃ madhumpica kammasāmigharaṃ gacchiṃ tamesantā 2- mamaddasuṃ. |133.75| Sahassamapi datvāna nālabhittha 3- satadvayaṃ tatohameva cintesiṃ netaṃ hessati orakaṃ. |133.76| Yathā ime janā sabbe sakkaronti tathāgataṃ ahampi kāraṃ karissāmi sasaṅghe lokanāyake. |133.77| Tadāhameva netvāna 4- dadhiṃ madhuñca ekato madditvā lokanāthassa sasaṅghassa adāsahaṃ. |133.78| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |133.79| Punāhaṃ bārāṇasiyaṃ rājā hutvā mahāyaso sattukassa tadā duṭṭho 5- dvārarodhaṃ akārayiṃ. |133.80| Tadā tapassino ruddhā ekāhaṃ rakkhitā ahuṃ tato tassa vipākena pāpiṭṭhaṃ 6- nirayaṃ bhusaṃ. |133.81| Pacchime ca bhave dāni jātohaṃ lokiye pure suppavāsāva 7- me mātā mahālilicchavi me pitā. |133.82| Khattiye puññakammena dvārarodhassa vāhasā sattavassāni nivasiṃ mātukucchimhi dukkhito. @Footnote: 1 Yu. tadābhattaṃ. 2 Yu. tamesantaṃ tamaddasuṃ. 3 Ma. nālabhiṃsu ca taṃdvayaṃ. @4 Ma. Yu. tadāhamevaṃ cintetvā. 5 Yu. buddho. 6 Ma. pāpatiṃ. Yu. pāpattaṃ. @7 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page228.

|133.83| Sattāhaṃ dvāramuḷhohaṃ mahādukkhasamappito mātā me chandadānena evaṃ āsi sudukkhitā. |133.84| Suvatthitohaṃ nikkhanto buddhena anukampito nikkhantadivaseyeva pabbajiṃ anagāriyaṃ. |133.85| Upajjhāyo sārīputto me moggallāno mahiddhiko kese oropayanto me anusāsi mahāmati. |133.86| Kesesu chijjamānesu arahattaṃ apāpuṇiṃ devā nāgā manussā ca paccaye upanenti me. |133.87| Padumuttaranāmañca vipassiñca vināyakaṃ yaṃ pūjayiṃ pamudito paccayehi visesato. |133.88| Tato tesaṃ visesena kammānaṃ vipuluttamaṃ lābhaṃ labhāmi sabbattha vane gāme jale thale. |133.89| Revataṃ dassanatthāya yadā yāti vināyako tiṃsabhikkhusahassehi saha lokagganāyako. |133.90| Tadā devopanītehi mamatthāya mahāmati paccayehi mahāvīro sasaṅgho lokanāyako. |133.91| Upaṭṭhito mayā buddho gantvā revatamaddasa tato jetavanaṃ gantvā etadagge ṭhapesi maṃ. |133.92| Lābhīnaṃ sīvalī aggo mama sissesu bhikkhavo sabbalokahito satthā kittayi parisāsu maṃ.

--------------------------------------------------------------------------------------------- page229.

|133.93| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |133.94| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |133.95| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti. Sīvalittherassa apadānaṃ samattaṃ. Catutthaṃ vaṅgīsattherāpadānaṃ (544) [134] |134.96| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassasamhi kappe uppajji nāyako. |134.97| Yathāpi sāgare ummi 1- gagane viya tārakā evaṃ pāvacanaṃ tassa arahantehi cittitaṃ . |134.98| Sadevāsūranāgehi manujehi purakkhato samaṇabrāhmaṇākiṇṇe janamajjhe jinuttamo. |134.99| Pabhāhi anurañjanto loke lokantagū jino vacanena vibodhento veneyyapadumāni so. |134.100| Vesārajjehi sampanno catūhi purisuttamo pahīnabhayasārajjo khemappatto visārado. @Footnote:1. Ma. Yu. ūmi.

--------------------------------------------------------------------------------------------- page230.

|134.101| Āsabhaṃ pavaraṃ ṭhānaṃ buddhabhūmiñca kevalaṃ paṭijānāti lokaggo natthi sañcodako kvaci. |134.102| Sīhanādamasambhītaṃ nadato tassa tādino devo naro vā brahmā vā paṭivattā na vijjati. |134.103| Desento pavaraṃ dhammaṃ santārento sadevakaṃ dhammacakkaṃ pavatteti parisāsu visārado. |134.104| Paṭibhāṇavataṃ aggaṃ sāvakaṃ sādhusammataṃ guṇaṃ bahuṃ pakittetvā etadagge ṭhapesi taṃ. |134.105| Tadāhaṃ haṃsavatiyā brāhmaṇo sādhusammato sabbavedavidū jāto vaṅgīso 1- vādisūdano. |134.106| Upecca taṃ mahāvīraṃ sutvā taṃ dhammadesanaṃ pītivaraṃ paṭilabhiṃ sāvakassa guṇe rato. |134.107| Nimantayitvā sugataṃ sasaṅghaṃ lokanandanaṃ sattāhaṃ bhojayitvāhaṃ dussehi chādayiṃ tadā. |134.108| Nipacca sirasā pāde katokāso katañjalī ekamantaṃ ṭhito haṭṭho santhaviṃ jinamuttamaṃ. |134.109| Namo te vādisūdana 2- namo te isisattama 3- namo te sabbalokagga namo te abhayaṃkara. |134.110| Namo te māramathana namo te diṭṭhisūdana namo te santisukhada namo te saraṇaṃkara 4-. @Footnote: 1 Ma. Yu. vāgīso. 2 Ma. vādimaddana. Yu. vālisaddūra. 3 Yu. isisuttama. @4 Yu. saraṇantaga.

--------------------------------------------------------------------------------------------- page231.

|134.111| Anāthānaṃ bhavaṃ nātho bhītānaṃ abhayappado vissāsaṃ 1- bhūmisantānaṃ saraṇaṃ saraṇesinaṃ. |134.112| Evamādīhi sambuddhaṃ santhavitvā mahāguṇaṃ avocaṃ vādisūrassa 2- gatiṃ pappomi bhikkhuno. |134.113| Tadā avoca bhagavā anantapaṭibhāṇavā yo so buddhaṃ abhojesi 3- sattāhaṃ sahasāvakaṃ. |134.114| Guṇañca me pakittesi pasanno sehi pāṇibhi eso patthayate ṭhānaṃ vādisūrassa 4- bhikkhuno. |134.115| Anāgatamhi addhāne lacchasetaṃ manorathaṃ devamanussasampattiṃ anubhotvā anappakaṃ. |134.116| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |134.117| Tassa dhammesu dāyādo oraso dhammanimmito vaṅgīso nāma nāmena hessati satthusāvako. |134.118| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ paccayehi upaṭṭhāsiṃ mettacitto tathāgataṃ. |134.119| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 5- agañchahaṃ. |134.120| Pacchime ca bhave dāni paribbājakule 6- ahaṃ pacchā jāto yadā āsiṃ jātiyā sattavassiko. @Footnote: 1 Ma. vissāmabhūmi santānaṃ. Yu. vissānabhūmisantānaṃ. 2-4 Ma. vādisūdassa. @3 Yu. apūjesi. 5 Ma. Yu. tusitaṃ. 6 Ma. jāto vippakule ahaṃ.

--------------------------------------------------------------------------------------------- page232.

|134.121| Sabbavedavidū jāto vādasatthavisārado vaggussaro 1- cittakathī paravādappamaddano. |134.122| Vaṅge jātoti vaṅgīso vacane issaroti vā vaṅgīso iti me nāmaṃ aggampi 2- lokasammataṃ. |134.123| Yadāhaṃ viññutaṃ patto ṭhito paṭhamayobbane tadā rājagahe ramme sārīputtañca addasaṃ 3-. Pañcavīsatimaṃ bhāṇavāraṃ. |134.124| Piṇḍāya vicarantaṃ taṃ pattapāṇiṃ susaṃvutaṃ alolakkhiṃ mitabhāṇiṃ yugamattaṃ udikkhataṃ 4-. |134.125| Taṃ disvā vimhito hutvā avocamananucchavaṃ kaṇikāraṃva nicitaṃ cittaṃ gāthāpadaṃ ahaṃ. |134.126| Ācikkhi so me satthāraṃ sambuddhaṃ lokanāyakaṃ tadā so paṇḍito dhīro uttaraṃ samavoca me. |134.127| Virāgasahitaṃ vākyaṃ katvā duddasamuttamaṃ vicittapaṭibhāṇehi tosito tena tādinā. |134.128| Nipacca sirasā pāde pabbājehīti 5- abraviṃ tato maṃ sa mahappañño buddhaseṭṭhamupānayi. |134.129| Nipacca sirasā pāde nisīdiṃ satthu santike mamāha vadataṃ seṭṭho saccaṃ vaṅgīsa kacci 6- te. @Footnote: 1 Ma. vādissaro. 2 Ma. Yu. abhavī. 3 Ma. sārīputtamahaddasaṃ. @Yu. sārīputtamathaddasaṃ. 4 Ma. nidakkhitaṃ. Yu. nirikkhitaṃ. 5 Ma. pabbājehītimaṃ @bravi. Yu. ...hīti ca braviṃ. 6 Ma. kacci vaṃgīsa jānāsi.

--------------------------------------------------------------------------------------------- page233.

[1]- |134.130| Mataṃ 2- sīsaṃva viditaṃ sugatiduggatimataṃ tuyhaṃ vijjāvisesena sace sakkosi vācaya. |134.131| Āmoti 3- me paṭiññāte tīṇi sīsāni dassayi atho nirayadevesu 4- upapanne avācayiṃ. |134.132| Tadā khīṇāsavasseva 5- sīsaṃ dassesi nāyako tatohaṃ vihatārambho pabbajjaṃ samayācisaṃ. |134.133| Pabbajitvāna sugataṃ santhavāmi yahiṃ 6- tahiṃ tato maṃ kavicittoti 7- ujjhāyanti hi bhikkhavo. |134.134| Tato vīmaṃsanatthaṃ me āha buddho vināyako takkitānaṃ 8- imā gāthā ṭhānaso paṭibhanti vā 9-. |134.135| Na kabyacittohaṃ 10- vīra ṭhānaso paṭibhanti me tenahi dāni vaṅgīsa ṭhānaso santhavāhi maṃ. |134.136| Tadāhaṃ santhaviṃ dhīraṃ gāthāhi isisattamaṃ so 11- ṭhānaso tadā tuṭṭho jino agge ṭhapesi maṃ. |134.137| Paṭibhāṇena cittena aññesamatimaññahaṃ pesalo 12- tena saṃviggo arahattaṃ apāpuṇiṃ. |134.138| Paṭibhāṇavataṃ aggo añño koci na vijjati yathāyaṃ bhikkhu vaṅgīso evaṃ dhāretha bhikkhavo. |134.139| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilesā 13- jhāpitā mama. @Footnote:1. Ma. kiñci sippanti tassāhaṃ jānāmīti ca abraviṃ. 2 Ma. Yu. matasīsaṃ vanacchuddhaṃ @api bālasavatthikaṃ. 3 Yu. āmāti. 4 Ma. nirayanaradevesu. 5 Yu. @paccekabuddhassa. 6 Ma. tahiṃ tahiṃ. 7 Ma. kabbavittosi. 8 Ma. takkikā @panimā gāthā. 9 Ma. taṃ. 10 Ma. kabbavittohaṃ. 11 Ma. ṭhānaso me. @12 Ma. Yu. pesale. 13 Ma. Yu. kilese jhāpayiṃ. ito paraṃ sadisameva.

--------------------------------------------------------------------------------------------- page234.

|134.140| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |134.141| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |134.142| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti. Vaṅgīsattherassa apadānaṃ samattaṃ. Pañcamaṃ nandakattherāpadānaṃ (545) [135] |135.143| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. |135.144| Hitāya sabbasattānaṃ sukhāya vadataṃ varo atthāya purisājañño paṭipanno sadevake. |135.145| Yasaggapatto sirimā kittivaṇṇabhaṭo jino pūjito sabbalokassa disā sabbā suvissuto. |135.146| Uttiṇṇavicikiccho so vītivattakathaṃkatho paripuṇṇamanasaṅkappo patto sambodhimuttamaṃ. |135.147| Anuppannassa maggassa uppādetā naruttamo anakkhātañca akkhāsi asañjātañca sañjanī.

--------------------------------------------------------------------------------------------- page235.

|135.148| Maggaññū maggavidū ca maggakkhāyī narāsabho maggassa kusalo satthā sārathīnaṃ naruttamo. |135.149| Tadā mahākāruṇiko dhammaṃ desesi nāyako nimugge mohapaṅkamhi 1- samuddharati pāṇino. |135.150| Bhikkhunīnaṃ ovadane sāvakaṃ jeṭṭhasammataṃ 2- vaṇṇayaṃ etadaggamhi paññāpesi mahāmuni. |135.151| Taṃ sutvāhaṃ pamudito nimantetvā tathāgataṃ bhojayitvā sasaṅghantaṃ patthayiṃ ṭhānamuttamaṃ. |135.152| Tadā pamudito nātho maṃ avoca mahāisi sukhī bhavassu dīghāyu 3- lacchasetaṃ manorathaṃ. |135.153| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |135.154| Tassa dhammesu dāyādo oraso dhammanimmito nandako nāma nāmena hessati satthusāvako. |135.155| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 4- agañchahaṃ. |135.156| Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |135.157| Purappavese sugataṃ disvā vimhitamānaso jetārāmapaṭiggāhe pabbajiṃ anagāriyaṃ. @Footnote: 1 Ma. kāmapaṅkamhi. 2 Ma. Yu. seṭṭhasammataṃ. 3 Ma. dīghāvu. 4 Ma. Yu. @tāvatiṃsūpago ahaṃ.

--------------------------------------------------------------------------------------------- page236.

|135.158| Na cireneva kālena arahattaṃ apāpuṇiṃ tatohaṃ tiṇṇasaṃsāro sāsito sabbadassinā. |135.159| Bhikkhunīnaṃ dhammakathaṃ paripucchā kariṃ ahaṃ sāsitā tā mayā sabbā abhaviṃsu anāsavā. |135.160| Satāni pañcanūnāni tadā tuṭṭho mahāhito bhikkhunīnaṃ ovadataṃ aggaṭṭhāne ṭhapesi maṃ. |135.161| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilesā jhāpitā mama. |135.162| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |135.163| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |135.164| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti. Nandakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ kāḷudāyittherāpadānaṃ (546) [136] |136.165| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako.

--------------------------------------------------------------------------------------------- page237.

|136.166| Nāyakānaṃ varo satthā guṇāguṇavidū jino kataññūkatavedī ca titthe yojeti pāṇino. |136.167| Sabbaññū tena ñāṇena tulayitvā dayāsayo deseti pavaraṃ dhammaṃ anantaguṇasañcayo. |136.168| Sa kadāci mahāvīro anantajanataṃ sudhī deseti madhuraṃ dhammaṃ catusaccūpasañhitaṃ. |136.169| Sutvāna taṃ dhammavaraṃ ādimajjhantasobhanaṃ pāṇasatasahassānaṃ dhammābhisamayo ahu. |136.170| Ninnāditā tadā bhūmi gajjiṃsu ca payodharā sādhukāraṃ pavattiṃsu devabrahmanarāsurā. |136.171| Aho kāruṇiko satthā aho saddhammadesanā aho bhavasamuddasmiṃ nimugge uddhari jino. |136.172| Evaṃ 1- saṃvegajātesu sanarāmarabrahmesu kulappasādakānaggaṃ sāvakaṃ vaṇṇayi jino. |136.173| Tadāhaṃ haṃsavatiyā jātomaccakule ahu pāsādiko dassanīyo pahūtadhanadhaññavā. |136.174| Haṃsārāmamupeccāhaṃ vanditvā taṃ tathāgataṃ suṇitvā madhuraṃ dhammaṃ kāraṃ katvā ca tādino. |136.175| Nipacca pādamūlehaṃ imaṃ vacanamabraviṃ kulappasādakānaggo yo tava sāsane mune 2-. @Footnote: 1 Ma. pavedajātesu. 2 Ma. Yu. yo tayā santhuto mune.

--------------------------------------------------------------------------------------------- page238.

|136.176| Tādisohaṃ mahāvīra 1- buddhaseṭṭhassa sāsane tadā mahākāruṇiko siñcantovāmatena maṃ. |136.177| Āha maṃ putta uttiṭṭha lacchasetaṃ manorathaṃ kathaṃ nāma jine kāraṃ katvāna viphalo siyā. |136.178| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |136.179| Tassa dhammesu dāyādo oraso dhammanimmito udāyī nāma nāmena hessati satthusāvako. |136.180| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ mettacitto paricariṃ paccayehi vināyakaṃ. |136.181| Tena kammavipākena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |136.182| Pacchime ca bhave dāni ramme kāpilavatthave jāto mahāmaccakule suddhodano mahīpati 2-. |136.183| Tadā ajāyi siddhattho ramme lumbinikānane hitāya sabbalokassa sukhāya ca narāsabho. |136.184| Tadaheva ahaṃ jāto saha teneva vaḍḍhito piyo sahāyo dayiko vissaṭṭho 3- nītikovido. |136.185| Ekūnatiṃso vayasā nikkhanto pabbajittha so 4- chavassāni 5- vināmetvā āsi buddho vināyako. @Footnote: 1 Ma. Yu. tādisohomahaṃ vīra. 2 Ma. Yu. suddhodanamahīpate. 3 Ma. viyatto. @4 Ma. nikkhamitvā agārato. 5 Ma. chabbassaṃ vītināmetvā.

--------------------------------------------------------------------------------------------- page239.

|136.186| Jetvā sasenakaṃ māraṃ khepayitvāna āsave bhavaṇṇavaṃ taritvāna buddho āsi sadevake. |136.187| Isivhayaṃ patanaṃ gantvā 1- vinetvā pañcavaggiye tato vinesi bhagavā gantvā gantvā tahiṃ tahiṃ. |136.188| Veneyye vinayanto so saṅgaṇhanto sadevakaṃ upecca magadhe giriṃ viharittha tadā jino. |136.189| Tadā suddhodanenāhaṃ bhūmipālena pesito gantvā disvā dasabalaṃ pabbajitvārahā ahuṃ. |136.190| Tadā mahesiṃ yācitvā pāpayiṃ kapilavhayaṃ tato purāhaṃ gantvāna pasādesiṃ mahākulaṃ. |136.191| Jino tasmiṃ guṇe tuṭṭho mamāha purisāsabho 2- kulappasādakānaggaṃ paññāpesi vināyako. |136.192| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |136.193| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |136.194| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti. Kāḷudāyittherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. isivhayaṃ gamitvāna. 2 Ma. maṃ. mahāparisāya so.

--------------------------------------------------------------------------------------------- page240.

Sattamaṃ abhayattherāpadānaṃ (547) [137] |137.195| Padumuttaro nāma jino sabbadhammesu pāragū 1- ito satasahassamhi kappe uppajji nāyako. |137.196| Saraṇāgamane keci 2- nivesesi tathāgato keci 3- sīle nivesesi dasakammapathuttame. |137.197| Deti kassaci so dhīro sāmaññaphalamuttamaṃ samāpattī tathā aṭṭha tisso vijjā pavecchati. |137.198| Chaḷabhiññāsu yojeti kañci sattaṃ naruttamo deti kassaci so nātho catasso paṭisambhidā. |137.199| Bodhaneyyaṃ pajaṃ disvā asaṅkheyyepi yojane khaṇena upagantvāna vineti narasārathi. |137.200| Tadāhaṃ haṃsavatiyaṃ ahosiṃ brāhmaṇatrajo pāragū sabbavedānaṃ veyyākaraṇasammato. |137.201| Niruttiyā ca kusalo nighaṇḍe 4- ca visārado padako keṭubhavidū chandovicittakovido 5-. |137.202| Jaṅghavihāraṃ vicaraṃ haṃsārāmaṃ upeccahaṃ addasaṃ pavaraṃ 6- seṭṭhaṃ mahājanapurakkhataṃ. |137.203| Desentaṃ virajaṃ dhammaṃ paccanikamatī ahaṃ upetvā tassa vākyāni 7- sutvāna vimalānahaṃ. @Footnote: 1 Ma. Yu. cakkhumā. 2-3 Ma. kiñci. Yu. kañci. 4 Ma. nighaṇṭumhi. Yu. @nighaṇṭe. 5 Ma. Yu. ...vicitikovido. 6 Ma. varadaṃ. Yu. vadataṃ. 7 Ma. kalyāṇaṃ.

--------------------------------------------------------------------------------------------- page241.

|137.204| Byāhataṃ punaruttaṃ vā apatthaṃ vā niratthakaṃ nāddasaṃ tassa munino tato pabbajito ahaṃ. |137.205| Na cireneva kālena sabbatthāpi visārado 1- nipuṇe buddhavacane ahosiṃ gaṇisammato 2-. |137.206| Tadā catasso gāthāyo ganthayitvā subyañjanā santhavitvā tilokaggaṃ desayissaṃ dine dine. |137.207| Virattosi mahāvīro saṃsāre sabhaye vasaṃ karuṇāya na nibbāyi tato kāruṇiko muni. |137.208| Puthujjanova yo satto 3- na kilesavaso ahu sampajāno satiyutto tasmā eso acintiyo. |137.209| Dubbalāni kilesāni yassāsayagatāni me ñāṇaggiparidaḍḍhāni na khīyiṃsu tadabbhutaṃ. |137.210| Yo sabbalokassa garu loke 4- yassa tathā garu tathāpi lokācariyo loko tassānuvattako. |137.211| Evamādīhi sambuddhaṃ kittayiṃ 5- dhammadesanaṃ yāvajīvaṃ karitvāna gato saggaṃ tato cuto. |137.212| Satasahasse ito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |137.213| Devaloke mahārajjaṃ dibbānubhosahantadā 6- cakkavattimahārajjaṃ bahusonubhaviṃ ahaṃ. @Footnote: 1 Ma. sabbasattavisārado. Yu. sabbasatthavisārado. 2 Ma. guṇisammato. @3 Ma. santo. 4 Ma. Yu. loko. 5 Ma. Yu. kittayaṃ. 6 Ma. pādesiṃ @kañcanaggiyaṃ. Yu. rajjapādesi kañcayaṃ.

--------------------------------------------------------------------------------------------- page242.

|137.214| Duve bhave pajāyāmi devatte atha mānuse aññaṃ gatiṃ na jānāmi kittanāya idaṃ phalaṃ. |137.215| Duve kule pajāyāmi khattiye atha brāhmaṇe nīce kule na jānāmi kittanāya idaṃ phalaṃ. |137.216| Pacchime ca bhave dāni giribbajapuruttame raññohaṃ bimbisārassa putto nāmena cābhayo. |137.217| Pāpamittavasaṃ gantvā nigaṇṭhena samohito 1- pesito nāṭaputtena buddhaseṭṭhaṃ upeccahaṃ. |137.218| Pucchitvā nipuṇaṃ pañhaṃ sutvā byākaraṇuttamaṃ pabbajitvāna na ciraṃ arahattaṃ apāpuṇiṃ. |137.219| Kittayitvā jinavaraṃ kittito homi sabbadā sugandhadehavadano āsiṃ sukhasamappito. |137.220| Tikkhahāsalahuppañño mahāpañño tathevahaṃ vicittapaṭibhāṇo ca tassa kammassa vāhasā. |137.221| Abhitthavitvā padumuttarāhaṃ pasannacitto asamaṃ sayambhuṃ nāgacchi kappāni apāyabhūmiṃ sataṃsahassāni phalena tassa. |137.222| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. vimohito.

--------------------------------------------------------------------------------------------- page243.

|137.223| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |137.224| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo abhāsitthāti. Abhayattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ lomasatiyattherāpadānaṃ 1- (548) [138] |138.225| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |138.226| Tadāhaṃ candano ceva pabbajitvāna sāsane āpāṇakoṭiyaṃ 2- kammaṃ pūrayitvāna sāsane. |138.227| Tato cutā santusitaṃ upapannā ubho mayaṃ tattha dibbehi naccehi gītehi vāditehi ca. |138.228| Rūpādidasahaṅgehi abhibhotvāna sesake yāvatāyuṃ vasitvāna anubhotvā 3- mahāsukhaṃ. |138.229| Tato cavitvā tidasaṃ candano upapajjatha ahaṃ kapilavatthusmiṃ ajāyiṃ 4- sākiyatrajo. |138.230| Yadā udāyitherena ajjhiṭṭho lokanāyako anukampiya sakyānaṃ upesi kapilavhayaṃ. @Footnote: 1 Ma. Yu. somasakaṅkiyat.... 2 Ma. Yu. āpāṇakoṭikaṃ dhammaṃ. 3 Yu. @anubhoma. 4 Yu. ahosiṃ.

--------------------------------------------------------------------------------------------- page244.

|138.231| Tadātimānino sakyā na buddhassa guṇaññuno paṇamanti na sambuddhaṃ jātithaddhā anādarā. |138.232| Tesaṃ saṅkappamaññāya ākāse caṅkami jino pajjunno viya vassittha pajjalittha yathā sikhī. |138.233| Dassetvā rūpamatulaṃ puna antaradhāyatha ekopi hutvā bahudhā ahosi punarekako. |138.234| Andhakāraṃ pakāsañca dassayitvā anekadhā pāṭiheraṃ karitvāna vinayi ñātake muni. |138.235| Cātuddīpo mahāmegho tāvadeva pavassatha 1- tadā hi jātakaṃ buddho vessantaramadesayi. |138.236| Tadā te khattiyā sabbe nihantvā jātijaṃ madaṃ upesuṃ saraṇaṃ buddhaṃ āha suddhodano tadā. |138.237| Idaṃ tatiyaṃ tava bhūripañña pādāni vandāmi samantacakkhu yadā hi jāto paṭhavī pakampayi yadā ca taṃ najjahi jambuchāyā. |138.238| Tadā buddhānubhāvantaṃ disvā vimhitamānaso pabbajitvāna tattheva nivasiṃ mātupūjako. |138.239| Candano devaputto maṃ upagantvā apucchatha 2- bhaddekarattassa tadā saṅkhepavitthāraṃ nayaṃ. @Footnote: 1 Yu. sampavassatha. 2 Ma. upagantvānupucchatha. Yu. upagantvānurañjatha.

--------------------------------------------------------------------------------------------- page245.

|138.240| Coditohaṃ tadā tena upecca naranāyakaṃ bhaddekarattaṃ sutvāna saṃviggo vanamāmako. |138.241| Tadā mātaramāpucchi vane vacchāmi ekako sukhumāloti me mātā vārayi 1- te tadā vacaṃ. |138.242| Sabbaṃ 2- kusaṃ poṭakilaṃ usīraṃ muñjapabbajaṃ urasā panudissāmi vivekamanubrūhayaṃ. |138.243| Tadā vanaṃ paviṭṭhohaṃ saritvā jinasāsanaṃ bhaddekarattamovādaṃ arahattaṃ apāpuṇiṃ. |138.244| Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ. |138.245| Paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā anubrūhaye. |138.246| Ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā. |138.247| Evaṃ vihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate muni. |138.248| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |138.249| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. vārayī taṃ. Yu. dhārayiṃ te. 2 Ma. kāsaṃ. Yu. dabbaṃ.

--------------------------------------------------------------------------------------------- page246.

|138.250| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā lomasatiyo thero imā gāthāyo abhāsitthāti. Lomasatiyattherassa apadānaṃ samattaṃ. Navamaṃ vanavacchattherāpadānaṃ (549) [139] |139.251| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |139.252| Tadāhaṃ pabbajitvāna tassa buddhassa sāsane yāvajīvaṃ caritvāna brahmacaraṃ 1- tato cuto. |139.253| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |139.254| Tato cuto araññamhi kapoto āsahaṃ tahiṃ vasate guṇasampanno bhikkhu jhānarato sadā. |139.255| Mettacitto kāruṇiko sadā pamuditānano upekkhako mahāvīro appamaññāsu kovido. |139.256| Vinīvaraṇasaṅkappo sabbasattahitāsayo vissaṭṭho na cirenāsiṃ tasmiṃ sugatasāvake. |139.257| Upecca pādamūlamhi nisinnassa tadāssame kadāci āmisaṃ 2- deti dhammaṃ desesi cekadā. @Footnote: 1 Ma. brahmacāraṃ. Yu. brahmaceraṃ. 2 Ma. sāmisaṃ.

--------------------------------------------------------------------------------------------- page247.

|139.258| Tadā vipulapemena upāsitvā jinatrajaṃ tato cuto gato saggaṃ pavāso sagharaṃ yathā. |139.259| Saggā cuto manussesu nibbatto puññakammunā agāraṃ chaḍḍayitvāna pabbajiṃ bahuso ahaṃ. |139.260| Samaṇo tāpaso dijo 1- paribbājo tathevahaṃ hutvā vasiṃ araññamhi anekasatayo 2- ahaṃ. |139.261| Pacchime ca bhave dāni ramme kāpilavatthave vacchagotto dijo tassa jāyāya ahamokkamiṃ. |139.262| Mātu me dohaḷo āsi tirokucchigatassa me jāyamānasamīpamhi vanavāsāya nicchayo. |139.263| Tato me ajani mātā ramaṇīye vanantare gabbhato nikkhamantaṃ maṃ kāsāyena paṭiggahuṃ. |139.264| Tato kumāro siddhattho jāto sakyakuladdhajo tassa mitto piyo āsiṃ saṃvissaṭṭho sumāniyo 3-. |139.265| Sattasārehi nikkhante 4- ohāya vipulaṃ yasaṃ ahaṃpi pabbajitvāna himavantaṃ upāgamiṃ. |139.266| Vanālayaṃ bhāvaniyaṃ kassapaṃ dhutavādakaṃ 5- disvā sutvā jinuppādaṃ upesiṃ narasārathiṃ. |139.267| So me dhammaṃ adesesi sabbatthaṃ sampakāsayaṃ tatohaṃ pabbajitvāna vanameva punokkamaṃ 6-. @Footnote: 1 Ma. Yu. vippo. 2 Ma. Yu. anekasataso. 3 Yu. sumānigo. @4 Ma. nikkhanto. 5 Ma. dhutavādikaṃ. 6 Ma. punāgamaṃ. Yu. punāgamiṃ.

--------------------------------------------------------------------------------------------- page248.

|139.268| Tatthappamatto viharaṃ chaḷabhiññā apassayiṃ aho suladdhalābhomhi sumittenānukampito. |139.269| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |139.270| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |139.271| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti. Vanavacchattherassa apadānaṃ samattaṃ. Dasamaṃ cūḷasugandhattherāpadānaṃ (550) [140] |140.272| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |140.273| Anubyañjanasampanno battiṃsavaralakkhaṇo byāmappabhāparivuto raṃsijālasamogato 1-. |140.274| Assāsetā yathā cando suriyova pabhaṅkaro nibbāpetā yathā megho sāgarova guṇākaro. |140.275| Dharaṇīriva sīlena himavāva samādhinā ākāso viya paññāya asaṅgo anilo yathā. @Footnote: 1 Ma. raṃsijālasamotthaṭo. Yu. raṃsijālasamotato.

--------------------------------------------------------------------------------------------- page249.

|140.276| Tadāhaṃ bārāṇasiyaṃ upapanno mahākule pahūtadhanadhaññasmiṃ nānāratanasañcaye. |140.277| Mahatā parivārena nisinnaṃ lokanāyakaṃ upecca dhammamassosiṃ amataṃva 1- manorahaṃ 2-. |140.278| Dvattiṃsalakkhaṇadharo sunakkhattova candimā anubyañjanasampanno sālarājāva phullito. |140.279| Raṃsijālaparikkhitto dittova kanakācalo byāmappabhāparivuto sataraṃsīva 3- divākaro. |140.280| Soṇṇānano jinavaro rammaṇīva 4- siluccayo karuṇāpuṇṇahadayo guṇena 5- viya sāgaro. |140.281| Lokavissutakitti ca sineruva naguttamo yasasā vitato dhīro ākāsasadiso muni. |140.282| Asaṅgacitto sabbattha anilo viya nāyako patiṭṭhā sabbabhūtānaṃ mahīva muni sattamo. |140.283| Anūpalitto lokena toyena padumaṃ yathā kuvādagacchadahano aggikkhandhova so 6- vasi. |140.284| Agado viya sabbattha kilesavisanāsako gandhamādanaselova guṇagandhavibhūsito. |140.285| Guṇānaṃ ākaro dhīro ratanānaṃva sāgaro sindhuva 7- ca narājañño 8- kilesamalahārako. @Footnote: 1 Yu. amataṃ ca. 2 Ma. manoharaṃ. 3 Yu. sarasmiṃva. 4 Ma. samaṇīva. @5 Yu. vivaddho. 6 Ma. Yu. sobhasi. 7 Yu. sindhava va. 8 Ma. vanarājīnaṃ.

--------------------------------------------------------------------------------------------- page250.

|140.286| Vijayīva mahāyodho mārasenāppamaddano 1- cakkavattīva so rājā bojjhaṅgaratanissaro. |140.287| Mahābhisakkasaṅkāso dosabyādhitikicchako sallakatto yathā seṭṭho 2- diṭṭhigaṇḍaviphālako. |140.288| So tadā lokapajjoto sanarāmarasakkato parisāsu narādicco dhammaṃ desayate jino. |140.289| Dānaṃ datvā mahābhogo sīlena sugatūpago bhāvanāya ca nibbāti iccevamanusāsatha. |140.290| Desanantaṃ mahassādaṃ ādimajjhantasobhanaṃ suṇanti parisā sabbā amataṃva mahārasaṃ. |140.291| Sutvā sumadhuraṃ dhammaṃ pasanno jinasāsane sugataṃ saraṇaṃ gantvā yāvajīvaṃ namassahaṃ. |140.292| Munino gandhakuṭiyā ubbaṭṭesiṃ 3- tadā mahiṃ catujjātena gandhena māse aṭṭha dine svahaṃ. |140.293| Paṇidhāya sugandhantaṃ 4- sarīrassa vigandhino tadā jino viyākāsi sugandhatanulābhitaṃ. |140.294| Yoyaṃ gandhakuṭibhūmiṃ gandhena ubbaṭo 5- sakiṃ tena kammavipākena upapanno yahiṃ tahiṃ. |140.295| Sugandhadeho sabbattha bhavissati ayaṃ naro guṇagandhāyuto hutvā nibbāyissatināsavo. @Footnote: 1 Ma. mārasenāvamaddano. 2 Ma. vejjo. 3 Ma. opuñjesiṃ. @Yu. opuñchesi. 4 Ma. sugandhattaṃ. 5 Ma. Yu. gandhenopuñjate.

--------------------------------------------------------------------------------------------- page251.

|140.296| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |140.297| Pacchime ca bhave dāni jāto vippakule ahaṃ gabbhaṃ me vasato mātā dehenāsi sugandhikā. |140.298| Yadā ca mātukucchimhā nikkhamāmi tadā puraṃ 1- sāvatthi sabbagandhehi vāsitā viya vāyatha. |140.299| Pupphavassañca surabhi dibbagandhaṃ manoramaṃ dhūpāni ca mahagghāni upavāyiṃsu tāvade. |140.300| Devā ca sabbagandhehi dhūpapupphehi taṃ gharaṃ vāsayiṃsu sugandhena yasmiṃ jāto ahaṃ ghare. |140.301| Yadā ca taruṇo bhaddo paṭhame yobbane ṭhito tadā sesaṃ 2- saparisaṃ vinetvā narasārathi. |140.302| Tehi sabbehi sahito 3- sāvatthipuramāgato tadā buddhānubhāvantaṃ disvā pabbajito ahaṃ. |140.303| Sīlaṃ samādhipaññañca vimuttiñca anuttaraṃ bhāvetvā caturo dhamme pāpuṇiṃ āsavakkhayaṃ. |140.304| Yadā pabbajito cāhaṃ yadā ca arahaṃ 4- ahaṃ nibbāyissaṃ yadā cāhaṃ gandhavasso tadā ahu. |140.305| Sarīragandho ca seṭṭhotiseti 5- me mahārahaṃ candanaṃ campakuppalaṃ @Footnote: 1 Ma. Yu. purī. 2 Ma. Yu. selaṃ. 3 Ma. parivuto. 4 Ma. arahā ahuṃ. @5 Ma. sadātiseti me.

--------------------------------------------------------------------------------------------- page252.

Tatheva gandhe itare ca sabbaso 1- pasayha vāyāmi gato yahiṃ tahiṃ. |140.306| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |140.307| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |140.308| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti. Cūḷasugandhattherassa apadānaṃ samattaṃ. Uddānaṃ bhaddiyo revato thero mahālābhī ca sīvalī vaṅgīso nandako ceva kāḷudāyī tathābhayo. Lomaso vanavaccho ca sugandho dasamo kato tīṇi gāthāsatā tattha soḷasā ca taduttari. Bhaddiyavaggo pañcapaññāso. Atha vagguddānaṃ kaṇikāravhayo vaggo phalado tiṇadāyako kaccāno bhaddiyo vaggo gāthāyo gaṇitā vasā 2-. @Footnote: 1 Yu. sabbato. 2 Ma. cimā. Yu. viha.

--------------------------------------------------------------------------------------------- page253.

Nava gāthāsatāni ca caturāsītimeva ca chapaññāsaṃ pañcasatā apadānā pakāsitā. Saha uddānagāthāhi cha sahassāni hontimā dve satāni ca gāthānaṃ aṭṭhārasa taduttari. Ettāvatā buddhāpadānañca paccekabuddhāpadānañca therāpadānañca samattāni. ------------------

--------------------------------------------------------------------------------------------- page254.

Therīapadānaṃ paṭhamo sumedhāvaggo paṭhamaṃ sumedhātheriyāpadānaṃ (1) atha therikāpadānāni suṇātha [141] |141.1| Bhagavati konāgamane saṅghārāmamhi nivesamhi 1- sakhiyo tisso janiyo vihāradānaṃ adamhase 2-. |141.2| Dasakkhattuṃ satakkhattuṃ [3]- satānaṃ ca satakkhattuṃ devesu upapajjimha ko vādo mānuse bhave. |141.3| Devesu mahiddhikā hutvā 4- mānusakamhi ko vādo sattaratanassa mahesī itthīratanaṃ ahaṃ bhaviṃ. |141.4| Tattha 5- sañcitaṃ kusalaṃ susamiddhakulappajā dhanañjānī ca khemā ca ahaṃpica tayo janā. |141.5| Ārāmaṃ sukataṃ katvā sabbāvayavamaṇḍitaṃ buddhappamukhasaṅghassa niyyādetvā pamoditā. |141.6| Yattha yatthūpapajjāmi tassa kammassa vāhasā devesu aggataṃ pattā manussesu tatheva ca. |141.7| Imasmiṃyeva kappasmiṃ brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. @Footnote: 1 Ma. Yu. navanivesamhi. 2 Ma. Yu. adāsimha. 3 Ma. dasasatakkhattuṃ. @4 Ma. Yu. ahumhā. 5 Ma. idha sañcitakusalā. Yu. idha sañcitā kusalaṃ.

--------------------------------------------------------------------------------------------- page255.

|141.8| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasīpuruttame. |141.9| Tassāsuṃ satta dhītaro rājakaññā sukhe ṭhitā buddhupaṭṭhānaniratā brahmacariyaṃ cariṃsu tā. |141.10| Tāsaṃ sahāyikā hutvā sīlesu susamāhitā datvā dānāni sakkaccaṃ agāreva vattaṃ cariṃ. |141.11| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsūpagā ahaṃ. |141.12| Tato cutā yāmāsaggaṃ 1- tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattipuraṃ gatā 2-. |141.13| Yattha yatthūpapajjāmi puññakammasamāhitā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |141.14| Tato cutā manussatte rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |141.15| Sampattiṃ anubhotvāna devesu mānusesu ca sabbattha sukhitā hutvā nekajātīsu saṃsariṃ. |141.16| So hetu ca so pabhavo taṃ 3- mūlaṃ sāsane khamaṃ taṃ paṭhamaṃ samodhānaṃ taṃ dhammaratāya nibbutaṃ 4-. |141.17| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. Yu. yāmamagaṃ. 2 Ma. Yu. tato. 3 Yu. taṃ mūlaṃ sā ca sāsane khanti. @4 Ma. Yu. nibbānaṃ.

--------------------------------------------------------------------------------------------- page256.

|141.18| Svāgataṃ vata me āsi buddhaseṭṭhassa 1- santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |141.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti. Sumedhātheriyā apadānaṃ samattaṃ. Dutiyaṃ mekhaladāyikātheriyāpadānaṃ (2) [142] |142.20| Siddhatthassa bhagavato thūpakāramakāsahaṃ 2- mekhalikā mayā dinnā navakammassa satthuno. |142.21| Niṭṭhite ca mahāthūpe mekhalaṃ punadāsahaṃ lokanāthassa munino pasannā sehi pāṇibhi. |142.22| Catunavute ito kappe mekhalaṃ adadiṃ tadā 3- duggatiṃ nābhijānāmi thūpakārassidaṃ phalaṃ. |142.23| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |142.24| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |142.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. mama buddhassa.... 2 Ma. thūpakārāpikā ahuṃ. Yu. thūpaṃ kārāpitā ahaṃ. @3 Ma. Yu. yaṃ mekhalamadaṃ tadā.

--------------------------------------------------------------------------------------------- page257.

Itthaṃ sudaṃ mekhaladāyikā bhikkhunī imā gāthāyo abhāsitthāti. Mekhaladāyikātheriyā apadānaṃ samattaṃ. Tatiyaṃ maṇḍapadāyikātheriyāpadānaṃ (3) [143] |143.26| Konāgamanabuddhassa maṇḍapo kārito mayā thūpañca 1- pavaramadaṃ buddhassa lokabandhuno. |143.27| Yaṃ yaṃ janapadaṃ yāmi nigame rājadhāniyo sabbattha pūjitā homi puññakammassidaṃ phalaṃ. |143.28| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |143.29| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |143.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ maṇḍapadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Maṇḍapadāyikātheriyā apadānaṃ samattaṃ. Catutthaṃ saṅkamanadātheriyāpadānaṃ 2- (4) [144] |144.31| Koṇḍaññassa 3- bhagavato lokajeṭṭhassa tādino rathiyaṃ paṭipannassa tārayantassa pāṇino. @Footnote: 1 Ma. dhuvaṃ ticīvaraṃ dāsiṃ. Yu. dhuvañca cīvaramadaṃ. 2 Ma. saṅkamanatātheriyāpadānaṃ. @3 Ma. vipassissa.

--------------------------------------------------------------------------------------------- page258.

|144.32| Gharato nikkhamitvāna avakujja 1- nipajjahaṃ anukampako lokajeṭṭho 2- sirasi akkami tadā 3-. |144.33| Akkamitvāna sirasi agamā lokanāyako tena cittappasādena tusitaṃ agamāsahaṃ. |144.34| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |144.35| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |144.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ saṅkamanadā bhikkhunī imā gāthāyo abhāsitthāti. Saṅkamanadātheriyā apadānaṃ samattaṃ. Pañcamaṃ naḷamālikātheriyāpadānaṃ (5) [145] |145.37| Candabhāgānadītīre ahosiṃ kinnarī tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. |145.38| Pasannacittā sumanā vedajātā katañjalī naḷamālaṃ gahetvāna sayambhuṃ abhipūjayiṃ. |145.39| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnarīdehaṃ agacchiṃ tidasaṃ gaṇaṃ 4-. @Footnote: 1 Ma. Yu. avakujjā. 2 Ma. lokanātho. 3 Ma. mama. 4 Ma. gatiṃ.

--------------------------------------------------------------------------------------------- page259.

|145.40| Chattiṃsadevarājūnaṃ mahesittamakārayiṃ dasannaṃ cakkavattīnaṃ mahesittamakārayiṃ. Vedayitvāna kusalaṃ 1- pabbajiṃ anagāriyaṃ |145.41| kilesā jhāpitā mayhaṃ bhavā 2- sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |145.42| Catunavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |145.43| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |145.44| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |145.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti. Naḷamālikātheriyā apadānaṃ samattaṃ. Chaṭṭhaṃ ekapiṇḍapātadāyikātheriyāpadānaṃ (6) [146] |146.46| Nagare bandhumatiyā bandhumā nāma khattiyo tassa rañño ahaṃ 4- bhariyā ekaccaṃ vādayāmahaṃ 5-. @Footnote: 1 Ma. saṃvejetvāna me cittaṃ. Yu. saṃvedayitvā kusalaṃ. 2 Yu. bhavā saṅghāṭitā mamaṃ. @3 Yu. tīṇinaḷamālikā. 4 Ma. sabbattha ahuṃ. 5 Ma. Yu. cārayāmahaṃ.

--------------------------------------------------------------------------------------------- page260.

|146.47| Rahogatā nisīditvā evaṃ cintesahaṃ tadā ādāya gamanīyaṃ hi kusalaṃ natthi me kataṃ. |146.48| Mahābhitāpaṃ kaṭukaṃ 1- ghorarūpaṃ sudāruṇaṃ nirayaṃ nūna gacchāmi ettha me natthi saṃsayo. |146.49| Rājānaṃ upagantvāna 2- idaṃ vacanamabraviṃ ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya. |146.50| Adāsi me mahārājā samaṇaṃ bhāvitindriyaṃ tassa pattaṃ gahetvāna paramannena tappayiṃ. |146.51| Pūjayitvā paramannaṃ gandhālepaṃ akāsahaṃ jālena pidahitvāna pītacolena 3- chādayiṃ. |146.52| Ārammaṇaṃ mama etaṃ sarāmi yāvajīvitaṃ tattha cittaṃ pasādetvā tāvatiṃsaṃ agañchahaṃ. |146.53| Tiṃsānaṃ devarājūnaṃ mahesittamakārayiṃ manasā patthitaṃ mayhaṃ nibbattati yathicchakaṃ 4-. |146.54| Vīsānaṃ cakkavattīnaṃ mahesittamakārayiṃ upacitattā 5- hutvāna saṃsarāmi bhavābhave 6-. |146.55| Sabbabandhanamuttāhaṃ apetā me upādikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. |146.56| Ekanavute ito kappe yaṃ dānamadadiṃ tadā @Footnote: 1 Yu. dukkhaṃ. 2 Ma. Yu. upasaṅkamma. 3 Ma. vatthayugena. Yu. mahānelena. @4 Yu. yadicchakaṃ. 5 Ma. ocitattāva. Yu. ocitattā ca. 6 Ma. Yu. bhavesvahaṃ.

--------------------------------------------------------------------------------------------- page261.

Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. |146.57| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |146.58| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |146.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Ekapiṇḍapātadāyikātheriyā apadānaṃ samattaṃ. Sattamaṃ kaṭacchubhikkhadāyikātheriyāpadānaṃ (7) [147] |147.60| Piṇḍacāraṃ carantassa tissanāmassa satthuno kaṭacchubhikkhaṃ paggayha buddhaseṭṭhassadāsahaṃ. |147.61| Paṭiggahetvā sambuddho tisso lokagganāyako vīthiyā saṇṭhito satthā akā me anumodanaṃ. |147.62| Kaṭacchubhikkhaṃ datvāna tāvatiṃsaṃ gamissasi chattiṃsadevarājūnaṃ mahesittaṃ karissasi. |147.63| Paññāsacakkavattīnaṃ mahesittaṃ karissasi manasā patthitaṃ sabbaṃ paṭilacchasi sabbadā.

--------------------------------------------------------------------------------------------- page262.

|147.64| Sampattiṃ anubhotvāna pabbajissasikiñcanā sabbāsave pariññāya nibbāyissasināsavā. |147.65| Idaṃ vatvāna sambuddho tisso lokagganāyako nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |147.66| Sudinnameva 1- me dānaṃ suyiṭṭhā yāgasampadā kaṭacchubhikkhaṃ datvāna pattāhaṃ acalaṃ padaṃ. |147.67| Dvenavute ito kappe yaṃ dānamadadintadā duggatiṃ nābhijānāmi bhikkhadānassidaṃ phalaṃ. |147.68| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |147.69| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |147.70| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ kaṭacchubhikkhadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Kaṭacchubhikkhadāyikātheriyā apadānaṃ samattaṃ. Aṭṭhamaṃ sattauppalamālikātheriyāpadānaṃ (8) [148] |148.71| Nagare aruṇavatiyā aruṇo 2- nāma khattiyo tassa rañño ahaṃ bhariyā nagulaṃ pādayāmahaṃ. @Footnote: 1 Ma. Yu. sudinnaṃ me dānavaraṃ. 2 Yu. aruṇavā.

--------------------------------------------------------------------------------------------- page263.

|148.72| Satta mālā gahetvāna uppalā 1- devagandhikā nisajja pāsādavare evaṃ cintesi tāvade. |148.73| Kiṃ me imāhi mālāhi sirasā ropitāhi me varaṃ me buddhaseṭṭhassa ñāṇamhi abhiropitaṃ. |148.74| Sambuddhaṃ paṭimānentī dvārāsanne nisīdahaṃ yadā ehiti 2- sambuddho pūjayissaṃ mahāmuniṃ. |148.75| Kakudho vilasantova migarājāva kesarī bhikkhusaṅghena sahito āgacchi vīthiyā jino. |148.76| Buddhassa raṃsiṃ disvāna haṭṭhā saṃviggamānasā dvāraṃ apāpuṇitvāna buddhaseṭṭhaṃ apūjayiṃ. |148.77| Satta uppalapupphāni suvitthiṇṇāni 3- ambare chādiṃ 4- karontā buddhassa matthake dhārayanti te. |148.78| Udaggacittā sumanā vedajātā katañjalī tattha cittaṃ pasādetvā tāvatiṃsaṃ agañchahaṃ. |148.79| Mahānelassa chādanaṃ dhārenti mama muddhani dibbagandhaṃ pavāyati 5- sattuppalānidaṃ phalaṃ. |148.80| Kadāci nīyamānāya ñātisaṅghena me tadā yāvatā parisā mayhaṃ mahānelaṃ dharīyati. |148.81| Sattatidevarājūnaṃ mahesittaṃ akārayiṃ sabbattha issarā hutvā saṃsarāmi bhavābhave. @Footnote: 1 Yu. uppalī. 2 Yu. etiha. 3 Ma. parikiṇṇāni. Yu. paritthiṇṇāni. @4 Ma. chadiṃ. 5 Ma. Yu. pavāyāmi.

--------------------------------------------------------------------------------------------- page264.

|148.82| Tesaṭṭhicakkavattīnaṃ mahesittaṃ akārayiṃ sabbe maṃ anuvattanti ādeyyavacanā ahaṃ. |148.83| Uppalasseva me vaṇṇo gandho ceva pavāyati duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |148.84| Iddhipādesu kusalā bojjhaṅgabhāvanāratā abhiññāpāramippattā buddhapūjāyidaṃ phalaṃ. |148.85| Satipaṭṭhānakusalā samādhijhānagocarā sammappadhānamanuyuttā buddhapūjāyidaṃ phalaṃ. |148.86| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |148.87| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |148.88| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |148.89| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |148.90| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sattauppalamālikā bhikkhunī imā gāthāyo abhāsitthāti. Sattauppalamālikātheriyā apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page265.

Navamaṃ pañcadīpikātheriyāpadānaṃ (9) [149] |149.91| Nagare haṃsavatiyā cārinī 1- āsahaṃ tadā ārāmeneva ārāmaṃ carāmi kusalatthikā. |149.92| Kālapakkhamhi divase addasaṃ bodhimuttamaṃ tattha cittaṃ pasādetvā bodhimūle nisīdahaṃ. |149.93| Garucittaṃ upaṭṭhetvā sire katvāna añjaliṃ somanassaṃ pavedetvā evaṃ cintesi tāvade. |149.94| Yadi buddho amitaguṇo asamappaṭipuggalo dassetu pāṭihīraṃ me bodhi obhāsatu ayaṃ. |149.95| Saha āvajjite mayhaṃ bodhi pajjali tāvade sabbasovaṇṇamayā āsi disā sabbā virocati. |149.96| Sattarattindivaṃ tattha bodhimūle nisīdahaṃ sattame divase patte dīpapūjaṃ akāsahaṃ. |149.97| Āsanaṃ parivāretvā pañcadīpāni pajjaluṃ yāva udeti suriyo dīpā me pajjaluṃ tadā. |149.98| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |149.99| Tattha me sukataṃ byamhaṃ pañcadīpāti 2- vuccati satayojanamubbedhaṃ 3- saṭṭhiyojanavitthataṃ. @Footnote: 1 Ma. Yu. cārikī. 2 Yu. pañcadīpīti. 3 ma saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ @Yu. satayojanamubbiddhaṃ.

--------------------------------------------------------------------------------------------- page266.

|149.100| Asaṅkheyyāni dīpāni parivāre jalanti me yāvatā devabhavanaṃ dīpālokena jotati. |149.101| Puritthābhimukhā santi 1- yadi icchāmi passituṃ uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. |149.102| Yāvatā abhikaṅkhāmi daṭṭhuṃ sukatadukkaṭaṃ 2- tattha āvaraṇaṃ natthi rukkhesu pabbatesu vā. |149.103| Asītidevarājūnaṃ mahesittamakārayiṃ satānaṃ cakkavattīnaṃ mahesittamakārayiṃ. |149.104| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ dīpasatasahassāni parivāre jalanti me. |149.105| Devalokā cavitvāna uppajjiṃ 3- mātukucchiyaṃ mātu kucchagataṃ santaṃ 4- akkhi me na nimīlati. |149.106| Dīpasatasahassāni puññakammasamaṅgino 5- sūtighareva jalanti pañcadīpānidaṃ phalaṃ. |149.107| Pacchime bhavasampatte mānasaṃ vinivattayiṃ ajarāmaraṃ 6- sītibhāvaṃ nibbānaṃ passayiṃ 7- ahaṃ. |149.108| Jātiyā sattavassāhaṃ arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya gotamo. |149.109| Maṇḍape rukkhamūle vā pāsādesu guhāsu vā @Footnote: 1 Ma. parammukhā nisīditvā. 2 Ma. sukatadukkaṭe. Yu. dassuṃ sukatadukkaṭe. 3 Ma. @Yu. upajja. 4 Ma. Yu. kucchagatā santī. 5 Ma. samaṅagitā. Yu. samaṅginā. 6 Ma. @ajarāmataṃ. Yu. ajarāmaraṇaṃ. 7 Ma. Yu. phassayiṃ.

--------------------------------------------------------------------------------------------- page267.

Suññāgāre pajjhāyantā 1- pañcadīpā jalanti me. |149.110| Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ abhiññāpāramippattā pañcadīpānidaṃ phalaṃ. |149.111| Sabbavositavosānā katakiccā anāsavā pañcadīpā mahāvīra pāde vandāmi cakkhumā. |149.112| Satasahasse ito kappe yaṃ dīpamadadiṃ tadā duggatiṃ nābhijānāmi pañcadīpānidaṃ phalaṃ. |149.113| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |149.114| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |149.115| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti. Pañcadīpikātheriyā apadānaṃ samattaṃ. Dasamaṃ udakadāyikātheriyāpadānaṃ (10) [150] |150.116| Nagare bandhumatiyā āsiṃ 2- udakahārikā udahārena jīvāmi tena posemi dārake. |150.117| Deyyadhammo ca me natthi puññakkhette anuttare koṭṭhakaṃ upasaṅkamma udakaṃ paṭṭhapesahaṃ. @Footnote: 1 Ma. vasantiyā. Yu. ca jhāyantā. 2 Ma. ahosiṃ udahārikā.

--------------------------------------------------------------------------------------------- page268.

|150.118| Tena kammena sukatena tāvatiṃsaṃ agañchahaṃ tattha me sukataṃ byamhaṃ udahārena nimmitaṃ. |150.119| Accharānaṃ sahassassa ahaṃ hi pavarā tadā dasaṭṭhānehi tā sabbā abhibhomi tadā ahaṃ. |150.120| Paññāsaṃ devarājūnaṃ mahesittamakārayiṃ vīsaticakkavattīnaṃ mahesittamakārayiṃ. |150.121| Duve bhave saṃsarāmi devatte atha mānuse duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ. |150.122| Pabbatagge dumagge vā antalikkhe ca bhūmiyaṃ yadā udakamicchāmi khippaṃ paṭilabhāmahaṃ. |150.123| Avuṭṭhikā disā atthi 1- santattā khuppitā 2- hi me mama saṅkappamaññāya mahāmegho pavassati. |150.124| Kadāci nīyamānāya ñātisaṅghena me tadā yadā icchāmahaṃ vassaṃ mahāmegho ajāyatha. |150.125| Uṇhaṃ vā pariḷāho vā sarīre 3- me na vijjati kāye ca me rajo natthi udakadānassidaṃ phalaṃ. |150.126| Visuddhamanasā ajja apetamanapāpikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. |150.127| Ekanavute ito kappe yaṃ kammamakariṃ tadā 4- @Footnote: 1 Ma. Yu. natthi. 2 Ma. kutitāpi ca. Yu. santattakaṭhitāna ca. 3 Yu. athameva. @4 Ma. yaṃ dakaṃ adadiṃ tadā.

--------------------------------------------------------------------------------------------- page269.

Duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ. |150.128| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |150.129| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |150.130| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Udakadāyikātheriyā apadānaṃ samattaṃ. Uddānaṃ sumedhā mekhaladadā maṇḍapasaṅkamantathā naḷamālinī piṇḍadadā kaṭacchuuppalappadā. Dīpaudakadāyī ca gāthāyo gaṇitāviha ekagāthā satañceva sattarasaṃ taduttari. Sumedhāvaggo paṭhamo. ----------------

--------------------------------------------------------------------------------------------- page270.

Dutiyo ekuposathavaggo paṭhamaṃ ekuposathikātheriyāpadānaṃ (11) [151] |151.1| Nagare bandhumatiyā bandhumā nāma khattiyo divase puṇṇamāya so upavasi 1- uposathaṃ. |151.2| Ahaṃ tena samayena kumbhadāsī ahu 2- tahiṃ disvā sarājikaṃ senaṃ evāhaṃ cintayiṃ tadā. |151.3| Rājāpi rajjaṃ chaḍḍetvā upavasi 1- uposathaṃ saphalaṃ nūna taṃ kammaṃ janakāyo pamodito. |151.4| Yoniso paccavekkhitvā duggatiñca 3- daliddataṃ mānasaṃ sampahaṃsitvā upavasiṃ 4- uposathaṃ. |151.5| Ahaṃ uposathaṃ katvā sammāsambuddhasāsane tena kammena sukatena tāvatiṃsaṃ agañchahaṃ. |151.6| Tattha me sukataṃ byamhaṃ uddhaṃ 5- yojanamuggataṃ kūṭāgāravarūpetaṃ mahāsanaṃ subhūsitaṃ. |151.7| Accharā satasahassā upatiṭṭhanti maṃ sadā aññādeva 6- atikkamma atirocāmi sabbadā. |151.8| Catusaṭṭhidevarājūnaṃ mahesittamakārayiṃ tesaṭṭhicakkavattīnaṃ mahesittamakārayiṃ. @Footnote: 1 Yu. upapajji. 2 Ma. Yu. ahaṃ. 3 Ma. Yu. daggaccañca. 4 Yu. upapajjiṃ. @5 Ma. ubbha.... Yu. ubbhaṃ.... 6 Ma. Yu. aññedeva.

--------------------------------------------------------------------------------------------- page271.

|151.9| Suvaṇṇavaṇṇā hutvāna bhavesu saṃsarāmahaṃ sabbattha pavarā homi uposathassidaṃ phalaṃ. |151.10| Hatthiyānaṃ assayānaṃ rathayānañca kevalaṃ 1- labhāmi sabbametampi 2- uposathassidaṃ phalaṃ. |151.11| Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ lohitaṅkamayañceva sabbaṃ paṭilabhāmahaṃ. |151.12| Koseyyakambalakāni 3- khomakappāsikāni ca mahagghāni ca vatthāni sabbaṃ paṭilabhāmahaṃ. |151.13| Annapānaṃ khādanīyaṃ vatthasenāsanāni ca sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.14| Varagandhañca mālañca cuṇṇakañca vilepanaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.15| Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.16| Jātiyā sattavassāhaṃ pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ [4]- Sabbāsavaparikkhīṇā natthi dāni punabbhavo. |151.17| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi uposathassidaṃ phalaṃ. @Footnote: 1 Ma. sīvikaṃ. 2 Ma. sabbamevetaṃ. 3 Ma. Yu. ...kambaliyāni. 4 Ma. Yu. kilesā @jhāpitā mayhaṃ bhavā sabbe samūhatā.

--------------------------------------------------------------------------------------------- page272.

|151.18| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |151.19| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |151.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gāthāyo abhāsitthāti. Ekuposathikātheriyā apadānaṃ samattaṃ. Dutiyaṃ salaḷapupphikātheriyāpadānaṃ (12) [152] |152.21| Candabhāgānadītīre ahosiṃ kinnarī tadā athaddasaṃ devadevaṃ caṅkamantaṃ narāsabhaṃ. |152.22| Ocinitvā salaḷapupphaṃ buddhaseṭṭhassadāsahaṃ upasiṅghi mahāvīro salaḷaṃ devagandhikaṃ 1-. |152.23| Paṭiggahetvā sambuddho vipassī lokanāyako upasiṅghi mahāvīro pekkhamānāya me tadā. |152.24| Añjaliṃ paggahetvāna vanditvā dipaduttamaṃ sakaṃ cittaṃ pasādetvā tato pabbatamāruhiṃ. |152.25| Ekanavute ito kappe yaṃ pupphamadadiṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Yu. pubbagandhikaṃ.

--------------------------------------------------------------------------------------------- page273.

|152.26| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |152.27| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |152.28| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā salaḷapupphikā bhikkhunī imā gāthāyo abhāsitthāti. Salaḷapupphikātheriyā apadānaṃ samattaṃ. Tatiyaṃ modakadāyikātheriyāpadānaṃ (13) [153] |153.29| Nagare bandhumatiyā kumbhadāsī ahosahaṃ mama bhāgaṃ gahetvāna gacchaṃ udakahārike 1-. |153.30| Panthamhi samaṇaṃ disvā santacittaṃ samāhitaṃ pasannacittā sumanā modake tīṇidāsahaṃ. |153.31| Tena kammena sukatena cetanāpaṇidhīhi ca ekūnatiṃsa 2- kappāni vinipātaṃ na agañchahaṃ. |153.32| Sampattiñca karitvāna sabbaṃ anubhaviṃ ahaṃ modake tīṇi datvāna pattāhaṃ acalaṃ padaṃ. |153.33| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. Yu. udakahārikā. 2 Ma. Yu. ekanavuti. 3 Ma. sampattitaṃ. Yu. sampattiṃ taṃ.

--------------------------------------------------------------------------------------------- page274.

|153.34| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |153.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā modakadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Modakadāyikātheriyā apadānaṃ samattaṃ. Catutthaṃ ekāsanadāyikātheriyāpadānaṃ (14) [154] |154.36| Nagare haṃsavatiyā ahosiṃ mālikā 1- tadā mātā ca me pitā ceva kammantaṃ agamaṃsu te. |154.37| Majjhantikamhi suriye addasaṃ samaṇaṃ ahaṃ vīthiyā anugacchantaṃ āsanaṃ paññapesahaṃ. |154.38| Goṇakacittakādīhi 2- paññāpetvāhamāsanaṃ 3- pasannacittā sumanā imaṃ vacanamabraviṃ. |154.39| Santattā kaṭhitā bhūmi sūro majjhantiko 4- ṭhito mātulā ca na vāyanti kālo cevatthamehiti 5-. |154.40| Paññattamāsanamidaṃ tavatthāya mahāmuni anukampaṃ upādāya nisīda mama āsane. |154.41| Nisīdi tattha samaṇo sudanto suddhamānaso tassa pattaṃ gahetvāna yathārandhaṃ adāsahaṃ. @Footnote: 1 Ma. bālikā. 2 Ma. Yu. goṇakāvikatikāhi. 3 Ma. paññāpetvā mamāsanaṃ. Yu. ... @havāsanaṃ. 4 Ma. Yu. majjhantike. 5 Ma. cevettha mehiti.

--------------------------------------------------------------------------------------------- page275.

|154.42| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |154.43| Tattha me sukataṃ byamhaṃ āsanena sunimmitaṃ saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. |154.44| Soṇṇamayā maṇimayā athopi phalikāmayā lohitaṅkamayā ceva pallaṅkā vividhā mama. |154.45| Tūlikāvikatīhi 1- ca kaṭissācittakāhi 2- ca uddhaṃ ekantalomi ca pallaṅkā 3- me susaṇṭhitā. |154.46| Yadā icchāmi gamanaṃ hāsakhiḍḍāsamappitā 4- saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. |154.47| Asītidevarājūnaṃ mahesittamakārayiṃ sattaticakkavattīnaṃ mahesittamakārayiṃ. |154.48| Bhavābhave saṃsarantī mahābhogaṃ labhāmahaṃ bhoge me ūnatā natthi ekāsanaphalaṃ idaṃ. |154.49| Duve bhave saṃsarāmi devatte atha mānuse aññe bhave na jānāmi ekāsanaphalaṃ idaṃ. |154.50| Duve kule pajāyāmi khattiye cāpi brāhmaṇe uccākulikā 5- sabbattha ekāsanaphalaṃ idaṃ. |154.51| Domanassaṃ na jānāmi cittasantāpanaṃ mama vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ. @Footnote: 1 Yu. ...vikatikāhi ca. 2 Ma. kaṭissacittakāhi ca. Yu. kaṭṭhissāvikatikāhi ca. @3 Yu. pallaṅko me susaṇṭhato. 4 -samappitaṃ. 5 Ma. uccākulinā.

--------------------------------------------------------------------------------------------- page276.

|154.52| Dhātiyo maṃ upaṭṭhanti khujjā celāvakā 1- bahū aṅgena aṅgaṃ gacchāmi ekāsanaphalaṃ idaṃ. |154.53| Aññā 2- mameva nhāpenti aññā bhojenti bhojanaṃ aññā maṃ alaṅkaronti aññā ramenti maṃ sadā. |154.54| Aññā gandhaṃ vilimpanti ekāsanaphalaṃ idaṃ maṇḍape rukkhamūle vā suññāgāre vasantiyā. |154.55| Mama saṅkappamaññāya pallaṅko upatiṭṭhati ayaṃ pacchimako mayhaṃ carimo vattate bhavo. |154.56| Ajjāpi rajjaṃ chaḍḍetvā pabbajiṃ anagāriyaṃ satasahasse ito kappe yaṃ dānamadadiṃ tadā. Duggatiṃ nābhijānāmi ekāsanaphalaṃ idaṃ |154.57| kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |154.58| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |154.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Ekāsanadāyikātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. celāpikā. Yu. celāvikā. 2 Ma. aññā nhāpenti bhojenti aññā @ramenti. Yu. aññe ... aññe ramenti.

--------------------------------------------------------------------------------------------- page277.

Pañcamaṃ pañcadīpadāyikātheriyāpadānaṃ (15) [155] |155.60| Nagare haṃsavatiyā cārikā 1- āsahaṃ tadā ārāmena 2- vihārena carāmi kusalatthikā. |155.61| Kāḷapakkhamhi divase addasaṃ bodhimuttamaṃ tattha cittaṃ pasādetvā bodhimūle nisīdahaṃ. |155.62| Garucittaṃ upaṭṭhetvā sire katvāna añjaliṃ somanassaṃ pavedetvā evaṃ cintesi tāvade. |155.63| Yadi buddho amitaguṇo asamappaṭipuggalo dassetu pāṭihīraṃ me bodhi obhāsatu ayaṃ. |155.64| Saha āvajjite mayhaṃ bodhi pajjali tāvade sabbasovaṇṇamayā āsi disā sabbā virocati. |155.65| Sattarattindivaṃ tattha bodhimūle nisīdahaṃ sattame divase patte dīpapūjaṃ akāsahaṃ. |155.66| Āsanaṃ parivāretvā pañca dīpāni pajjaluṃ yāva udeti suriyo dīpā me pajjaluṃ tadā. |155.67| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |155.68| Tattha me sukataṃ byamhaṃ pañcadīpāti 3- vuccati saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. @Footnote: 1 Po. carīti. Ma. Yu. cārikī. 2 Po. Ma. ca ārāmaṃ. 3 Yu. pañcadīpīti.

--------------------------------------------------------------------------------------------- page278.

|155.69| Asaṅkheyyāni dīpāni parivāre jaliṃsu me yāvatā devabhavanaṃ dīpālokena jotati. |155.70| Pubbamukhā 1- nisīditvā yadi icchāmi passituṃ uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. |155.71| Yāvatā abhikaṅkhāmi daṭṭhuṃ sukatadukkaṭaṃ 2- tattha āvaraṇaṃ natthi rukkhesu pabbatesu 3- vā. |155.72| Asītidevarājūnaṃ mahesittamakārayiṃ satānaṃ cakkavattīnaṃ mahesittamakārayiṃ. |155.73| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ dīpasatasahassāni parivāre jalanti me. |155.74| Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ mātu kucchigataṃ 4- santaṃ akkhi me na nimīlati. |155.75| Dīpasatasahassāni puññakammasamaṅgino 5- jalanti sūtikāgehe pañcadīpānidaṃ phalaṃ. |155.76| Pacchime bhavasampatte mānasaṃ vinivattayiṃ ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ ahaṃ. |155.77| Jātiyā sattavassāhaṃ arahattaṃ apāpuṇiṃ upasampādayi buddho pañcadīpānidaṃ 6- phalaṃ. |155.78| Maṇḍape rukkhamūle vā suññāgāre vasantiyā sadā pajjalate dīpaṃ pañcadīpānidaṃ phalaṃ. @Footnote: 1 Ma. parammukhā . 2 Ma. Yu. sugataduggate . 3 Po. padaresu. @4 Ma. mātukucchigatāsantī . 5 Ma. ...samaṅgitā. Yu. ...samaṅginā. @6 Po. Ma. guṇapaññāya gotamo.

--------------------------------------------------------------------------------------------- page279.

|155.79| Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ abhiññāpāramippattā pañcadīpānidaṃ phalaṃ. |155.80| Sabbavositavosānā katakiccā anāsavā pañcadīpā mahāvīra pāde vandāmi cakkhuma. |155.81| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi pañcadīpānidaṃ phalaṃ. |155.82| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |155.83| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |155.84| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti. Pañcadīpadāyikātheriyā apadānaṃ samattaṃ. Chaṭṭhaṃ naḷamālikātheriyāpadānaṃ (16) [156] |156.85| Candabhāgānadītīre ahosiṃ kinnarī tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. |156.86| Pasannacittā sumanā vedajātā katañjalī naḷamālaṃ gahetvāna sayambhuṃ abhipūjayiṃ.

--------------------------------------------------------------------------------------------- page280.

|156.87| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnarīdehaṃ tāvatiṃsaṃ agañchahaṃ. |156.88| Chattiṃsadevarājūnaṃ mahesittamakārayiṃ manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ. |156.89| Dasannaṃ cakkavattīnaṃ mahesittamakārayiṃ ocitattāva 1- hutvāna saṃsarāmi bhavesuhaṃ. |156.90| Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ pūjārahā ahaṃ ajja sakyaputtassa sāsane. |156.91| Catunavute ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi naḷamālāyidaṃ phalaṃ. |156.92| Visuddhamanasā ajja apetamanapāpikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. |156.93| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |156.94| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |156.95| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti. Naḷamālikātheriyā apadānaṃ samattaṃ. @Footnote: 1 Yu. sacitattāva.

--------------------------------------------------------------------------------------------- page281.

Sattamaṃ mahāpajāpatigotamītheriyāpadānaṃ (17) [157] |157.96| Ekadā lokapajjoto vesāliyaṃ mahāvane kūṭāgāresu sālāya vasate narasārathi. |157.97| Tadā jinassa mātucchā mahāgotami bhikkhunī tahiṃyeva [1]- pure ramme vasi bhikkhunupassaye. |157.98| Bhikkhunīhi vimuttāhi satehi saha pañcahi rahogatāya tassevaṃ cittassāpi 2- vitakkitaṃ. |157.99| Buddhassa parinibbānaṃ sāvakaggayugassa vā rāhulānandanandānaṃ nāhaṃ lacchāmi 3- passituṃ. |157.100| Paṭikaccāyusaṅkhāraṃ 4- osajjitvāna nibbutiṃ gaccheyyaṃ lokanāthena anuññātā mahesinā. |157.101| Tathā pañcasatānaṃpi bhikkhunīnaṃ vitakkitaṃ āsi khemādikānampi etadeva vitakkitaṃ. |157.102| Bhūmicālo tadā āsi nāditā devadundubhi upassayādhivatthāyo 5- devatā sokapīḷitā. |157.103| Vilapantā sakaruṇaṃ 6- tatthassūni pavattayuṃ sabbā 7- bhikkhuniyo tāhi upagantvāna gotamiṃ. |157.104| Nipacca sirasā pāde idaṃ vacanamabravuṃ tattha tolayavāsittā mayamayye rahogatā. @Footnote: 1 Ma. kate. Yu. seta. 2 Ma. Yu. cittassāsi. 3 Ma. sakkomi. @4 paṭihaccāyusaṅkhāretipi. 5 Yu. upassayādhivatthāyā. 6 Ma. sukaruṇaṃ. @7 Ma. mittā.

--------------------------------------------------------------------------------------------- page282.

|157.105| Sācalā calitā bhūmi nāditā devadundubhi paridevā ca suyyante kimatthaṃ nūna gotami. |157.106| Tadā avoca sā sabbaṃ yathāparivitakkitaṃ tatopi 1- sabbā āhaṃsu yathāparivitakkitaṃ. |157.107| Yadi te rucitaṃ ayye nibbānaṃ paramaṃ sivaṃ nibbāyissāma sabbāpi buddhānuññātapubbake 2-. |157.108| Mayaṃ sahāva nikkhantā gharāpica bhavāpica sahāyeva gamissāma nibbānaṃ puramuttamaṃ 3-. |157.109| Nibbānāya vajantīnaṃ kiṃ vakkhāmīti sā vadaṃ 4- saha sabbāhi niggañchi bhikkhunīlayanā 5- tadā. |157.110| Upassaye yādhivatthā devatā tā khamantu me bhikkhunīlayanassedaṃ 6- pacchimaṃ dassanaṃ mama. |157.111| Na jarā maccu vā yattha appiyehi samāgamo piyehi na viyogotthi taṃ vajjiyaṃ 7- asaṅkhataṃ. |157.112| Avītarāgā taṃ sutvā vacanaṃ sugatorasā sokaṭṭā parideviṃsu aho no appapuññatā. |157.113| Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ pabhāte viya tārāyo na dissanti jinorasā. |157.114| Nibbānaṃ gotamī yāti satehi saha pañcahi nadīsatehiva sahā gaṅgā pañcahi sāgaraṃ. @Footnote: 1 Ma. Yu. tāyopi. 2 Ma. Yu. buddhānuññātasubbate. 3 Ma. paramuttamaṃ. 4 Yu. vadi. @5 Ma. bhikkhunīnilayā. 6 Ma. bhikkhunīnilayassedaṃ. 7 Ma. Yu. ... vajissaṃ.

--------------------------------------------------------------------------------------------- page283.

|157.115| Rathiyāya vajantī 1- taṃ disvā saddhā upāsikā gharā nikkhamma pādesu nipacca idamabravuṃ. |157.116| Pasīdassu mahābhoge anāthāyo vihāya no tayā na yuttaṃ 2- nibbātuṃ icchaṭṭā vilapiṃsu tā. |157.117| Tāsaṃ sokapahānatthaṃ avoca madhuraṃ giraṃ ruditena alaṃ puttā hāsakāloyamajja vo. |157.118| Pariññātaṃ mayā dukkhaṃ dukkhahetu vivajjito nirodho me sacchikato maggo cāpi subhāvito. Paṭhamaṃ bhāṇavāraṃ. |157.119| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |157.120| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |157.121| Buddho tassa ca saddhammo anūno yāva tiṭṭhati nibbātuṃ tāva kālo me mā maṃ socatha puttikā. |157.122| Koṇḍaññānandanandādi tiṭṭhanti rāhulo jino sukhito sahito saṅgho hatadappāva 3- titthiyā. |157.123| Okkākavaṃsassa yaso ussito māramaddano nanu sampattikālo me nibbānatthāya puttikā. @Footnote: 1 Ma. Yu. vajantiyo. 2 Ma. na yuttā. 3 Ma. ... ca.

--------------------------------------------------------------------------------------------- page284.

|157.124| Cirappabhūti yaṃ mayhaṃ patthitaṃ ajja sijjhate ānandabherikāloyaṃ kiṃ vo assūhi puttikā. |157.125| Sace mayi dayā atthi yadi catthi kataññutā saddhammaṭṭhitiyā sabbā karotha viriyaṃ daḷhaṃ. |157.126| Thīnaṃ adāsi pabbajjaṃ sambuddho yācito mayā tasmā yathāhaṃ nandissaṃ 1- tathā taṃ anutiṭṭhatha. |157.127| Tā evamanussāsitvā bhikkhunīhi purakkhatā upecca buddhaṃ vanditvā idaṃ vacanamabraviṃ. |157.128| Ahaṃ sugata te mātā tuvaṃ dhīra pitā mama saddhammasukhado 2- nātha tayā jātamhi gotama. |157.129| Saṃvaddhitoyaṃ sugata rūpakāyo mayā tava ānandiyo 3- dhammakāyo mama saṃvaddhito tayā. |157.130| Muhuttaṃ taṇhāsamanaṃ khīraṃtvaṃ pāyito mayā tayāhaṃ santamaccantaṃ dhammakhīrampi 4- pāyitā. |157.131| Bandhanārakkhane mayhaṃ anaṇo tvaṃ mahāmune puttakāmitthiyo 5- yācaṃ 6- labhanti tādisaṃ sutaṃ. |157.132| Mandhātādinarindānaṃ yā mātā sā bhavaṇṇave nimuggāhaṃ tayā putta tāritā bhavasāgarā . |157.133| Rañño mātā mahesīti sulabhaṃ nāmamitthinaṃ buddhamātāti yaṃ nāmaṃ etaṃ paramadullabhaṃ. @Footnote: 1 Yu. ... yathāhamuddissa. 2 Ma. saddhammasukhada nātha. 3 Ma. anindito. Yu. @aninniyo dhammatanu. 4 Ma. Yu. hi. 5 Ma. puttakāmā thīyo. 6 Yu. tāva.

--------------------------------------------------------------------------------------------- page285.

|157.134| Tañca laddhaṃ mahāvīra paṇidhānaṃ mamantayā anukaṃ vā mahantaṃ vā taṃ sabbaṃ pūritaṃ tayā 1-. |157.135| Parinibbātumicchāmi vihāyemaṃ kalevaraṃ anujānāhi me vīra dukkhantakara nāyaka. |157.136| Cakkaṅkusadhajākiṇṇe pāde kamalakomale pasārehi paṇāmante karissaṃ puttapemahaṃ 2-. |157.137| Suvaṇṇarāsisaṅkāsaṃ sarīraṃ kurupākaṭaṃ katvā dehaṃ sudiṭṭhante santaṃ 3- gacchāmi nāyaka. |157.138| Dvattiṃsalakkhaṇūpetaṃ suppabhālaṅkataṃ tanuṃ sañchagghanāva 4- bālakkhaṃ mātucchaṃ dassayi jino. |157.139| Phullāravindasaṅkāse taruṇādiccasappabhe cakkaṅkite pādatale tato 5- sā sirasā pati. |157.140| Paṇamāmi narādiccaṃ ādiccakulaketunaṃ pacchime saraṇaṃ 6- mayhaṃ na taṃ dakkhāmahaṃ 7- puna. |157.141| Itthiyo nāma lokagga sabbadosakarā matā yadi kocatthi doso me khamassu karuṇākara. |157.142| Itthikānañca pabbajjaṃ yamahaṃ 8- yāciṃ punappunaṃ tattha ce atthi doso me taṃ khamassu narāsabha. |157.143| Mayā bhikkhuniyo vīra tavānuññāya sāsitā tattha ce atthi dunnītaṃ taṃ khamassu khamādhiti 9-. @Footnote: 1 Ma. Yu. mayā. 2 Ma. puttauttame. Yu. puttapemasā. 3 Ma. Yu. santiṃ. @4 Yu. sañjhāghanāva. 5 Yu. pāde. 6 Ma. Yu. maraṇe. 7 Ma. ikkhāmahaṃ puno. @8 Ma. taṃtaṃ. 9 Ma. khamādhipa.

--------------------------------------------------------------------------------------------- page286.

|157.144| Akkhante nāma khantabbaṃ kiṃ bhave guṇabhūsane kimuttarante vakkhāmi nibbānāya vadantiyā 1-. |157.145| Suddhe anūne mama bhikkhusaṅghe lokā ito nissarituṃ khamante pabhātakāle byasanaṅgatānaṃ disvāna niyyāti hi 2- candalekhā. |157.146| Tadetarā bhikkhuniyo jinaggaṃ tārāva candānugatā sumeruṃ padakkhiṇaṃ katva 3- nipacca pāde ṭhitā mukhantassamudikkhamānā 4-. |157.147| Na tittipubbaṃ tava dassanena cakkhuṃ na sotaṃ tava bhāsitena cittaṃ mamaṃ kevalamekameva pappuyya taṃ dhammarasena tittiṃ. |157.148| Nadato parisāyante vādidappapahārino 5- ye te dakkhanti vadanaṃ dhaññā te narapuṅgava. |157.149| Dīghaṅgulitambanakhe subhe āyatapaṇhike ye pāde paṇamāyanti 6- tepi dhaññā raṇantaga 7-. |157.150| Madhurāni pahaṭṭhāni dosajhāni 8- hitāni ca ye te vākyāni suṇanti 9- tepi dhaññā naruttama. @Footnote: 1 Ma. Yu. vajantiyā. 2 Ma. va. 3 Ma. kacca. 4 Ma. Yu. mukhantaṃ samudikkhamānā. @5 Ma. vāditabbapahārino. Yu. vādidappāpakārino. 6 Ma. Yu. paṇamissanti. @7 Ma. guṇandhara. 8 Ma. dosaghāni. 9 Po. Yu. sussanti. Ma. suyyanti.

--------------------------------------------------------------------------------------------- page287.

|157.151| Dhaññāhante mahāvīra pādapūjanatappavā 1- tiṇṇasaṃsārakantārā suvākyena 2- sirīmato. |157.152| Tato sā anusāvetvā bhikkhusaṅghamhi subbatā rāhulānandanande ca vanditvā idamabravi. |157.153| Āsivisālayasame rogāvāse kalevare nibbiṇṇā dukkhasaṅkete 3- jarāmaraṇagocare. |157.154| Nānākuṇapamalākiṇṇe 4- parāyatte 5- nirīhake tena nibbātumicchāmi anumaññatha puttakā. |157.155| Nando rāhulabhaddo ca vītasokā nirāsavā ṭhitācalā dhitī vīrā dhammatamanucintayuṃ. |157.156| Dhiratthu saṅkhataṃ lokaṃ asāraṃ kadalūpamaṃ māyāmarīcisadisaṃ ittaraṃ anavaṭṭhitaṃ. |157.157| Yattha nāma jinassāyaṃ mātucchā buddhaposikā gotamī nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ. |157.158| Ānando ca tadā sekho kaniṭṭho 6- jinavacchalo tatthassūni karonto 7- so karuṇaṃ paridevati. |157.159| Bhāsantī 8- gotamī yāti nūna buddhopi nibbutiṃ gacchati na cireneva aggi viya nirindhano. |157.160| Evaṃ vilapamānantaṃ ānandaṃ āha gotamī @Footnote: 1 Ma. Yu. ...tapparā. 2 Yu. saddhammena sirīmatā. 3 Ma. dukkhasaṅghāṭe. Yu. @dukkhapaṅke te. 4 Ma. nānākalimalākiṇṇe. Yu. nānākalalamākiṇṇe. 5 Ma. parāyante. @6 Ma. Yu. sokaṭṭo. 7 Yu. dharanto. 8 Ma. hāsantiṃ. Yu. hāsantī.

--------------------------------------------------------------------------------------------- page288.

Sutisāgaragambhīraṃ 1- buddhopaṭṭhānatapparaṃ. |157.161| Na yuttaṃ socituṃ putta hāsakāle upaṭṭhite tassā 2- me maraṇaṃ puttaṃ nibbānantamupāgataṃ. |157.162| Tayā tāta samajjhiṭṭho pabbajjaṃ anujāni no mā putta vimano hohi saphalo te parissamo. |157.163| Yaṃ na diṭṭhaṃ purāṇehi titthikācariyehi ca taṃ padaṃ sukumārīhi sattavassāhi veditaṃ. |157.164| Buddhasāsanapāletā pacchimaṃ dassanaṃ tava tattha gacchāmahaṃ putta gato yattha na dissati. |157.165| Kadāci dhammaṃ desento khipi lokagganāyako tadāhaṃ āsīsavācaṃ avocaṃ anukampikā. |157.166| Ciraṃ jīva mahāvīra kappaṃ tiṭṭha mahāmune sabbalokahitatthāya bhavassu ajarāmaro. |157.167| Taṃ tathāvādiniṃ buddho mamaṃ so etadabravi nahevaṃ vandiyā buddhā yathā vandasi gotami. |157.168| Kathañcarahi sabbaññū vanditabbā tathāgatā kathaṃ avandiyā buddhā taṃ me akkhāhi pucchito. |157.169| Āraddhaviriye pahitatte niccaṃ daḷhaparakkame samagge sāvake passa etaṃ buddhāna vandanaṃ 3-. |157.170| Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ samaggaṃ parisaṃ nātho roceti 4- tibhavantago. @Footnote: 1 Ma. sutasāgaragambhīra buddhopaṭṭhānatappara. 2 Ma. Yu. tayā. 3 Yu. esā @buddhāna vandanā. 4 Ma. rodheti.

--------------------------------------------------------------------------------------------- page289.

|157.171| Handāhaṃ parinibbāyaṃ mā vipattiṃ tamaddasaṃ evāhaṃ cintayitvāna disvāna isisattamaṃ. |157.172| Parinibbānakālaṃ maṃ 1- ārocemi 2- vināyakaṃ tato so samanuññāsi kālaṃ jānāhi gotami. |157.173| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |157.174| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |157.175| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |157.176| Thīnaṃ dhammābhisamaye ye bālā vimatiṃ gatā tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi gotami. |157.177| Tadā nipacca sambuddhaṃ upatitvāna ambaraṃ iddhī anekā dassesi buddhānuññāya gotamī. |157.178| Ekikā bahudhā āsi bahukā cekikā tathā āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ 3- tironagaṃ 4-. |157.179| Asajjamānā agamā bhūmiyampi nimujjatha abhijjamāne udake agañchi mahiyaṃ yathā. |157.180| Sakuṇīva yathākāse pallaṅkena kamī tadā vasaṃ vattesi kāyena yāva brahmanivesanaṃ. @Footnote: 1 Ma. Yu. me. 2 Ma. Yu. ārocesiṃ. 3 Ma. tirokuṭṭaṃ 4 Ma. Yu. tironabhaṃ.

--------------------------------------------------------------------------------------------- page290.

|157.181| Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ samūlaṃ parivattetvā dhārayaṃ caṅkamī nabhe. |157.182| Chassūrodayakālova 1- lokañcākāsi rucitaṃ 2- yugandhe viya taṃ 3- lokaṃ jālamālāgulaṃ akā. |157.183| Muccalindaṃ mahāselaṃ meruṃ mandāradaddare 4- sāsapāniva sabbāni ekenaggaṇhi muṭṭhinā. |157.184| Aṅgulaggena chādesi bhākaraṃ sanisākaraṃ candasuriyasahassāni āveḷamiva dhārayi. |157.185| Catusāgaratoyāni dhārayi ekapāṇinā yugandhajaladākāraṃ mahāvassaṃ avassatha. |157.186| Cakkavattiṃ saparisaṃ māpayi sā nabhattale garuḷaṃ dviradaṃ sīhaṃ vinadantañca dassayi 5-. |157.187| Ekikā abhinimmitvā appameyyaṃ bhikkhunīgaṇaṃ puna antaradhāpetvā ekikā munimabravi. |157.188| Mātucchā te mahāvīra tava sāsanakārikā anuppattā sakaṃ atthaṃ pāde vandāmi cakkhumā. |157.189| Dassetvā vividhaṃ iddhiṃ orohitvā nabhattalā vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā. |157.190| Sā vīsavassasatikā jātiyāhaṃ mahāmuni alaṃ ettāvatā vīra nibbāyissāmi nāyaka. @Footnote: 1 Ma. Yu. ...kāleva. 2 Ma. dhūmikaṃ. Yu. dhūmitaṃ. 3 Ma. Yu. ... lokaṃ sā. @4 Ma. meru mūlanadantare. Yu. meruṃ ḍhāḍhānamantare. 5 Ma. ...padassayi.

--------------------------------------------------------------------------------------------- page291.

|157.191| Tadātivimhitā 1- sabbā parisā sā katañjalī avocayye kataṃ āsi atuliddhi parakkame. |157.192| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. |157.193| Tadāhaṃ haṃsavatiyā jātāmaccakule ahu sabbopakārasampanne iddhe phīte mahaddhane. |157.194| Kadāci pitunā saddhiṃ dāsīgaṇapurakkhatā mahatā parivārena taṃ upecca narāsabhaṃ. |157.195| Vāsavaṃ viya vassantaṃ dhammameghamanāsavaṃ saradādiccasadisaṃ raṃsimālākulaṃ 2- jinaṃ. |157.196| Disvā cittaṃ pasādetvā sutvā cassa subhāsitaṃ mātucchaṃ bhikkhuniṃ agge ṭhapentaṃ naranāyakaṃ. |157.197| Sutvā datvā mahādānaṃ sattāhaṃ tassa tādino sasaṅghassa naraggassa paccayāni bahūni ca. |157.198| Nipacca pādamūlamhi taṃ ṭhānaṃ abhipatthayiṃ tato mahāparisati avoca isisattamo. |157.199| Yā sasaṅghaṃ abhojesi sattāhaṃ lokanāyakaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |157.200| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. @Footnote: 1 Yu. tadā hi. 2 Ma. raṃsijālajamujjalaṃ. Yu. raṃsijālākulañjinaṃ.

--------------------------------------------------------------------------------------------- page292.

|157.201| Tassa dhammesu dāyādā orasā dhammanimmitā gotamī nāma nāmena hessati satthusāvikā. |157.202| Tassa buddhassa mātucchā jīvitāpālikā ayaṃ rattaññūnañca aggattaṃ bhikkhunīnaṃ labhissati. |157.203| Taṃ sutvāhaṃ pamuditā yāvajīvaṃ tadā jinaṃ paccayehi upaṭṭhitvā tato kālaṃ katā ahaṃ. |157.204| Tāvatiṃsesu devesu sabbakāmasamiddhisu nibbattā dasahaṅgehi aññe abhibhaviṃ ahaṃ. |157.205| Rūpasaddehi gandhehi rasehi phussanehi ca āyunāpica vaṇṇena sukhena yasasāpica. |157.206| Tathevādhipateyyena adhigayha virocahaṃ ahosiṃ amarindassa mahesī dayitā tahiṃ. |157.207| Saṃsāre saṃsarantīhaṃ kammavāyusameritā kāsikarañño visaye ajāyiṃ dāsagāmake. |157.208| Pañcadāsasatānūnā nivasanti tahiṃ tadā sabbesaṃ tattha yo jeṭṭho tassa jāyā ahosahaṃ. |157.209| Sayambhuno pañcasatā gāmaṃ piṇḍāya pāvisuṃ te disvāna ahaṃ tuṭṭhā saha sabbehi ñātibhi. |157.210| Katvā 2- pañcasataṃ kuṭiṃ cātumāse upaṭṭhiya ticīvarāni datvāna pasannamha 3- sasāmikā. @Footnote: 1 Ma. sabbāhi atthibhi. Yu. sabbāhi ñātibhi. 2 Ma. pūgā hutvāva sabbāyo @cātumāse upaṭṭhahuṃ. Yu. pūgā bhavitvā sabbāyo. 3 Ma. Yu. saṃsarimha.

--------------------------------------------------------------------------------------------- page293.

|157.211| Tato cutā sapatikā 1- tāvatiṃsaṃ gatā mayaṃ pacchime ca bhave dāni jātā devadahe pure. |157.212| Pitā añjanasakko me mātā mama sulakkhaṇā tato kapilavatthusmiṃ suddhodanagharaṃ gatā. |157.213| Sabbā 2- sakyakule jātā sakyānaṃ gharamāgamuṃ ahaṃ seṭṭhā 3- ca sabbāsaṃ jinassāpādikā ahuṃ. |157.214| Sa me 4- puttobhinikkhamma buddho āsi vināyako pacchāhaṃ pabbajitvāna satehi saha pañcahi. |157.215| Sākiyānīhi vīrāhi saha santisukhaṃ phusiṃ ye tadā pubbajātiyā asmākaṃ āsu sāmino. |157.216| Saha puññassa kattāro mahāsamayakārakā phusiṃsu arahattante sugatenānukampitā. |157.217| Tadetarā bhikkhunīyo ārūhiṃsu nabhattalaṃ saṅgatā viya tārāyo virociṃsu mahiddhikā. |157.218| Iddhī anekā dassesuṃ pilandhavikatiṃ yathā kammāro kanakasseva puññakammesu 5- sikkhitā. |157.219| Dassetvā pāṭiherāni vividhāni 6- bahūni ca tosetvā vādiccavaraṃ 7- muniṃ saparisaṃ tadā. |157.220| Orohitvā nabhatalā 8- vanditvā isisattamaṃ anuññātā naraggena yathāṭṭhāne nisīdisuṃ. @Footnote: 1 Ma. sabbāpi tā. 2 Ma. Yu. sesā. 3 Ma. Yu. visiṭṭhā. 4 Ma. Yu. mama putto. @5 Ma. Yu. kammaññassa susikkhito. 6 Ma. vicittāni. 7 Ma. Yu. vādipavaraṃ. @8 Ma. Yu. gaganā.

--------------------------------------------------------------------------------------------- page294.

|157.221| Ahonukampikāmhākaṃ sabbāsaṃ vīra gotamī vāsitā tāya 1- puññehi pattā no āsavakkhayaṃ. |157.222| Kilesā jhāpitāmhākaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. |157.223| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |157.224| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |157.225| Iddhiyañca 2- vasī homa dibbāya sotadhātuyā cetopariyañāṇassa vasī homa mahāmuni. |157.226| Pubbenivāsaṃ jānāma dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |157.227| Atthe dhamme ca nerutte paṭibhāṇe ca vijjati ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. |157.228| Asmāhi pariciṇṇosi mettacittāhi nāyaka anujānāhi sabbāyo 3- nibbānāya mahāmune. |157.229| Nibbāyissāma iccevaṃ kiṃ vakkhāmi vadantiyo yassa dāni ca vo kālaṃ maññathāti jinobravi. |157.230| Gotamiādikā tāyo tadā bhikkhuniyo jinaṃ vanditvā āsanā tamhā vuṭṭhāya agamiṃsu tā. @Footnote: 1 Ma. Yu. tava. 2 Ma. iddhīsu ca. 3 Ma. sabbāsaṃ.

--------------------------------------------------------------------------------------------- page295.

|157.231| Mahatā janakāyena saha lokagganāyako anusaṃsāvayi 1- dhīro mātucchaṃ yāva koṭṭhakaṃ. |157.232| Tadā nipati pādesu gotamī lokabandhuno sahetarāhi 2- sabbāhi pacchimaṃ pādavandanaṃ. |157.233| Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ na puno amatākāraṃ passissāmi mukhaṃ tava. |157.234| Na ca me vandanaṃ vīra tava pāde sukomale samphusissati lokagga ajja gacchāmi nibbutiṃ. |157.235| Rūpena kintavānena diṭṭhe dhamme yathātathe sabbaṃ saṅkhatamevetaṃ anassāsikamittaraṃ. |157.236| Sā saha tāhi gantvāna bhikkhunūpassayaṃ sakaṃ aḍḍhapallaṅkamābhujja nisīdi paramāsane. |157.237| Tadā upāsikā tattha buddhasāsanavacchalā tassā pavattiṃ sutvāna upesuṃ pādavandikā. |157.238| Karehi uraṃ pahantā 3- chinnamūlā yathā latā rudantā karuṇaṃ rāvaṃ 4- sokaṭṭā bhūmipātikā 5-. |157.239| Mā no saraṇade nāthe vihāyāgami nibbutiṃ nipatitvāna yācāma sabbāyo sirasā mayaṃ. |157.240| Yā padhānaṃ gamā tāsaṃ saddhā paññā upāsikā tassā sīsaṃ pamajjantī idaṃ vacanamabravi. @Footnote: 1 Ma. anusaṃsāyī so vīro. Yu. anusaṃyāyī so dhīro. 2 Ma. saheva tāhi. @3 Yu. pahantvā. 4 Ma. ravaṃ. 5 Yu. bhūvipātikā.

--------------------------------------------------------------------------------------------- page296.

|157.241| Alaṃ puttā vilāpena 1- mārapāsānuvattinā aniccaṃ saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ. |157.242| Tato sā tā visajjitvā 2- paṭhamajjhānamuttamaṃ dutiyañca tatiyañca samāpajji catutthakaṃ. |157.243| Ākāsāyatanañceva viññāṇañcāyatanaṃ tathā ākiñcaṃ nevasaññañca samāpajji yathākkamaṃ. |157.244| Paṭilomena jhānāni samāpajjatha 3- gotamī yāvatā paṭhamaṃ jhānaṃ tayo yāva catutthakaṃ. |157.245| Tato vuṭṭhāya nibbāyi dīpaccīva nirāsavā bhūmicālo mahā āsi nabhasā vijjutā pati. |157.246| Panāditā dundubhiyo parideviṃsu devatā pupphavuṭṭhi ca gaganā abhivassatha medaniṃ. |157.247| Kampito merurājāpi raṅgamajjhe yathā naṭo sokena vātidīno 4- ca viravo āsi sāgaro. |157.248| Devā nāgāsurā brahmā saṃviggāhaṃsu taṃkhaṇe 5- aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā. |157.249| Yā cemaṃ parivāriṃsu satthusāsanakārikā tāyopi anupādānā dīpasikhā 6- viya nibbutā. |157.250| Hā yogā vippayogantā hāniccaṃ sabbasaṅkhataṃ hā jīvitaṃ vināsantaṃ iccāsi paridevanā. @Footnote: 1 Ma. Yu. visādena. 2 Yu. vivajjitvā. 3 Ma. samāpajjittha. 4 Ma. cātidīno va. @5 Yu. tāvade. 6 Ma. Yu. dīpacci.

--------------------------------------------------------------------------------------------- page297.

|157.251| Tato devā ca brahmā ca lokadhammānuvattanaṃ kālānurūpaṃ kubbanti upetvā isisattamaṃ. |157.252| Tadā āmantayi satthā ānandaṃ sutisāgaraṃ gacchānanda nivedehi bhikkhūnaṃ mātu nibbutiṃ. |157.253| Tadānando nirānando assunā puṇṇalocano gaggarena sarenāha samāgacchantu bhikkhavo. |157.254| Pubbadikkhiṇapacchāsu uttarāya 1- vasanti ye mayhaṃ 2- sā bhikkhunī mātā bhikkhavo sugatorasā. |157.255| Yā vaddhayi payattena sarīraṃ pacchimaṃ mune sā gotamī gatā santiṃ tārāva suriyodaye. |157.256| Buddhamātāti saññattiṃ 3- ṭhapayitvā gatā samaṃ 4- na yattha pañcanettopi tattha 5- dakkhati nāyako. |157.257| Yassatthi sugate saddhā yo 6- vā sisso mahāmune buddhassa mātu sakkāraṃ karotu sugatoraso. |157.258| Sudūraṭṭhāpi taṃ sutvā sīghamāgaccha 7- bhikkhavo keci buddhānubhāvena keci iddhīsu kovidā. |157.259| Kūṭāgāravare ramme sabbasoṇṇamaye subhe mañcakaṃ samaropesuṃ yattha suttāsi gotamī. |157.260| Cattāro lokapālā ye 8- aṃsehi samadhārayuṃ sesā sakkādikā devā kūṭāgāre samaggahuṃ. @Footnote: 1 Ma. uttarāya ca santike. 2 Ma. Yu. suṇantu bhāsitaṃ mayhaṃ. 3 Ma. Yu. @paññattiṃ. 4 Yu. sayaṃ. 5 Ma. gatiṃ. Yu. gataṃ. 6 Ma. yo ca piyo mahāmune. @7 Ma. Yu. sīghamāgacchu. 8 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page298.

|157.261| Kūṭāgārāni sabbāni āsuṃ pañcasatāni hi 1- saradādiccavaṇṇāni visukammakatāni hi. |157.262| Sabbā tahiṃ 2- bhikkhuniyo āsuṃ mañcesu sāyitā devānaṃ khandhamāruyha niyyanti anupubbaso. |157.263| Sabbaso chāditaṃ āsi vitānena nabhattalaṃ satārā candasurā ca lañchitā kanakāmayā. |157.264| Paṭākā ussitānekā cittakā 3- pupphakañcukā obhaggākāsapadumā 4- mahiyā pupphamuggataṃ. |157.265| Dissanti candasuriyā vijjalanti ca tārakā majjhaṅgatopicādicco na tāpesi sasī yathā. |157.266| Devā dibbehi gandhehi mālehi surabhīhi ca vāditehi ca naccehi saṅgītīhi ca pūjayuṃ. |157.267| Nāgāsūrā ca brahmāno yathāsatti yathābalaṃ pūjayiṃsu viniyyanti 5- nibbutaṃ buddhamātaraṃ. |157.268| Sabbāyo purato nītā nibbutā sugatorasā gotamī niyyate pacchā sakkatā buddhaposikā. |157.269| Purato devamanujā sanāgāsūrabrahmakā pacchā sasāvako buddho pūjatthaṃ yāti mātuyā. |157.270| Buddhassa parinibbānaṃ nedisaṃ āsi yādisaṃ gotamīparinibbānaṃ atiacchariyaṃ ahu. @Footnote: 1 Ma. pi . 2 Ma. tāpi. 2 Ma. Yu. vitatā. 4 Ma. ogatākāsapadumā. @Yu. ogatākāsadhūmāva. 5 Ma. ca niyyantiṃ. Yu. viniyyantiṃ.

--------------------------------------------------------------------------------------------- page299.

|157.271| Na buddho 1- buddhanibbāne sārīputtādi bhikkhavo buddho gotaminibbāne sārīputtādikā yathā 2-. |157.272| Citakāni karitvāna sabbagandhamayāni ca 3- gandhacuṇṇavikiṇṇāni 4- jhāpayiṃsu ca tā tahiṃ. |157.273| Sesabhāgāni ḍayhiṃsu aṭṭhisesāni sabbaso ādando ca tadāvoca saṃvegajanakaṃ vaco. |157.274| Gotamī nidhanaṃ yātā daḍḍhañcassā sarīrakaṃ saṅketaṃ buddhanibbānaṃ na cirena bhavissati. |157.275| Tato gotamidhātūni tassā pattagatāni so upanāmesi nāthassa ānando buddhacodito. |157.276| Pāṇinā tāni paggayha avoca isisattamo mahato sāravantassa yathā rukkhassa tiṭṭhato. |157.277| Yo so mahattaro khandho palujjeyya aniccatā tathā bhikkhunisaṅghassa gotamī parinibbutā. |157.278| Ānanda 5- passa buddhassa nibbutāyapi mātuyā sarīramattasesāya na 6- sokaparidevanā. |157.279| Na sociyā paresaṃ sā tiṇṇasaṃsārasāgarā parivajjitasantāpā sītibhūtā sunibbutā. |157.280| Paṇḍitāsi mahāpaññā puthupaññā tatheva ca rattaññū bhikkhunīnaṃ sā evaṃ viññātha 7- bhikkhavo. @Footnote: 1 Ma. buddho buddhassa nibbāne no paṭiyādi bhikkhavo. 2 Ma. Yu. tathā. @3 Ma. Yu. te. 4 Yu. gandhacuṇṇādikiṇṇāni. 5 Ma. Yu. aho acchariyaṃ mayhaṃ. @6 Ma. Yu. natthi sokapariddavo. 7 Ma. dhāretha. Yu. jānātha.

--------------------------------------------------------------------------------------------- page300.

|157.281| Iddhiyā 1- ca vasī āsi dibbāya sotadhātuyā cetopariyañāṇassa vasī āsi ca gotamī. |157.282| Pubbenivāsamaññāsi dibbacakkhu visodhitaṃ sabbāsavā parikkhīṇā natthi dāni 2- punabbhavo. |157.283| Atthadhammaniruttīsu paṭibhāṇe tatheva ca parisuddhaṃ ahu ñāṇaṃ tasmā socaniyā na sā. |157.284| Ayoghanahatasseva jalato jātavedaso 3- anupubbūpasantassa yathā na ñāyate gati. |157.285| Evaṃ sammāvimuttānaṃ kāmabandhoghatārinaṃ paññāpātuṃ gati natthi pattānaṃ acalaṃ padaṃ 4-. |157.286| Attadīpā tato hotha satipaṭṭhānagocarā bhāvetvā sattabojjhaṅgaṃ 5- dukkhassantaṃ karissathāti. Itthaṃ sudaṃ āyasmā mahāpajāpatigotamī bhikkhunī imā gāthāyo abhāsitthāti. Mahāpajāpatigotamītheriyā apadānaṃ samattaṃ. Aṭṭhamaṃ khemātheriyāpadānaṃ (18) [158] |158.287| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. @Footnote: 1 Ma. iddhīsu ca. 2 Ma. Yu. tassā. 3 Ma. jātavedassa. 4 Ma. Yu. sukhaṃ. @5 Ma. Yu. sattabojjhaṅge.

--------------------------------------------------------------------------------------------- page301.

|158.288| Tadāhaṃ 1- haṃsavatiyaṃ jātā seṭṭhikule ahu nānāratanapajjote mahāsukhasamappitā. |158.289| Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ tato jātappasādāhaṃ upesiṃ 2- saraṇaṃ jinaṃ. |158.290| Mātaraṃ pitarañcāhaṃ āyācitvā vināyakaṃ nimantayitvā sattāhaṃ bhojayiṃ saha sāvakaṃ. |158.291| Atikkante ca sattāhe mahāpaññānamuttamaṃ bhikkhuniṃ etadaggamhi ṭhapesi narasārathi. |158.292| Taṃ sutvā muditā hutvā puna 3- tassa mahesino kāraṃ katvāna taṃ ṭhānaṃ panipacca paṇidahiṃ. |158.293| Tato maṃ sa jino āha sijjhataṃ paṇidhi tava sasaṅghe me kataṃ kāraṃ appameyyaphalaṃ tayā. |158.294| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |158.295| Tassa dhammesu dāyādā orasā dhammanimmitā etadaggamanuppattā khemā nāma bhavissati. |158.296| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsūpagā ahaṃ. |158.297| Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattīpuraṃ gatā 4-. @Footnote: 1 Yu. nagarehaṃ. 2 Ma. upemi. 3 Ma. Yu. pano. 4 Ma. Yu. tato.

--------------------------------------------------------------------------------------------- page302.

|158.298| Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |158.299| Tato cutā manussatte rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |158.300| Sampattiṃ anubhotvāna devesu mānusesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. |158.301| Ekanavute ito kappe vipassī lokanāyako uppajji cārudassano 1- sabbadhamme vipassako. |158.302| Tamahaṃ lokanāyakaṃ upetvā narasārathiṃ dhammaṃ paṇītaṃ sutvāna pabbajiṃ anagāriyaṃ. |158.303| Dasavassasahassāni tassa vīrassa sāsane brahmacariyaṃ caritvāna yuttayogā bahussutā. |158.304| Paccayākārakusalā catusaccavisāradā nipuṇā cittakathikā satthusāsanakārikā. |158.305| Tato cutāhaṃ tusitaṃ upapannā yasassinī abhibhosiṃ 2- tahiṃ aññe brahmacariyaphalenahaṃ. |158.306| Yattha yatthopapannāhaṃ mahābhogā mahaddhanā medhāvinī rūpavatī 3- vinītaparisāpica. |158.307| Bhavāmi tena kammena yogena jinasāsane sabbā sampattiyo mayhaṃ sulabhā manaso piyā. @Footnote: 1 Yu. cārunayano. 2 Ma. abhibhomi. 3 Ma. sīlavatī.

--------------------------------------------------------------------------------------------- page303.

|158.308| Yopi me bhavate bhattā yattha yattha gatāyapi vimāneti na maṃ koci paṭipattiphalena me. |158.309| Imamhi bhaddake kappe brahmabandhu mahāyaso nāmena konāgamano uppajji vadataṃ varo. |158.310| Tadā hi bārāṇasiyaṃ susamiddhikulappajā 1- dhanañjānī sumedhā ca ahaṃpica tayo janā. |158.311| Saṅghārāmaṃ adāsimha neke sahassike 2- mune sasaṅghassa vihāraṃ hi 3- uddissa kārikā 4- mayaṃ. |158.312| Tato cutā mayaṃ sabbā tāvatiṃsūpagā ahuṃ yasasā aggataṃ pattā manussesu tatheva ca. |158.313| Imasmiṃyeva kappamhi brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |158.314| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |158.315| Tassāsiṃ jeṭṭhakā dhītā samaṇī iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |158.316| Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. |158.317| Komāribrahmacariyaṃ 5- rājakaññā sukhe ṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. @Footnote: 1 Ma. Yu. susamiddhakulappajā. 2 Ma. dānasahāyikā pure. Yu. dānaṃ sahassikaṃ mune. @3 Ma. saṅghassa ca vihārampi. 4 Yu. dāyikā. 5 Yu. komārabrahmacariyaṃ. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page304.

|158.318| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā 1- dhammā ceva sudhammā ca sattamī saṅghadāsikā 2-. |158.319| Ahaṃ uppalavaṇṇā ca paṭācārā ca kuṇḍalā kisāgotamī dhammadinnā visākhā hoti sattamī. |158.320| Kadāci so narādicco dhammaṃ deseti 3- abbhutaṃ mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ. |158.321| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |158.322| Pacchime ca bhave dāni sākalāyaṃ puruttame rañño maddassa dhītāsiṃ manāpā dayitā piyā. |158.323| Saha me jātamattamhi khemaṃ tamhi pure ahu tato khemāti nāmaṃ me guṇato 4- upapajjatha. |158.324| Yadāhaṃ yobbanaṃ pattā rūpavaṇṇavibhūsitā 5- tadā adāsi maṃ tāto bimbisārassa rājino. |158.325| Tassāhaṃ supiyā āsiṃ rūpakelāyane ratā rūpānaṃ dosavādīti na upemi mahādayaṃ. |158.326| Bimbisāro tadā rājā mamānuggahabuddhiyā vaṇṇayitvā veḷuvanaṃ gāyake gāpayī 6- mamaṃ. |158.327| Rammaṃ veḷuvanaṃ yena na diṭṭhaṃ sugatālayaṃ na tena nandanaṃ diṭṭhaṃ iti maññamhase mayaṃ. @Footnote: 1-2 Ma. Yu. ...dāyikā. ito paraṃ īdisameva. 3 Ma. desesi. 4 Yu. guṇikaṃ @udapajjatha. 5 Ma. rūpalāvaññabhūsitā. Yu. rūpavantāvibhūsitā. 6 Yu. pāpayī.

--------------------------------------------------------------------------------------------- page305.

|158.328| Yena veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ sudiṭṭhaṃ nandanaṃ tena amarindasunandanaṃ. |158.329| Vihāya nandanaṃ devā otaritvā mahītale 1- rammaṃ veḷuvanaṃ disvā na tappanti suvimhitā. |158.330| Rājapuññena nibbattaṃ buddhapuññena bhūsitaṃ ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ. |158.331| Taṃ sutvā vanasamiddhiṃ mama sotamanoharaṃ daṭṭhukāmā tamuyyānaṃ rañño ārocayiṃ tadā. |158.332| Mahatā parivārena tadā maṃ 2- so mahīpati sampesesi 3- tamuyyānaṃ dassanāya samussukaṃ. |158.333| Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ yaṃ sadā bhāti siriyā sugatābhāṇurañjitaṃ. |158.334| Yadā ca piṇḍāya muni giribbajapuruttamaṃ paviṭṭhohaṃ tadāyeva vanaṃ daṭṭhumupāgamiṃ. |158.335| Tadā taṃ samphullavanaṃ 4- nānābhamarakujjitaṃ kokilāgītasahitaṃ mayūragaṇanaccitaṃ. |158.336| Appasaddamanākiṇṇaṃ nānācaṅkamabhūsitaṃ kuṭimaṇḍapasaṅkiṇṇaṃ yogīviravirājitaṃ 5-. |158.337| Vicarantī amaññissaṃ saphalaṃ nayanaṃ mamaṃ tadāpi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ. @Footnote: 1 Ma. mahītalaṃ. 2 Ma. ca. 3 Ma. maṃ pesesi. Yu. sampāpesi. @4 Ma. phullavipimaṃ. Yu. phullapavanaṃ. 5 Ma. Yu. yogīvaravirājitaṃ.

--------------------------------------------------------------------------------------------- page306.

|158.338| Īdisepi vane ramme ṭhitoyaṃ navayobbane vasantamiva kantena rūpena susamanvito 1-. |158.339| Nisinno rukkhamūlamhi muṇḍo saṅghāṭipāruto jhāyate vatayaṃ bhikkhu hitvā visayajaṃ ratiṃ. |158.340| Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ pacchā jiṇṇena dhammoyaṃ caritabbo subhaddako. |158.341| Suññakanti viditvāna gandhagehaṃ jinālayaṃ upetvā jinamaddakkhiṃ udayantaṃva bhākaraṃ. |158.342| Ekakaṃ sukhamāsīnaṃ vījamānaṃ varitthiyā disvānevaṃ vicintesiṃ nāyaṃ lūkho narāsabho. |158.343| Sā kaññā kanakābhāsā padumānanalocanā bimboṭṭhi kundadassanā manonettarasāyanā. |158.344| Hemadolā suvadanā 2- kamalākārasutthanī 3- vedimajjhā varasoṇī 4- rammorū cārubhūsanā. |158.345| Rattaṃsakupasambyānā 5- nīlamaṭṭhanivāsanā atappaneyyarūpena sabbābharaṇamaṇḍitā 6-. |158.346| Disvā tamevaṃ cintesiṃ ahoyamatirūpinī na mayānena nettena diṭṭhapubbā kudācanaṃ. |158.347| Tato jarābhibhūtā sā vivaṇṇā vikatānanā chinnadantā 7- setasirā salālā vadanāsuci. @Footnote: 1 Ma. rūpena ca samanvito. 2 Ma. bhasavanā. Yu. vasavanā. 3 Ma. kalikākārasutthanī. @Yu. kalasākārasutthanī. 4 Ma. vedimajjhāva sussoṇī. 5 Yu. rattaṃsakasusaṃvitā. @6 Ma. Yu. hāsabhāvasamanvitā. 7 Ma. sinnadantā. Yu. sīnadantā.

--------------------------------------------------------------------------------------------- page307.

|158.348| Saṅkhittakaṇṇā setakkhī lambāsubhapayodharā valīvitatasabbaṅgī sirāvitatadehinī. |158.349| Nataṅgī daṇḍadutiyā upaṇḍupaṇḍukā 1- kisā pavedhamānā patitā nissasantī mahuṃ mahuṃ. |158.350| Tato me āsi saṃvego abbhūto lomahaṃsano dhiratthu rūpaṃ asuciṃ ramante yattha bālisā. |158.351| Tadā mahākāruṇiko disvā saṃviggamānasaṃ udaggacitto sumano imā gāthā abhāsatha. |158.352| Āturaṃ asuciṃ pūtiṃ passa kheme samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. |158.353| Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ sati kāyagatā tyatthu nibbidābahulā bhava. |158.354| Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ ajjhattañca bahiddhā ca kāye chandaṃ virājaya. |158.355| Animittañca bhāvehi mānānusaya pajjaha tato mānābhisamayā upasantā carissasi. |158.356| Ye rāgarattānupatanti sotaṃ sayaṃ kataṃ makkaṭakova jālaṃ etampi chetvāna paribbajanti anapekkhino 2- kāmasukhaṃ pahāya. @Footnote: 1 Ma. uphāsulikatā. Yu. upāsuḷikatā. 2 Ma. na pekkhino.

--------------------------------------------------------------------------------------------- page308.

|158.357| Tato kallikacittaṃ maṃ ñatvāna narasārathi mahānidānaṃ desesi suttantaṃ vinayāya me. |158.358| Sutvā suttantaseṭṭhanta pubbasaññamanussariṃ tatthaṭṭhitāvahaṃ santī dhammacakkhuṃ visodhayiṃ. |158.359| Nipatitvā mahesissa pādamūlamhi tāvade accayaṃ desanatthāya imaṃ vacanamabraviṃ. |158.360| Namo te sabbadassāvi namo te karuṇālaya namo te tiṇṇasaṃsāra namo te amatandada. |158.361| Diṭṭhigahanapakkhantā 1- kāmarāgavimohitā tayā sammā upāyena vinītā vinaye ratā. |158.362| Adassanena vihitā 2- tādisānaṃ mahesinaṃ anubhonti mahādukkhaṃ sattā saṃsārasāgare. |158.363| Yadāhaṃ lokasaraṇaṃ araṇaṃ maraṇantagaṃ 3- nāddasāmi madhuratthaṃ desessāmi 4- tamaccayaṃ. |158.364| Mahāhitaṃ varaddadaṃ 5- ahitoti visaṅkitā nopesiṃ rūpaniratā desessāmi tamaccayaṃ. |158.365| Tadā madhuranigghoso mahākāruṇiko jino avoca tiṭṭha khemeti siñcanto amatena maṃ. |158.366| Tadā paṇamma sirasā katvā ca naṃ padakkhiṇaṃ gantvā disvā narapatiṃ imaṃ vacanamabraviṃ. @Footnote: 1 Ma. ...pakkhandā. Yu. ...pakkhamānā. 2 Ma. Yu. vibhogā. 3 Ma. maraṇantaguṃ. @4 Ma. Yu. desayāmi. 5 Yu. mahāhitaṃ taṃ varadaṃ.

--------------------------------------------------------------------------------------------- page309.

|158.367| Aho sammā upāyo te cintitoyamarindama vanadassanakāmāya diṭṭho nibbanatho 1- muni. |158.368| Yadi te ruccate rājā sāsane tassa tādino pabbajissāmi rūpehaṃ nibbinnā muni bhāṇinā. Dutiyaṃ bhāṇavāraṃ. |158.369| Añjaliṃ paggahetvāna tadāha sa mahīpati anujānāmi te bhadde pabbajjā tava sijjhatu. |158.370| Pabbajitvā tadā cāhaṃ sattamāse 2- upaṭṭhite dīpodayañca bhedañca disvā saṃviggamānasā. |158.371| Nibbinnā sabbasaṅkhāre paccayākārakovidā caturoghe atikkamma arahattaṃ apāpuṇiṃ. |158.372| Iddhiyā 3- ca vasī āsiṃ dibbāya sotadhātuyā cetopariyañāṇassa vasī cāpi bhavāmahaṃ. |158.373| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavā parikkhīṇā natthi dāni punabbhavo. |158.374| Atthadhammaniruttīsu paṭibhāṇe tatheva ca parisuddhaṃ mamaṃ ñāṇaṃ uppannaṃ buddhasāsane. |158.375| Kusalāhaṃ visuddhīsu kathāvatthuvisāradā abhidhammanayaññū ca vasippattāmhi sāsane. @Footnote: 1 Ma. nibbānato. 2 Ma. addhamāse. 3 Ma. iddhīsu. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page310.

|158.376| Tato toraṇavatthusmiṃ raññā kosalasāminā pucchitvā nipuṇe pañhe byākarontī yathākathaṃ. |158.377| Tadā sa rājā sugataṃ upasaṅkamma pucchatha tatheva buddho byākāsi yathā te byākatā mayā. |158.378| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ mahāpaññānamaggāti bhikkhunīnaṃ naruttamo. |158.379| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |158.380| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |158.381| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti. Khemātheriyā apadānaṃ samattaṃ. Navamaṃ uppalavaṇṇātheriyāpadānaṃ (19) [159] |159.382| Bhikkhunī uppalavaṇṇā iddhiyā pāramiṃ gatā vanditvā satthuno pāde imaṃ vacanamabravi. |159.383| Nitiṇṇā 1- jātisaṃsāraṃ pattāhaṃ acalaṃ padaṃ sabbadukkhaṃ mayā khīṇaṃ ārocemi mahāmuni. @Footnote: 1 Ma. nitthiṇṇā. Yu. nittiṇṇā jātisaṃsārā.

--------------------------------------------------------------------------------------------- page311.

|159.384| Yāvatā parisā atthi pasannā jinasāsane yesañca meparādhotthi khamantu jinasammukhā. |159.385| Saṃsāre saṃsarantā 1- me khalitaṃ me sace bhave ārocemi mahāvīra aparādhaṃ khamassu me 2-. |159.386| Iddhiñcāpi nidassehi mama sāsanakārike catasso parisā ajja kaṅkhaṃ chindāhi yāvatā. |159.387| Dhītā tuyhaṃ mahāvīra paññavanta jutindhara bahuñca dukkaraṃ kammaṃ kataṃ me atidukkaraṃ. |159.388| Uppalasseva me vaṇṇo nāmenuppalanāmikā sā dhītā te mahāvīra pāde vandāmi cakkhumā. |159.389| Rāhulo ca ahañceva nekajātisate bahū ekasmiṃ sambhave jātā samānachandacetasā. |159.390| Nibbatti ekato hoti jātiyā cāpi ekato pacchime bhavasampatte ubhayo nāmasambhavā. |159.391| Putto ca rāhulo nāma dhītā uppalasavhayā passa vīra mama iddhiṃ balaṃ dassemi satthuno. |159.392| Mahāsamudde caturo pakkhipi hatthapāṇiyaṃ telaṃ hatthagatañceva 3- khiḍḍo komārako yathā. |159.393| Ubbattayitvā paṭhaviṃ pakkhipi hatthapāṇiyaṃ cittamuñjaṃ yathā nāma luñci komārako yuvā. @Footnote: 1 Ma. saṃsarantiyā. 2 Ma. Yu. taṃ. 3 Yu. ... vatthigatañceva vejjo komārako yathā.

--------------------------------------------------------------------------------------------- page312.

|159.394| Cakkavāḷasamaṃ pāṇiṃ chādayitvāna matthake vassāpetvāna phusitaṃ nānāvaṇṇaṃ punappunaṃ. |159.395| Bhūmiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkharaṃ sineruṃ musalaṃ katvā maddi komārikā yathā 1-. |159.396| Dhītāhaṃ buddhaseṭṭhassa nāmenuppalasavhayā abhiññāsu vasībhūtā tava sāsanakārikā. |159.397| Nānāvikubbanaṃ katvā dassetvā lokanāyakaṃ nāmagottaṃ pakāsetvā 2- pāde vandāmi cakkhumā. |159.398| Iddhiyā ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |159.399| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavā parikkhīṇā natthi dāni punabbhavo. |159.400| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vipulaṃ 3- suddha sabhāvena mahesino. |159.401| Purimānaṃ jinaggānaṃ saṅgāmantena dassitaṃ 4- adhikāraṃ bahu mayhaṃ tuyhatthāya mahāmuni. |159.402| Yaṃ mayā purimaṃ kammaṃ kusalaṃ sara 5- me muni tavatthāya mahāvīra puññaṃ upacitaṃ mayā. |159.403| Abhabbaṭṭhāne vajjetvā paripācento anācāraṃ 6- tavatthāya mahāvīra cattaṃ 7- me jīvituttamaṃ. @Footnote: 1 Yu. padakomāriko yathā. 2 Ma. ca sāvetvā. Yu. ... saṃsāvetvā. @3 Ma. vimalaṃ. 4 Ma. Yu. saṅgāmante nidassitaṃ. 5 Yu. ... saṃsare muni. @6 Ma. vārayanti anācaraṃ. Yu. paripācento anāvaraṃ. 7 Yu. vattaṃ.

--------------------------------------------------------------------------------------------- page313.

|159.404| Dasakoṭisahassāni adāsi mama jīvitaṃ paricattā ca me homi tavatthāya mahāmuni. |159.405| Tadātivimhitā sabbā sirasāva katañjalī avocayye kataṃ āsi atuliddhi parakkamā. |159.406| Satasahasse ito kappe nāgakaññā ahaṃ tadā vimalā nāma nāmena kaññānaṃ sādhusammatā. |159.407| Mahorago mahānāgo pasanno jinasāsane padumuttaraṃ mahātejaṃ nimantesi sasāvakaṃ. |159.408| Ratanamayañca maṇḍapaṃ pallaṅkaṃ ratanāmayaṃ ratanavālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ. |159.409| Maggañca paṭiyādesi ratanadhajabhūsitaṃ paccuggantvāna sambuddhaṃ vajjanto turiyehi so. |159.410| Parisāhi ca catūhi pharate 1- lokanāyako mahoragassa bhavane nisīdi paramāsane 2-. |159.411| Annapānaṃ khādanīyaṃ bhojanañca mahārahaṃ varaṃ varañca pādāsi nāgarājā mahāyasaṃ 3-. |159.412| Bhuñjitvāna sa sambuddho 4- patte dhovitva yoniso anumodaniyaṃkāsi nāgakaññā mahiddhikā. |159.413| Sabbaññuṃ phullitaṃ disvā nāgakaññā mahāyasaṃ pasannaṃ satthuno cittaṃ sunivaddhañca mānasaṃ. @Footnote: 1 Ma. parivuto. Yu. pareto. 2 Yu. varamāsane. 3 Yu. mahāyaso. @4 Ma. ... sammāsambuddho.

--------------------------------------------------------------------------------------------- page314.

|159.414| Mamañca cittamaññāya jalajuttamanāmako tasmiṃ khaṇe mahāvīro bhikkhuniṃ dassayiddhiyā. |159.415| Iddhī anekā dassesi bhikkhunī sā visāradā pamoditā vedajātā satthāraṃ etadabraviṃ. |159.416| Addasāhaṃ imā iddhī 1- sumitā itarāyapi kathaṃ ahosi sā dhīra iddhiyā suvisāradā. |159.417| Orasāmukhato jātā dhītā mama mahiddhikā mamānusāsanīkārā iddhiyā suvisāradā. |159.418| Buddhassa vacanaṃ sutvā tuṭṭhā evaṃ avocahaṃ 2- ahaṃpi tādisā homi iddhiyā suvisāradā. |159.419| Pamoditāhaṃ sumanā pattauttamamānasā 3- anāgatamhi addhāne īdisā homi nāyaka. |159.420| Maṇimayañca 4- pallaṅkaṃ maṇḍapañca pabhassaraṃ annapānena tappetvā sasaṅghaṃ lokanāyakaṃ. |159.421| Nāgānaṃ pavaraṃ pupphaṃ aruṇaṃ nāma uppalaṃ vaṇṇaṃ me īdisaṃ hotu pūjesiṃ lokanāyakaṃ. |159.422| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |159.423| Tato cutāhaṃ manuje upapannā sayambhuno uppalehi paṭicchannaṃ piṇḍapātamadāsahaṃ. @Footnote: 1 Ma. Yu. ... imaṃ iddhiṃ sumanaṃ .... Yu. sumittaṃ. 2 Ma. evaṃ patthessahaṃ tadā. @Yu. tuṭṭhāeva patthessahaṃ. 3 Ma. patthe uttamamānasā. 4 Ma. maṇimayamhi pallaṅke @maṇḍapamhi pabhassare.

--------------------------------------------------------------------------------------------- page315.

|159.424| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano sabbadhammesu cakkhumā. |159.425| Seṭṭhidhītā tadā hutvā bārāṇasipuruttame nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ. |159.426| Mahādānaṃ daditvāna uppalehi vināyakaṃ pūjayitvā ca teheva vaṇṇasobhaṃ apatthayiṃ. |159.427| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |159.428| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |159.429| Tassāsiṃ dutiyā dhītā samaṇīguttasavhayā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |159.430| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. |159.431| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. |159.432| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |159.433| Ahaṃ khemā ca sappaññā paṭācārā ca kuṇḍalā kisāgotamī dhammadinnā visākhā hoti sattamī.

--------------------------------------------------------------------------------------------- page316.

|159.434| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |159.435| Tato cutā manussesu upapannā mahākule pītamaṭṭhavaraṃ dussaṃ adaṃ arahato ahaṃ. |159.436| Tato cutā ariṭṭhapure jātā vippakule ahaṃ dhītā tiriṭivacchassa ummādantī manoharā. |159.437| Tato cutā janapade kule aññatare ahaṃ pasutā nātiphītamhi sāliṃ gopemahantadā. |159.438| Disvā paccekasambuddhaṃ pañcalājasatānahaṃ datvā padumachannāni pañca puttasatānipi 1-. |159.439| Patthayiṃ tesu puttesu 2- madhuṃ datvā sayambhuno tato cutā araññehaṃ ajāyiṃ padumodare. |159.440| Kāsirañño mahesīhaṃ hutvā sakkatapūjitā ajaniṃ rājaputtānaṃ anūnaṃ satapañcakaṃ. |159.441| Yadā te yobbanappattā kīḷantā jalakīḷitaṃ disvāna opattapadumaṃ āsuṃ paccekanāyakā. |159.442| Sāhaṃ tehi vinābhūtā sutavarehi 3- sokinī cutā isigilipasse gāmakamhi ajāyihaṃ. |159.443| Yadā buddhāsutamati sutānaṃ attanopica 4- yāguṃ ādāya gacchanti aṭṭha paccekanāyake. @Footnote: 1 Ma. Yu. puttasatānihaṃ. 2 Ma. patthayiṃ tepi patthesuṃ. Yu. patthayiṃ tesu patthesu. @3 Ma. Yu. sutavīrehi. 4 Ma. sutānaṃ satthunopica. Yu. sutāna kasakaṃ tadā.

--------------------------------------------------------------------------------------------- page317.

|159.444| Bhikkhāya gāmaṃ gacchante disvā putte anussariṃ khīradhārā viniggañchi tadā me puttapemasā. |159.445| Tato tesaṃ adaṃ yāguṃ pasannā sehi pāṇibhi tato cutāhaṃ tidasaṃ nandanaṃ upapajjahaṃ. |159.446| Anubhotvā sukhadukkhaṃ saṃsaritvā bhavābhave tavatthāya mahāvīra pariccattañca jīvitaṃ. |159.447| Evaṃ bahuvidhaṃ dukkhaṃ sampattī ca bahūvidhā pacchime bhavasampatte jātā sāvatthiyaṃ pure. |159.448| Mahaddhane seṭṭhikule sukhite sajjite tathā nānāratanapajjote sabbakāmasamiddhane. |159.449| Sakkatapūjitā ceva mānitāpacitā tathā rūpasiriṃ anuppattā kulesu atisakkatā. |159.450| Atīva patthitā cāsiṃ rūpabhogasirīhi ca patthitā seṭṭhiputtehi anekehi satehi ca. |159.451| Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ aḍḍhamāse 1- asampatte catusaccaṃ apāpuṇiṃ. |159.452| Iddhiyā abhinimmitvā caturassaṃ rathaṃ ahaṃ buddhassa pāde avandiṃ 2- lokanāthasirimato 3-. |159.453| Supupphitaggaṃ upagamma pādapaṃ 4- ekā tuvaṃ tiṭṭhasi sālamūle @Footnote: 1 Ma. Yu. aṭṭhamāse. 2 Ma. Yu. avandissaṃ. 3 Ma. lokanāthassa tādino. @4 Yu. bhikkhunī.

--------------------------------------------------------------------------------------------- page318.

Na cāpi tuyhaṃ dutiyatthi koci 1- bāle na tvaṃ bhāyasi dhuttakānaṃ. |159.454| Sataṃ sahassānipi dhuttakānaṃ idhāgatā edisakā bhaveyyuṃ 2- lomaṃ na iñje napi sampavedhe 3- kiṃ me tuvaṃ māra karissaseko 4-. |159.455| Esā antaradhāyāmi kucchiṃ vā pavisāmi te bhamukantarikāyampi tiṭṭhantiṃ maṃ na dakkhasi. |159.456| Cittamhi vasibhūtāhaṃ iddhipādā suvibhāvitā sabbabandhanamuttāmhi na taṃ bhāyāmi āvuso. |159.457| Sattisūlūpamā kāmā khandhāpi adhikuṇḍarā yattha kāmaratiṃ brūsi arati dāni sā mama. |159.458| Sabbattha vihatā nandi tamokkhandhā padālitā evaṃ jānāhi pāpima nihato tvamasi antaka. |159.459| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ seṭṭhā 5- iddhimatīnanti parisāsu vināyako. |159.460| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito guruko bhāro bhavanetti samūhatā. |159.461| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. @Footnote: 1 Yu. na catthi te dutiyā vaṇṇadhātu . 2 Ma. samāgatā .... @Yu. idhāgatā tādisakā ... . 3 Yu. lomaṃ na iñjāmi na santasāmi. @4 Yu. māraṃ na bhāyāmi taṃ ekikāsaṃ . 5 Ma. aggā.

--------------------------------------------------------------------------------------------- page319.

|159.462| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ khaṇena upanāmenti sahassāni samantato. |159.463| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |159.464| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |159.465| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti. Uppalavaṇṇātheriyā apadānaṃ samattaṃ. Dasamaṃ paṭācārātheriyāpadānaṃ (20) [160] |160.466| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |160.467| Tadāhaṃ haṃsavatiyaṃ jātā seṭṭhikule ahu nānāratanapajjote mahāsukhasamappitā. |160.468| Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. |160.469| Tato vinayadhārīnaṃ aggaṃ vaṇṇesi nāyako bhikkhuniṃ lajjiniṃ tādiṃ kappākappavisāradaṃ.

--------------------------------------------------------------------------------------------- page320.

|160.470| Tadā muditacittāhaṃ taṃ ṭhānaṃ abhikaṅkhayiṃ nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ. |160.471| Bhojayitvāna sattāhaṃ daditvā 1- pattacīvaraṃ nipacca sirasā pāde imaṃ vacanamabraviṃ. |160.472| Yā tayā vaṇṇitā dhīra ito aṭṭhamake muni 2- tādisāhaṃ bhavissāmi yadi sijjhati nāyaka. |160.473| Tadā avoca maṃ satthā bhadde mā bhāyi assasa anāgatamhi addhāne lacchasetaṃ manorathaṃ. |160.474| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |160.475| Tassa dhammesu dāyādā orasā dhammanimmitā paṭācārāti nāmena hessati satthusāvikā. |160.476| Tadāhaṃ muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ sasaṅghaṃ lokanāyakaṃ. |160.477| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |160.478| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |160.479| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. @Footnote: 1 Ma. daditvāva ticīvaraṃ. Yu. daditvā ca ticīvaraṃ. 2 Yu. dine.

--------------------------------------------------------------------------------------------- page321.

|160.480| Tassāsiṃ tatiyā dhītā bhikkhunī iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |160.481| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. |160.482| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā 1- buddhopaṭṭhānaniratā muditā satta dhītaro. |160.483| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |160.484| Ahaṃ uppalavaṇṇā ca khemā bhaddā ca bhikkhunī kisāgotamī dhammadinnā visākhā hoti sattamī. |160.485| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ 2-. |160.486| Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |160.487| Yadā ca yobbanūpetā vitakkavasagā ahaṃ narañjānapadaṃ 3- disvā tena saddhiṃ agañchahaṃ. |160.488| Ekaputtappasutāhaṃ dutiyo kucchiyā mama tadāhaṃ mātāpitaro ikkhāmīti 4- sunicchitā. |160.489| Nārocesiṃ patiṃ mayhaṃ tadā tamhi pavāsite ekikā niggatā gehā gantuṃ sāvatthimuttamaṃ. @Footnote: 1 Ma. sabbattha sukhedhitā. 2 Ma. sabbattha agacchahaṃ. Yu. agamhase. @3 Ma. narañjārapatiṃ. 4 Ma. Yu. okkāmīti.

--------------------------------------------------------------------------------------------- page322.

|160.490| Tato me sāmi āgantvā sambhāvesi pathe mamaṃ tadā me kammajā vātā uppannā atidāruṇā. |160.491| Uditova 1- mahāmegho pasūtisamaye mama dabbatthāya tadā gantvā sāmi sappena mārito. |160.492| Tadā vijātadukkhena anāthā kapaṇā ahaṃ kunnadiṃ pūritaṃ disvā gacchantī sakulālayaṃ 2-. |160.493| Bālaṃ ādāya otariṃ 3- pārakūle ca ekikā 4- pāyetvā 5- bālakaṃ puttaṃ itaraṃ tāraṇāyahaṃ. |160.494| Nivattā ukkuso hāsi taruṇaṃ vilapantakaṃ itarañca vahi soto sāhaṃ sokasamappitā. |160.495| Sāvatthinagaraṃ gantvā assosiṃ sajane mate tadā avoca 6- sokaṭṭā mahāsokasamappitā. |160.496| Ubho puttā kālakatā vane mayhaṃ pati mato mātā pitā ca bhātā ca ekacitamhi ḍayhare. |160.497| Tadā kisā ca paṇḍu ca anāthā dinamānasā ito tato gacchantīhaṃ 7- addasaṃ narasārathiṃ. |160.498| Tato avoca maṃ satthā putte mā soci assasa attānaṃ te gavesassu kiṃ niratthaṃ vihaññasi. |160.499| Na santi puttā tāṇāya na ñāti napi bandhavā antakenādhipannassa natthi ñātīsu tāṇatā. @Footnote: 1 Ma. Yu. udito ca. 2 Yu. sakuṇālayaṃ. 3 Ma. Yu. atariṃ. 4 Ma. ekakaṃ. Yu. ekako. @5 Po. Ma. Yu. sāyetvā. 6 Yu. avocaṃ. 7 Ma. Yu. bhamantīhaṃ.

--------------------------------------------------------------------------------------------- page323.

|160.500| Taṃ sutvā munino vākyaṃ paṭhamaṃ phalamajjhagaṃ pabbajitvāna na ciraṃ arahattaṃ apāpuṇiṃ. |160.501| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthu sāsanakārikā. |160.502| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. |160.503| Tatohaṃ vinayaṃ sabbaṃ santike sabbadassino uggahiṃ sabbavitthāraṃ byāhariṃ ca yathātathaṃ. |160.504| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ aggaṃ 1- vinayadhārīnaṃ paṭācārāva 2- ekikā. |160.505| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |160.506| Yassa atthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |160.507| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |160.508| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |160.509| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. aggā. 2 Po. Yu. ca.

--------------------------------------------------------------------------------------------- page324.

Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti. Paṭācārātheriyā apadānaṃ samattaṃ. Uddānaṃ ekuposathikā ceva salaḷā cātha modakā ekāsanā pañcadīpā naḷamālī ca gotamī. Khemā uppalavaṇṇā ca paṭācārā ca bhikkhunī gāthāsatāni pañceva 1- nava cāpi taduttari. Ekuposathavaggo dutiyo. -------------- @Footnote: 1 Po. Yu. ... cattāri navutiṃ sattameva ca.

--------------------------------------------------------------------------------------------- page325.

Tatiyo kuṇḍalakesīvaggo paṭhamaṃ kuṇḍalakesītheriyāpadānaṃ (21) [161] |161.1| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe upapajji nāyako. |161.2| Tadāhaṃ haṃsavatiyā jātā seṭṭhikule ahu nānāratanapajjote mahāsukhasamappitā. |161.3| Upetvā taṃ mahāvīraṃ assosiṃ dhammamuttamaṃ tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. |161.4| Tadā mahākāruṇiko padumuttaranāyako 1- khippābhiññānamagganti 2- ṭhapayi 3- bhikkhuniṃ subhaṃ. |161.5| Taṃ sutvā muditā hutvā dānaṃ datvā mahesino nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. |161.6| Anumodi mahāvīro bhadde yantebhipatthitaṃ samijjhissati taṃ sabbaṃ sukhinī hohi nibbutā. |161.7| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |161.8| Tassa dhammesu dāyādā orasā dhammanimmitā bhaddā kuṇḍalakesāti hessati satthusāvikā. @Footnote: 1 Ma. ...nāmako. 2 Po. Yu. khippābhiññā namaggatte. 3 Ma. Yu. ṭhapesi.

--------------------------------------------------------------------------------------------- page326.

|161.9| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |161.10| Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattipuraṃ gatā 1-. |161.11| Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |161.12| Tato cutā manussesu rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |161.13| Sampattiṃ anubhotvāna devesu mānusesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. |161.14| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |161.15| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |161.16| Tassa dhītā catutthāsiṃ bhikkhudāsīti 2- vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |161.17| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. |161.18| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. @Footnote: 1 Ma. Yu. tato. ito paraṃ īdisameva. 2 Ma. bhikkhudāyīti. Yu. bhikkhadāyīti.

--------------------------------------------------------------------------------------------- page327.

|161.19| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |161.20| Khemā uppalavaṇṇanā ca paṭācārā ahantadā kisāgotamī dhammadinnā visākhā hoti sattamī. |161.21| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |161.22| Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte yadāhaṃ yobbane ṭhitā. |161.23| Coraṃ vadhatthaṃ niyyantaṃ disvā rattā tahiṃ ahaṃ pitā me taṃ sahassena mocayitvā vadhā tato. |161.24| Adāsi tassa maṃ tāto viditvāna manaṃ mama tassāhamāsi 1- vissaṭṭhā ativa dayitā hitā. |161.25| So me bhūsanalobhena baliṃ 2- paccāharaṃ diso corappapātaṃ netvāna pabbate 3- cetayi vadhaṃ. |161.26| Tadāhaṃ paṇamitvāna sattukaṃ sukatañjalī rakkhantī attano pāṇaṃ imaṃ vacanamabraviṃ. |161.27| Idaṃ suvaṇṇakāyuraṃ 4- muttā veḷuriyā bahū sabbaṃ 5- harassu bhaddante mañca dāsīti sāvaya. |161.28| Oropayassu kalyāṇi mā 6- bāḷhaṃ paridevasi na cāhaṃ abhijānāmi ahantvā vanamāgataṃ 7-. @Footnote: 1 Ma. ...māsiṃ. 2 Ma. balimajjhāsayo diso. Yu. mārapaccāhaṭaṃ diso. 3 Ma. Yu. @pabbataṃ. 4 Ma. Yu. suvaṇṇakeyūraṃ. 5 Yu. saccaṃ. 6 Yu. mā bahuṃ paridevayi. @7 Ma. Yu. dhanamābhataṃ.

--------------------------------------------------------------------------------------------- page328.

|161.29| Yato sarāmi attānaṃ yato pattosmi viññutaṃ na cāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. |161.30| Ehi taṃ upaguyhissaṃ katvāna taṃ padakkhiṇaṃ taṃ vandāmi 1- puna natthi mama tuyhañca saṅgamo. |161.31| Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti tattha tattha vicakkhaṇā. |161.32| Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti lahuṃ atthaṃ vicintitā 2-. |161.33| Lahuñca vata khippañca nekatthe 3- samacetayi cittapuṇṇāyatāneva 4- tadāhaṃ sattukaṃ vadhiṃ. |161.34| Yo ca uppatitaṃ atthaṃ na khippaṃ anubujjhati so haññate mandamati corova girigabbhare. |161.35| Yo ca uppatitaṃ atthaṃ khippameva nibodhati muccate sattusambādhā tadāhaṃ sattukā yathā. |161.36| Tadāhaṃ pātayitvāna giriduggamhi sattukaṃ santikaṃ setavatthānaṃ upetā 5- pabbajiṃ ahaṃ. |161.37| Saṇḍāsena ca kese me luñcitvā sabbaso tadā pabbajitvāna samayaṃ ācikkhiṃsu nirantaraṃ. |161.38| Tato taṃ uggahetvāna 6- nisīditvāna ekikā samayaṃ taṃ vicintesiṃ 7- suvāno 8- mānusaṃ karaṃ. @Footnote: 1 Ma. Yu. na ca dāni puno atthi . 2 Ma. Yu. vicintikā. @3 Ma. Yu. nikatthe samacetayiṃ . 4 Ma. migaṃ uṇṇāyatā evaṃ. Yu. migaṃ puṇṇāyateneva. @5 Yu. upetvā . 6 Ma. uggahetvāhaṃ. 7 Yu. vicintemi. 8 Yu. suvānā.

--------------------------------------------------------------------------------------------- page329.

|161.39| Chinnaṃ gayha samīpe me pātayitvā apakkami disvā nimittaṃ alabhiṃ tiṭṭhantaṃ 1- puḷavākulaṃ. |161.40| Tato uṭṭhāya saṃviggā āpucchiṃ sahadhammike te avocuṃ vijānanti taṃ atthaṃ sakyabhikkhavo. |161.41| Sāhaṃ tamatthaṃ pucchissaṃ upetvā buddhasāvake te mamādāya gacchiṃsu buddhaseṭṭhassa santike. |161.42| So me dhammamadesesi khandhāyatanadhātuyo asubhāniccaṃ dukkhāti anattāti ca nāyako. |161.43| Tassa dhammaṃ suṇitvāhaṃ dhammacakkhuṃ visodhayiṃ tato viññātasaddhammā pabbajjaṃ upasampadaṃ. |161.44| Āyācito 2- tadā āha ehi bhaddeti nāyako tadāhaṃ upasampannā parittaṃ toyamaddasaṃ. |161.45| Pādapakkhālanenāhaṃ ñatvā saudayabbayaṃ tathā sabbepi saṅkhārā 3- iti saṃcintayiṃ tadā. |161.46| Tato cittaṃ vimucci 4- me anupādāya sabbaso khippābhiññānamaggamme tadā paññāpayi jino. |161.47| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. |161.48| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. @Footnote: 1 Ma. Yu. hatthaṃ taṃ. 2 Yu. āyā2ciṃ so. 3 Ma. saṅkhāre īdisaṃ cintayiṃ tadā. @4 Yu. vimuttaṃ.

--------------------------------------------------------------------------------------------- page330.

|161.49| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |161.50| Yassatthāya 1- pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |161.51| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vipulaṃ 2- suddhaṃ buddhaseṭṭhassa vāhasā. |161.52| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |161.53| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |161.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti. Kuṇḍalakesītheriyā apadānaṃ samattaṃ. Dutiyaṃ kisāgotamītheriyāpadānaṃ (22) [162] |162.55| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. @Footnote: 1 Yu. yassa catthāya. ito paraṃ īdisameva. 2 Ma. Yu. sabbattha vimalaṃ.

--------------------------------------------------------------------------------------------- page331.

|162.56| Tadāhaṃ haṃsavatiyaṃ jātā aññatare kule upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ. |162.57| Dhammañca tassa assosiṃ catusaccūpasañhitaṃ madhuraṃ paramassādaṃ cittasantisukhāvahaṃ 1-. |162.58| Tadāpi 2- bhikkhuniṃ dhīro lūkhacīvaradhārikaṃ 3- ṭhapento etadaggamhi vaṇṇayi purisuttamo. |162.59| Janetvānappakaṃ pītiṃ sutvā bhikkhuniyā guṇaṃ 4- kāraṃ katvāna buddhassa yathāsatti 5- yathābalaṃ. |162.60| Nipacca munidhīrantaṃ taṃ ṭhānaṃ abhipatthayiṃ tadānumodi sambuddho ṭhānalābhāya nāyako. |162.61| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |162.62| Tassa dhammesu dāyādā orasā dhammanimmitā kisāgotami nāma nāmena hessati satthusāvikā. |162.63| Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. |162.64| Tehi 6- kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |162.65| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. @Footnote: 1 Ma. vaṭṭasantisukhāvahaṃ. 2 Ma. tadā ca. Yu. kadāci. 3 Ma. ...dhāriniṃ. @4 Ma. guṇe. 5 Yu. yathāsattiṃ. 6 Ma. Yu. tena kammena sūkatena.

--------------------------------------------------------------------------------------------- page332.

|162.66| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |162.67| Pañcamī tassa dhītāhaṃ 1- dhammā nāmena vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |162.68| Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. |162.69| Komāribrahmacariyaṃ rājakaññā sukhe ṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. |162.70| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |162.71| Khemā uppalavaṇṇā ca paṭācārā ca kuṇḍalā ahañca dhammadinnā ca visākhā hoti sattamī. |162.72| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |162.73| Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ duggate adhane nīce 2- gatā ca sadhanaṃ kulaṃ. |162.74| Patiṭṭhapetvāna 3- sesā me dissanti 4- adhanā iti yadā ca pasutā 5- āsiṃ sabbesaṃ dayitā tadā. |162.75| Yadā so taruṇo putto 6- komārako 7- sukheṭṭhito sapāṇamiva kanto me tadā 8- yamavasaṃ gato. @Footnote: 1 Ma. Yu. dhītāsiṃ. 2 Ma. naṭṭhe. Yu. niṭṭhe. 3 Ma. Yu. patiṃ ṭhapetvā. @4 Ma. dessanti. 5 Yu. sasutā. 6 Ma. Yu. bhaddo. 7 Ma. komalako. @Yu. komalaṅgo. 8 Yu. tadāyaṃ parasaṅgato.

--------------------------------------------------------------------------------------------- page333.

|162.76| Sokaṭṭā dinavadanā assunettā rudamukhā mataṃ 1- kuṇapamādāya vilapantī gamāmahaṃ. |162.77| Tadā ekena sandiṭṭhā upetvā bhisakkuttamaṃ 2- avocaṃ dehi bhesajjaṃ puttasañjīvananti bho. |162.78| Na vijjante matā yasmiṃ gehe siddhatthakaṃ tato āharāti jino āha vinayopāyakovido. |162.79| Tadā gamitvā sāvatthiṃ na 3- labhiṃ tādisaṃ gharaṃ kuto siddhatthakaṃ tasmā tato laddhā satiṃ ahaṃ. |162.80| Kuṇapaṃ chaḍḍayitvāna upesiṃ lokanāyakaṃ dūrato ca 4- mamaṃ disvā avoca madhurassaro. |162.81| Yo ca vassasataṃ jīve apassaṃ udayabbayaṃ ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ. |162.82| Na gāmadhammo nigamassa dhammo na cāpiyaṃ ekakulassa dhammo sabbassa lokassa sadevakassa esova 5- dhammo yadidaṃ aniccatā. |162.83| Sāhaṃ 6- sutvānimā gāthā dhammacakkhuṃ visodhayiṃ tato viññātasaddhammā pabbajiṃ anagāriyaṃ. |162.84| Tathāpi pabbajitā santī yuñjantī jinasāsane na cireneva kālena arahattaṃ apāpuṇiṃ. @Footnote: 1 Yu. evaṃ. 2 Yu. bhisamuttamaṃ. 3 Yu. na labhitvādisaṃ gharaṃ. 4 Ma. Yu. va. @5 Ma. eseva. 6 Yu. sahā sutvānimā gāthā.

--------------------------------------------------------------------------------------------- page334.

|162.85| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. |162.86| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. |162.87| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |162.88| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |162.89| Atthadhammaniruttīsu paṭibhāṇe tatheva ca jhānaṃ me vipulaṃ suddhaṃ buddhaseṭṭhassa vāhasā. |162.90| Saṅkārakūṭā āharitvā susānā rathiyāpica tato saṅghāṭikaṃ katvā lūkhaṃ dhāremi cīvaraṃ. |162.91| Jino tasmiṃ guṇe tuṭṭho lūkhacīvaradhāraṇe ṭhapesi etadaggamhi parisāsu vināyako. |162.92| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |162.93| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |162.94| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page335.

Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti. Kisāgotamītheriyā apadānaṃ samattaṃ. Tatiyaṃ dhammadinnātheriyāpadānaṃ (23) [163] |163.95| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |163.96| Tadāhaṃ haṃsavatiyā kule aññatare ahu parakammaṃ 1- karī āsiṃ nipakā sīlasaṃvutā. |163.97| Padumuttarassa buddhassa sujāto aggasāvako vihārā abhinikkhamma piṇḍapātāya gacchati. |163.98| Ghaṭaṃ gahetvā gacchantī tadā udakahārikā taṃ disvā adadiṃ pūvaṃ 2- pasannā sehi pāṇibhi. |163.99| Paṭiggahetvā tattheva nisinno paribhuñji so tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ. |163.100| Tato me ayyako tuṭṭho akāsi 3- suṇisaṃ sakaṃ sassuyā saha gantvāna sambuddhaṃ abhivādayiṃ. |163.101| Tadā so dhammakathikaṃ bhikkhuniṃ parikittayaṃ ṭhapesi etadaggamhi taṃ sutvā muditā ahaṃ. |163.102| Nimantayitvā sugataṃ sasaṅghaṃ lokanāyakaṃ mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. @Footnote: 1 Ma. Yu. parakammakārī. 2 Yu. sūpaṃ. 3 Ma. Yu. akarī.

--------------------------------------------------------------------------------------------- page336.

|163.103| Tato maṃ sugato āha ghananinnādasussuro 1- mamupaṭṭhānaniratā 2- sasaṅghaparivesikā. |163.104| Saddhammassavane yuttā guṇavaḍḍhitamānasā bhadde bhavassu muditā lacchasetaṃ 3- paṇidhiphalaṃ. |163.105| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |163.106| Tassa dhammesu dāyādā orasā dhammanimmitā dhammadinnāti nāmena hessati satthusāvikā. |163.107| Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ mettacittā paricariṃ paccayehi vināyakaṃ. |163.108| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |163.109| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |163.110| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |163.111| Chaṭṭhā tassa 4- ahaṃ dhītā sudhammā iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |163.112| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. Tatiyaṃ bhāṇavāraṃ. @Footnote: 1 Ma. Yu. ... sussaro. 2 Ma. Yu. mamupaṭṭhānanirate sasaṅghaparivesike. @mamupaṭṭhānayutte sasaṅghaparimānase. 3 Ma. Yu. lacchase. 4 Ma. Yu. tassāsahaṃ.

--------------------------------------------------------------------------------------------- page337.

|163.113| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. |163.114| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |163.115| Khemā uppalavaṇṇā ca paṭācārā ca kuṇḍalā gotamī ca ahaṃ ceva visākhā hoti sattamī. |163.116| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |163.117| Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte sabbakāmasamiddhane. |163.118| Yadā rūpaguṇūpetā paṭhame yobbane ṭhitā tadā parakulaṃ gantvā vasiṃ sukhasamappitā. |163.119| Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ anāgāmiphalaṃ patto sāmiko me subuddhimā. |163.120| Tadā 1- taṃ anujānetvā pabbajiṃ anagāriyaṃ na cireneva kālena arahattaṃ apāpuṇiṃ. |163.121| Tadā upāsako so maṃ upagantvā apucchatha gambhīre nipuṇe pañhe te sabbe byākariṃ ahaṃ. |163.122| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ bhikkhuniṃ dhammakathikaṃ nāññaṃ passāmi edisaṃ. @Footnote: 1 Ma. Yu. tadāhaṃ.

--------------------------------------------------------------------------------------------- page338.

|163.123| Dhammadinnā yathā dhīrā evaṃ dhāretha bhikkhavo evāhaṃ paṇḍitā nāma 1- nāyakenānukampitā. |163.124| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |163.125| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |163.126| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi buddhasāsanakārikā 2-. |163.127| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. |163.128| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |163.129| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |163.130| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti. Dhammadinnātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. homi. 2 Ma. Yu. satthusāsana ....

--------------------------------------------------------------------------------------------- page339.

Catutthaṃ sakulātheriyāpadānaṃ (24) [164] |164.131| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |164.132| Hitāya sabbasattānaṃ sukhāya vadataṃ varo atthāya purisājañño paṭipanno sadevake. |164.133| Yasaggappatto sirimā kittivaṇṇabhato 1- jino pūjito 2- sabbalokassa disā sabbā suvissuto. |164.134| Uttiṇṇavicikiccho so vītivattakathaṃkatho sampuṇṇamanasaṅkappo patto sambodhimuttamaṃ. |164.135| Anuppannassa maggassa uppādetā naruttamo anakkhātañca akkhāsi asañjātañca sañjanī. |164.136| Maggaññū ca maggavidū maggakkhāyī narāsabho maggassa kusalo satthā sārathīnaṃ varuttamo. |164.137| Mahākāruṇiko nātho 3- dhammaṃ deseti nāyako nimugge kāmapaṅkamhi 4- samuddharati pāṇino. |164.138| Tadāhaṃ haṃsavatiyaṃ jātā khattiyanandanā surūpā sadhanā cāpi 5- dayitā ca 6- sirīmatī. |164.139| Ānandassa mahārañño dhītā paramasobhanā vemātā bhaginī cāpi padumuttaranāmino. @Footnote: 1 Ma. Yu. kittivaṇṇagato. 2 Yu. jino sabbassa lokassa. 3 Ma. Yu. satthā. @4 Yu. mohapaṅkamhi. 5 Yu. sadhanā ṭhāsiṃ. 6 Yu. va.

--------------------------------------------------------------------------------------------- page340.

|164.140| Rājakaññāhi sahitā sabbābharaṇabhūsitā upagamma 1- mahāvīraṃ assosiṃ dhammadesanaṃ. |164.141| Tadā hi so lokavidū 2- bhikkhuniṃ dibbacakkhukaṃ 3- catuparisāya 4- majjhe aggaṭṭhāne ṭhapesi taṃ. |164.142| Suṇitvā tamahaṃ haṭṭhā dānaṃ datvāna satthuno pūjetvāna ca sambuddhaṃ dibbacakkhuṃ apatthayiṃ. |164.143| Tato avoca maṃ satthā nande lacchasi patthitaṃ padīpadhammadānānaṃ phalametaṃ sunicchitaṃ. |164.144| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |164.145| Tassa dhammesu dāyādā orasā dhammanimmitā sakulāti 5- ca nāmena hessasi satthusāvikā. |164.146| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |164.147| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |164.148| Paribbājikinī 6- āsiṃ tadāhaṃ ekacārinī bhikkhāya vicaritvāna alabhiṃ telamattakaṃ. |164.149| Tena dīpaṃ padīpetvā 7- upaṭṭhiṃ sabbasaṃvaraṃ 8- cetiyaṃ dipadaggassa vippasannena cetasā. @Footnote: 1 Ma. upāgamma. 2 Ma. lokagaru. Yu. lokagurū. 3 Yu. dibbacakkhukiṃ. @4 Ma. kittayaṃ parisāmajjhe. Yu. kittayī.... 5 Ma. Yu. sakulā nāma nāmena. @6 Ma. paribbājakinī. 7 Yu. pajāle2tvā. 8 Ma. sabbasaṃvariṃ.

--------------------------------------------------------------------------------------------- page341.

|164.150| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |164.151| Yattha yatthūpapajjāmi tassa kammassa vāhasā sañjalanti 1- mahādīpā tattha tattha gatāya me. |164.152| Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ passāmahaṃ yadicchāmi dīpadānassidaṃ phalaṃ. |164.153| Visuddhanayanā homi yasasā pajjalāmahaṃ 2- saddhā paññavatī 3- ceva dīpadānassidaṃ phalaṃ. |164.154| Pacchime ca bhave dāni jātā vippakule ahaṃ pahūtadhanadhaññamhi mudite rājapūjite. |164.155| Ahaṃ sabbaṅgasampannā sabbābharaṇabhūsitā purappavese sugataṃ vātapāne ṭhitā ahaṃ. |164.156| Disvā jalantaṃ yasasā devamanussasakkataṃ anubyañjanasampannaṃ lakkhaṇehi vibhūsitaṃ. |164.157| Udaggacittā sumanā pabbajjaṃ samarocayiṃ na cireneva kālena arahattaṃ apāpuṇiṃ. |164.158| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. |164.159| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. @Footnote: 1 Ma. pajjalanti. 2 Ma. Yu. ca jalāmahaṃ. 3 Yu. paññā satī ceva.

--------------------------------------------------------------------------------------------- page342.

|164.160| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |164.161| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |164.162| Tato mahākāruṇiko etadagge ṭhapesi maṃ dibbacakkhukānaṃ 1- aggā sakulāti naruttamo. |164.163| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |164.164| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |164.165| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti. Sakulātheriyā apadānaṃ samattaṃ. Pañcamaṃ nandātheriyāpadānaṃ (25) [165] |165.166| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |165.167| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. @Footnote: 1 Yu. dibbacakkhukinaṃ

--------------------------------------------------------------------------------------------- page343.

|165.168| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi 1-. |165.169| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |165.170| Ratanānaṭṭhapaññāsaṃ uggato 2- so mahāmuni kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo. |165.171| Vassasatasahassāni āyu vijjati 3- tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |165.172| Tadāhaṃ haṃsavatiyaṃ jātā seṭṭhikule ahu nānāratanapajjote mahāsukhasamappitā. |165.173| Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ amataṃ paramassādaṃ paramatthaṃ nivedakaṃ. |165.174| Tadā nimantayitvāna sasaṅghaṃ lokanāyakaṃ 4- datvā tassa mahādānaṃ pasannā sehi pāṇibhi. |165.175| Jhāyinīnaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ nipacca sirasā vīraṃ sasaṅghaṃ lokanāyakaṃ. |165.176| Tadā adantadamako tilokasaraṇo pabhū byākāsi narasundharo 5- lacchasetaṃ supatthitaṃ. |165.177| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. @Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. uggato va mahāmuni. @3 Yu. tiṭṭhati. 4 Yu. tibhavantagaṃ. 5 Ma. narasārathi. Yu. narasaddūlo.

--------------------------------------------------------------------------------------------- page344.

|165.178| Tassa dhammesu dāyādā orasā dhammanimmitā nandāti nāma nāmena hessati satthusāvikā. |165.179| Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. |165.180| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |165.181| Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā 1- tato ca nimmānaratiṃ vasavattipuraṃ gatā. |165.182| Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |165.183| Tato cutā manussatte rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |165.184| Sampattiṃ anubhotvāna devesu manujesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. |165.185| Pacchime bhavasampatte purasmiṃ 2- kapilavhaye rañño suddhodanassāhaṃ dhītā āsiṃ aninditā. |165.186| Raṃsiriva 3- rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ tena nandāti me nāmaṃ sundarā 4- pavarā ahaṃ. |165.187| Yuvatīnañca sabbāsaṃ kalyāṇīti ca vissutā tasmiṃpi nagare ramme ṭhapetvā taṃ yasodharaṃ. @Footnote: 1 Yu. agaṃ. 2 suramme. 3 Ma. Yu. siriyā .... 4 Ma. Yu. sundaraṃ pavaraṃ ahuṃ.

--------------------------------------------------------------------------------------------- page345.

|165.188| Jeṭṭho bhātā tilokaggo pacchimo 1- arahā tathā ekakinī 2- gahaṭṭhāhaṃ mātuyā paricoditā. |165.189| Sākiyamhi kule jātā putte buddhānujā tuvaṃ nandenapi vinā bhūtā agāre kiṃ nu lacchasi 3-. |165.190| Jarāvasānaṃ yobbaññaṃ rūpaṃ asucisammataṃ rogantamapicārogyaṃ jīvitaṃ maraṇantikaṃ. |165.191| Idaṃpi te subhaṃ rūpaṃ sasikantaṃ 4- manoharaṃ bhūsanānaṃ 5- alaṅkāraṃ sirisaṅketasannibhaṃ. |165.192| Pūjitaṃ lokasāraṃva nayanānaṃ rasāyanaṃ puññānaṃ kittijananaṃ okkākakulanandanaṃ. |165.193| Na cireneva kālena jarā samabhibhossati 6- pahāya 7- gehaṃ gārayhaṃ cara dhammamanindite. |165.194| Sutvāhaṃ mātu vacanaṃ pabbajiṃ anagāriyaṃ dehena na tu cittena rūpayobbanalolitā 8-. |165.195| Mahatā ca payattena jhānajjhena saraṃ mamaṃ kātuñca vadate mātā na cāhaṃ tattha ussukā. |165.196| Tato mahākāruṇiko disvā maṃ kamalānanaṃ 9- nibbindanatthaṃ rūpasmiṃ mama cakkhupathe jino. |165.197| Sakena ānubhāvena itthiṃ māpesi sobhanaṃ 10- dassanīyaṃ suruciraṃ mamatopi surūpiniṃ. @Footnote: 1 Yu. majjhimo. 2 Ma. Yu. ekākinī. 3 Ma. ... nu acchasi. Yu. ... na @acchasi. 4 Yu. passa kantaṃ .... 5 Yu. maṃ bhūsanaṃ alaṅkāraṃ. 6 Ma. samadhisessati. @Yu. samadhihessati. 7 Ma. Yu. vihāya gehaṃ kāruññe. 8 Ma. Yu. ...lāḷitā. @9 Ma. Yu. kāmalālasaṃ. 10 Ma. Yu. sobhiniṃ.

--------------------------------------------------------------------------------------------- page346.

|165.198| Tamahaṃ vimhitā disvā ativimhitadehiniṃ 1- cintayiṃ saphalaṃ meti nettalābhañca mānusaṃ. |165.199| Tamahaṃ ehi subhaṇe 2- yenattho taṃ vadehi me kulante nāmagottañca vada me yadi te piyaṃ. |165.200| Na pañhakālo 3- subhaṇe ucchaṅge maṃ nivesaya 4- sīdantiva mamaṅgāni pasuppaya 5- muhuttakaṃ. |165.201| Tato sīsaṃ mamaṅke sā katvā sayi susobhaṇā 6- tassā lalāte 7- patitā luddhā paramadāruṇā. |165.202| Saha tassā nipātena pīḷakā upapajjatha pagghariṃsu pabhinnā ca kuṇapā pubbalohitā. |165.203| Sambhinnaṃ 8- vadanañcāpi kuṇapapūtigandhikaṃ 9- uddhumātaṃ vinīlañca sabbañcāpi 10- sarīrakaṃ. |165.204| Sā pavedhitasabbaṅgī nissasantī mahuṃ mahuṃ vedayantī sakaṃ dukkhaṃ karuṇaṃ paridevayi. |165.205| Dukkhena dukkhitā homi phusayantī ca vedanā mahādukkhe nimuggamhi saraṇaṃ hohi me sakhī. |165.206| Kuhiṃ vadanasobhante kuhinte tuṅganāsikā tambabimbavaroṭṭhante vadanante kuhiṃ gataṃ. |165.207| Kuhiṃ sasinibhaṃ vaṇṇaṃ kambugivā kuhiṃ gatā dāmāmālañca te kaṇṇaṃ vevaṇṇaṃ samupāgataṃ. @Footnote: 1 Yu. avinicchitadehiniṃ. 2 Ma. Yu. subhage. ito paraṃ īdisameva. 3 Ma. vañcakālo. @4 Ma. nivāsaya. 5 Yu. passayissaṃ. 6 Ma. Yu. sulocanā. 7 Ma. Yu. @nalāte. 8 Ma. pabhinnaṃ. 9 Ma. ...gandhanaṃ. 10 Ma. pubbañcāpi.

--------------------------------------------------------------------------------------------- page347.

|165.208| Makulapadumākārā 1- kalasāva 2- payodharā pabhinnā pūtikuṇapā duṭṭhagandhajamāgatā 3-. |165.209| Vedimajjhā 4- puthussoṇi suṇāva nītakibbisā jātā amajjhabharitā aho rūpaṃ asassataṃ. |165.210| Sabbaṃ sarīrasañjātaṃ pūtigandhaṃ bhayānakaṃ susānamiva jegucchaṃ 5- ramante yattha bāliyā 6-. |165.211| Tadā mahākāruṇiko bhātā me lokanāyako disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha. |165.212| Āturaṃ kuṇapaṃ pūtiṃ passa nande samussayaṃ asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. |165.213| Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. |165.214| Evametaṃ avekkhanti rattindivamatanditā tato sakāya paññāya abhinibbijja dakkhasi. |165.215| Tatohaṃ āsi 7- saṃviggā sutvā gāthā subhāsitā tatraṭṭhitāvahaṃ santī arahattaṃ apāpuṇiṃ. |165.216| Yattha yattha nisinnāhaṃ tadā jhānaparāyanā jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. |165.217| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. Yu. makuḷakhārakākārā. 2 Ma. kalikāva. 3 Ma. duṭṭhagandhittamāgatā. @Yu. ...gandhitavamāgatā. 4 Ma. vedimajjhāva susussoṇī. 5 Ma. bībhacchaṃ. @6 Ma. Yu. bālisā. 7 Ma. atisaṃviggā.

--------------------------------------------------------------------------------------------- page348.

|165.218| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |165.219| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti. Nandātheriyā apadānaṃ samattaṃ. Chaṭṭhaṃ soṇātheriyāpadānaṃ (26) [166] |166.220| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |166.221| Tadā 1- seṭṭhikule jātā sukhitā sajjitā 2- piyā upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ. |166.222| Āraddhaviriyānaggaṃ vaṇṇeti 3- bhikkhuniṃ jino 4- taṃ sutvā muditā hutvā kāraṃ katvāna satthuno. |166.223| Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā anumodi mahāvīro sijjhataṃ paṇidhi tava. |166.224| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. @Footnote: 1 Yu. tadāhaṃ. 2 Ma. pūjitā. 3 Ma. vaṇṇesi. Yu. vaṇṇentaṃ. 4 Yu. jinaṃ.

--------------------------------------------------------------------------------------------- page349.

|166.225| Tassa dhammesu dāyādā orasā dhammanimmitā soṇāti nāma nāmena hessati satthusāvikā. |166.226| Taṃ sutvā muditā hutvā yāvajīvaṃ tathā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. |166.227| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |166.228| Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |166.229| Yadā ca yobbanaṃ pattā gantvā patikulaṃ ahaṃ dasa puttāni ajaniṃ surūpāni visesato. |166.230| Sukhe ṭhitā ca te sabbe jananettamanoharā amittānampi rucitā mama 1- pageva te piyā. |166.231| Tato mayhaṃ akāmāya dasaputtapurakkhato pabbajittha sa me bhattā devadevassa sāsane. |166.232| Tadekikā vicintesiṃ jīvitenālamatthu me jināya 2- patiputtehi buddhāyapi 3- varākiyā. |166.233| Ahaṃpi tattha gacchissaṃ sampatto yattha me pati evāhaṃ cintayitvāna pabbajiṃ anagāriyaṃ. |166.234| Tato mamaṃ 4- bhikkhuniyo ekaṃ bhikkhunupassaye vihāya gañchumovādaṃ tāpehi udakaṃ iti. @Footnote: 1 Yu. mamaṃ pāgeva. 2 Ma. cattāya. 3 Ma. Yu. vuḍḍhāya ca. 4 Ma. Yu. ca maṃ.

--------------------------------------------------------------------------------------------- page350.

|166.235| Tadā udakamānetvā 1- okiritvāna kumbhiyā culle ṭhapetvā āsinā tato cittaṃ samādahiṃ. |166.236| Khandhe aniccato disvā dukkhato ca anattato khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. |166.237| Tadāgantvā bhikkhuniyo uṇhodakamapucchisuṃ tejodhātuṃ adhiṭṭhāya khippaṃ santāpayiṃ jalaṃ. |166.238| Vimhitā tā jinavaraṃ etamatthamasāvayuṃ 2- taṃ sutvā mudito nātho imaṃ gāthaṃ abhāsatha. |166.239| Yo ca vassasataṃ jīve kusīto hīnavīriyo ekāhaṃ jīvitaṃ seyyo viriyārabhato daḷhaṃ. |166.240| Ārādhito mahāvīro mayā suppaṭipattiyā āraddhaviriyānaggaṃ mamāha sa mahāmuni. |166.241| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |166.242| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |166.243| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti. Soṇātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. udakamāhitvā. 2 Yu. etamatthaṃva sāvayuṃ.

--------------------------------------------------------------------------------------------- page351.

Sattamaṃ bhaddakāpilānītheriyāpadānaṃ (27) [167] |167.244| Padumuttaro nāma jino sabbadhammāna 1- pāragū ito satasahassamhi kappe uppajji nāyako. |167.245| Tadā 2- hi haṃsavatiyaṃ videho nāma nāmako seṭṭhī pahūtaratano tassa jāyā ahosahaṃ. |167.246| Kadāci so narādiccaṃ upecca saparijjano dhammaṃ assosi buddhassa sabbadukkhakkhayāvahaṃ 3-. |167.247| Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako sutvā sattāhikaṃ dānaṃ datvā buddhassa tādino. |167.248| Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ 4- sa hāsayanto parisaṃ tadā hi narapuṅgavo. |167.249| Seṭṭhino anukampāya imā gāthā abhāsatha lacchase patthitaṃ ṭhānaṃ nibbuto hohi puttaka. |167.250| Satasahasse ito kappe okkākakulasambhavo |167.251| gotamo nāma nāmena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito |167.252| kassapo nāma nāmena hessati satthusāvako. |167.253| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ mettacitto paricari paccayehi vināyakaṃ. @Footnote: 1 Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. tadāhu. 3 Ma. sabbadukkhabhayappahaṃ. @4 Yu. abhipatthayi.

--------------------------------------------------------------------------------------------- page352.

|167.254| Sāsanaṃ jotayitvāna so madditvā kutitthiye veneyyaṃ vinayitvāna 1- nibbuto so sasāvako. |167.255| Nibbute tamhi lokagge pūjanatthāya satthuno ñātimitte samānetvā saha tehi akārayi. |167.256| Sattayojanikaṃ thūpaṃ ubbedhaṃ ratanāmayaṃ jalantaṃ sataraṃsīva sālarājaṃva phullitaṃ. |167.257| Sattasatasahassāni cātiyo 2- satta kārayiṃ naḷaggi viya jotante 3- rataneheva sattahi. |167.258| Gandhatelehi pūretvā dīpāni ujjalayiṃ tahiṃ pūjanatthāya mahesissa sabbasattānukampino 4-. |167.259| Sattasatasahassāni puṇṇakumbhāni kārayiṃ rataneheva puṇṇāni pūjanatthāya mahesino. |167.260| Majjhe aṭṭhaṭṭhakumbhīnaṃ ussitā kañcanagghiyo atirocanti vaṇṇena sāradeva divākaro. |167.261| Catudvāresu sobhanti toraṇā ratanāmayā ussitā phalakā rammā sobhanti ratanāmayā. |167.262| Virocanti parikkhāyo 5- avaṭaṃsā sunimmitā ussitāni paṭākāni ratanāni virocare. |167.263| Surattaṃ sukatañcetaṃ 6- cetiyaṃ ratanāmayaṃ atirocati vaṇṇena sasajjhāva divākaro. @Footnote: 1 Ma. vinayitvā ca. 2 Ma. pātiyo tattha kārayi. Yu. ... kāriyiṃ. 3 Ma. jotantī. @4 Ma. Yu. sabbabhūtānukampino. 5 Ma. Yu. parikkhittā. 6 Ma. Yu. sukataṃ cittaṃ.

--------------------------------------------------------------------------------------------- page353.

|167.264| Thūpassa me disā tisso 1- haritālena pūrayiṃ 2- ekā 3- manosilāyekā añjanena ca ekikā. |167.265| Pūjaṃ etādisaṃ rammaṃ kāretvā varavādino 4- adāsiṃ dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ. |167.266| Sahāhaṃ 5- seṭṭhinā tena tāni puññāni sabbaso yāvajīvaṃ karitvāna sahāva sugatiṃ gatā. |167.267| Sampattiyonubhutvāna 6- devatte atha mānuse chāyā viya sarīrena saha teneva saṃsariṃ. |167.268| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano sabbadhammavipassako. |167.269| Tadā hi bandhumatiyā brāhmaṇo sādhusammato addho santo guṇenāsi dhanena ca suduggato. |167.270| Tadāpi tassāhaṃ āsiṃ brāhmaṇī samacetasā kadāci so dijavaro saṅgamesi mahāmuniṃ. |167.271| Nisinnaṃ janakāyamhi desentaṃ amataṃpadaṃ sutvā dhammaṃ pamudito adāsi ekasāṭakaṃ. |167.272| Gharaṃ ekena vatthena gantvānetaṃ mamabravi anumoda mahāpuññe dinnaṃ buddhassa sāṭakaṃ. |167.273| Tadāhaṃ añjaliṃ katvā anumodiṃ suviditā sudinno sāṭako sāmi buddhaseṭṭhassa tādino. @Footnote: 1 Ma. Yu. vedayo. 2 Ma. pūrayi. 3 Ma. Yu. ekaṃ manosilāyekaṃ ... ekikaṃ. @4 Yu. varadhārino. 5 Ma. sahāva. 6 Ma. Yu. sampattiyonubhotvāna.

--------------------------------------------------------------------------------------------- page354.

|167.274| Sukhito sajjito hutvā saṃsaranto bhavābhave bārāṇasīpure ramme rājā āsi mahīpati. |167.275| Tadā tassa mahesīhaṃ itthīgumbassa uttamā tassāpi 1- dutiyikā āsiṃ pubbasinehena uttari 2-. |167.276| Piṇḍāya vicarante so aṭṭha paccekanāyake disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ. |167.277| Buddhe 3- nimantayitvāna katvā ratanamaṇḍapaṃ kammārehi katamaṭṭhaṃ 4- sovaṇṇaṃ satahatthakaṃ 5-. |167.278| Samānetvāna te sabbe tesaṃ dānamadāsi so senāsane 6- paviṭṭhānaṃ pasanno sehi pāṇibhi. |167.279| Taṃpi dānaṃ sahādāsiṃ kāsirājenahantadā punāhaṃ bārāṇasiyaṃ jātā kāsikagāmake. |167.280| Kuṭumbikakule phīte sukhito so sabhātuko jeṭṭhassa bhātuno jāyā ahosiṃ supatibbatā. |167.281| Paccekabuddhaṃ disvāna mama bhattukaniyaso bhātu bhattaṃ tassa datvā āgate tamhi pāvadi. |167.282| Nābhinandittha so dānaṃ tato tassa adāsahaṃ buddhānāniya taṃ annaṃ puno tasseva so adā. |167.283| Taṃ dānaṃ chaḍḍayitvāna duṭṭhā buddhassahaṃ tadā pattaṃ kalalapuṇṇantaṃ adāsiṃ tassa tādino. @Footnote: 1 Ma. Yu. tassāti dayitā āsiṃ. 2 Ma. bhattuno. 3 Ma. puno. 4 Ma. Yu. @kataṃ pattaṃ. 5 Ma. Yu. vata tattakaṃ. 6 Ma. soṇṇāsane Yu. sovaṇṇāsane.

--------------------------------------------------------------------------------------------- page355.

|167.284| Dāne ca gahaṇe ceva apace padusepica samacittamukhaṃ 1- disvā tadāhaṃ saṃvijiṃ bhusaṃ. |167.285| Puno pattaṃ gahetvāna sodhayitvā sugandhinā pasannacittā pūretvā saghataṃ sakkaraṃ adaṃ. |167.286| Yattha yatthūpapajjāmi surūpā homi dānato buddhassa apakārena duggandhā madanena ca 2-. |167.287| Puno kassapadhīrassa niṭṭhāpitamhi cetiye 3- sovaṇṇaṃ iṭṭhakaṃ varaṃ adāsiṃ muditā ahaṃ. |167.288| Catujjātena gandhena temayitvā tamiṭṭhakaṃ 4- muttā duggandhadosamhā sabbaṅgasusamāgatā 5-. |167.289| Sattapātisahassāni ratanehi ca sattahi kāretvā ghatapūrāni vaṭṭīni ca sahassaso. |167.290| Pakkhipetvā padīpetvā ṭhapayiṃ satta pantiyo pūjanatthaṃ lokanāthassa vippasannena cetasā. |167.291| Tadāpi tasmiṃ puññasmiṃ bhāginīhaṃ visesato puno kāsīsu sañjāto sumitto iti vissuto. |167.292| Tassāhaṃ bhariyā āsiṃ sukhitā sajjitā piyā tadā paccekamunino adāsi ghanaveṭṭhanaṃ. |167.293| Tassāpi bhāginī āsiṃ moditvā dānamuttamaṃ punopi kāsiraṭṭhamhi jāto koliyajātiyā. @Footnote: 1 Yu. samacittasukhaṃ disvā mahāsaṅghaṃ cajiṃ bhusaṃ. 2 Ma. Yu. vadanena ca. @3 Ma. nidhāyantamhi. Yu. niṭṭhāyantamhi. 4 Ma. Yu. nicayitvā. @5 Yu. ...samuppāgatā.

--------------------------------------------------------------------------------------------- page356.

|167.294| Tadā koliyaputtānaṃ satehi saha pañcahi pañca paccekabuddhānaṃ satāni samupaṭṭhahi 1-. |167.295| Temāsaṃ vāsayitvāna 2- adāsi 3- ca ticīvaraṃ jāyā tassa tadā āsiṃ puññakammapathānugā. |167.296| Tato cuto ahu rājā nando nāma mahāyaso tassāpi mahesī āsiṃ sabbakāmasamiddhinī. |167.297| Tato 4- ahu cavitvāna brahmadatto mahīpati padumāvatiputtānaṃ paccekamuninaṃ tadā. |167.298| Satāni pañcanūnāni yāvajīvaṃ upaṭṭhahiṃ rājuyyāne nivāsetvā nibbutāni ca pūjayiṃ. |167.299| Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ bhāvetvā appamaññāyo brahmalokaṃ agamhase. |167.300| Tato cuto mahātitthe sujāto pipphalāyano mātā sumanadevī ca kosigotto dijo pitā. |167.301| Ahaṃ madde janapade sākalāyaṃ puruttame kapilassa dijassāsiṃ dhītā mātā sucīmati. |167.302| Ghanakañcanabimbena nimminitvāna maṃ pitā adā kassapadhīrassa kāmehi 5- vajjitassa ca. |167.303| Kadāci so taruṇiko 6- gantvā kammantapekkhako kākādikehi khajjante pāṇe disvāna saṃviji. @Footnote: 1 Yu. samupaṭṭhahiṃ. 2 Ma. tappayitvāna. 3 Yu. adaṃsu ca ticīvare. 4 Ma. tato @rājā bhavitvāna. Yu. cuto. 5 Yu. kāmā sā vajjitassa me. 6 Ma. Yu. kāruṇiko.

--------------------------------------------------------------------------------------------- page357.

|167.304| Gharepāhaṃ 1- tile jāte disvānātapatāpane 2- kimikākehi khajjante saṃvegamalabhiṃ tadā. |167.305| Tadā so pabbaji dhīro ahaṃ taṃ anupabbajiṃ pañcavassāni nivasiṃ paribbājapathe 3- ahaṃ. |167.306| Yadā pabbajitā āsi gotamī jinaposikā tadāhaṃ tamupāgantvā buddhena anusāsitā. |167.307| Na cireneva kālena arahattaṃ apāpuṇiṃ aho kalyāṇamittattaṃ kassapassa sirīmato. |167.308| Putto buddhassa dāyādo kassapo susamāhito pubbe nivāsaṃ so 4- vedi saggāpāyañca passati. |167.309| Atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. |167.310| Tatheva bhaddakāpilānī tevijjā maccuhāyinī dhārentī antimaṃ dehaṃ jetvā māraṃ savāhanaṃ. |167.311| Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ tayamhā 5- khīṇāsavā dantā sītibhūtāmha nibbutā. |167.312| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |167.313| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. ghare vāhaṃ. 2 Yu. ...tāpite. 3 Ma. ...vate. 4 Ma. Yu. yo. @5 Yu. amha.

--------------------------------------------------------------------------------------------- page358.

|167.314| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti. Bhaddakāpilānītheriyā apadānaṃ samattaṃ. Aṭṭhamaṃ yasodharātheriyāpadānaṃ (28) [1]- [168] |168.315| Purakkhatā bhikkhunīhi satehi sahassehi sā 2- mahiddhikā mahāpaññā sambuddhaṃ upasaṅkamiṃ. |168.316| Sambuddhaṃ abhivādetvā satthuno cakkalakkhaṇe nisinnā ekamantamhi idaṃ vacanamabraviṃ. |168.317| Aṭṭhasattativassāhaṃ pacchimā 3- vattayi vayā pabbhāramhi anuppattā ārocemi mahāmuniṃ. |168.318| Paripakko vayo mayhaṃ parittaṃ mama 4- jīvitaṃ pahāya vo gamissāmi kataṃ me saraṇamattano. |168.319| Vayamhi 5- pacchime kāle maraṇaṃ uparuddhati ajja rattiṃ mahāvīra pāpuṇissāmi nibbutiṃ. |168.320| Natthi jāti jarā byādhi maraṇañca mahāmune ajarāmarābhayapuraṃ 6- gamissāmi asaṅkhataṃ. |168.321| Yāvatā parisā nāma samupāsanti 7- satthuno aparādhaṃ pajānanti khamantaṃ sammukhā mune. @Footnote: 1 Ma. ekasmiṃ samaye ramme .pe. nikkhamitvā sakassamā. @2 Yu. saha pañcahi. 3 Ma. pacchimo vattate vayo. Yu. pacchimo vattati vayo. @4 Yu. ala. 5 Yu. vayo ca. 6 Ma. Yu. ajarāmaraṇaṃ pūraṃ. 7 Yu. samupāyāti.

--------------------------------------------------------------------------------------------- page359.

|168.322| Saṃsaritvā 1- ca saṃsāre khalitañce mamantayi 2- ārocemi 3- mahāvīra aparādhaṃ khamassu me. |168.323| Iddhiñcāpi nidassehi mama sāsanakārike parisānañca sabbāsaṃ kaṅkhaṃ chindassu sāsane 4-. |168.324| Yasodharā ahaṃ vīra agāre te pajāpati sākiyamhi kule jātā itthīaṅge 5- patiṭṭhitā. |168.325| Thīnaṃ satasahassānaṃ navutīnaṃ chaḷuttari agāre te ahaṃ vīra pāmokkhā sabbamissarā. |168.326| Rūpācāraguṇūpetā yobbanaṭṭhāpi 6- sabbadā sabbā maṃ apacāyanti devatā viya mānusā. |168.327| Kaññāsahassapamukhā 7- sakyaputtanivesane samānasukhadukkhā tā devatā viya nandane. |168.328| Kāmadhātumatikkantā 8- paṇḍitā 9- rūpadhātuyā rūpena sadisā natthi ṭhapetvā lokanāyakaṃ. |168.329| Sambuddhaṃ abhivādetvā iddhiṃ dassesi satthuno nekā nānāvidhākārā mahāiddhīpi dassayi. |168.330| Cakkavāḷasamaṃ kāyaṃ sīsaṃ uttarato kuru ubho pakkhā duve dīpā jambūdīpaṃ sarīrato. |168.331| Dakkhiṇañca saraṃ piñchaṃ nānāsākhā tu pattakā candañca sūriyañcakkhī merupabbatato sikhaṃ. @Footnote: 1 Yu. saṃsarantañca. 2 Yu. tvaṃ mayi. 3 Yu. āroceva. 4 Ma. yāvatā. @5 Yu. itthī atho. 6 Ma. Yu. yobbanaṭṭhā piyaṃ vadā. 7 Ma. Yu. ...satasahassa.... @8 Ma. ...atikkamma. 9 Ma. Yu. saṇṭhitā.

--------------------------------------------------------------------------------------------- page360.

|168.332| Cakkavāḷagiriṃ tuṇḍaṃ jambūrukkhaṃ samūlakaṃ vījamānā upāgantvā vandate lokanāyakaṃ. |168.333| Hatthivaṇṇaṃ tathevassaṃ pabbataṃ jalajantathā 1- candañca suriyaṃ meruṃ sakkavaṇṇañca dassayi. |168.334| Yasodharā ahaṃ vīra pāde vandāmi cakkhuma sahassalokadhātūnaṃ phullapaddhena 2- chādayi. |168.335| Brahmavaṇṇañca māpetvā dhammaṃ desesi suññataṃ yasodharā ahaṃ vīra pāde vandāmi cakkhuma. |168.336| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |168.337| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavā parikkhīṇā natthi dāni punabbhavo. |168.338| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mayhaṃ mahāvīra uppannaṃ tava santike. |168.339| Buddhānaṃ 3- lokanāthānaṃ saṅgamaṃ te sudassitaṃ 4- adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune. |168.340| Yaṃ mayhaṃ purimaṃ 5- kammaṃ kusalaṃ sarase mune tuyhatthāya mahāvīra puññaṃ upacitaṃ mayā. |168.341| Abhabbaṭṭhāne vajjitvā vārayitvā anācaraṃ tuyhatthāya mahāvīra sañcattaṃ 6- jīvitaṃ mayā. @Footnote: 1 Ma. jaladhiṃ. 2 Yu. phullapaccena chādayiṃ. 3 Ma. Yu. pubbānaṃ. 4 Ma. nidassitaṃ. @5 Ma. pūritaṃ. 6 Yu. samattaṃ.

--------------------------------------------------------------------------------------------- page361.

|168.342| Nekakoṭisahassāni bhariyatthāyadāsi maṃ na tattha vimanā homi tuyhatthāya mahāmune. |168.343| Nekakoṭisahassāni upakārāyadāsi maṃ na tattha vimanā homi tuyhatthāya mahāmune. |168.344| Nekakoṭisahassāni bhojanatthāyadāsi maṃ na tattha vimanā homi tuyhatthāya mahāmune. |168.345| Nekakoṭisahassāni jīvitāni pariccajiṃ bhayamokkhaṃ karissanti dadāmi 1- mama jīvitaṃ |168.346| aṅgagate alaṅkāre vatthe nānāvidhe bahū itthībhaṇḍe na guyhāmi tuyhatthāya mahāmune. |168.347| Dhanadhaññapariccāgaṃ gāmāni nigamāni ca khettaṃ puttā ca dhītā ca paricattaṃ 2- mahāmuni. |168.348| Hatthī assaṃ gavañcāpi dāsiyo paricārikā tuyhatthāya mahāvīra paricattā asaṅkhayā. |168.349| Yaṃ mayhaṃ paṭimantesi dānaṃ dassāmi yācake vimanaṃ me na passāmi dadato dānamuttamaṃ. |168.350| Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahuvidhe tuyhatthāya mahāvīra anubhuttaṃ 3- asaṅkhayaṃ. |168.351| Sukhappattānumodāmi na ca dukkhesu dummanā sabbattha tusitā homi tuyhatthāya mahāmuni. @Footnote: 1 Yu. cajāmi. 2 Ma. Yu. pariccattā. 3 Yu. pariccattaṃ.

--------------------------------------------------------------------------------------------- page362.

|168.352| Anumaggena sambuddho yaṃ dhammaṃ abhinīhari anubhotvā sukhadukkhaṃ patto bodhiṃ mahāmuni. |168.353| Brahmadevañca sambuddhaṃ gotamaṃ lokanāyakaṃ aññesaṃ lokanāthānaṃ saṅgamante bahuṃ mayā. |168.354| Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmuni gavesantī 1- buddhadhammaṃ ahante paricārikā. |168.355| Kappasatasahasse ca caturo ca asaṅkhaye dīpaṅkaro mahāvīro uppajji lokanāyako. |168.356| Paccantadesavisaye nimantetvā tathāgataṃ tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. |168.357| Tena kālena so āsi sumedho nāma brāhmaṇo maggañca paṭiyādesi āyato sabbadassino. |168.358| Tena kālenahaṃ āsiṃ kaññā brāhmaṇasambhavā sumittā nāma nāmena upagañchiṃ samāgamaṃ. |168.359| Aṭṭha uppalahatthāni pūjanatthāya satthuno ādāya janassa majjhe addasaṃ isimuttamaṃ 2-. |168.360| Cirānugataṃ dayitaṃ 3- atikkantaṃ 4- manoharaṃ disvā tadā amaññissaṃ saphalaṃ jīvitaṃ mama. |168.361| Parakkamantaṃ saphalaṃ addasaṃ isino tadā pubbakammena sambuddhe cittañcāpi pasīdi me. @Footnote: 1 Ma. gavesato. Yu. gavesantā. 2 Ma. Yu. isimuggataṃ. 3 Yu. dassitaṃ. 4 Yu. @paṭikkantaṃ.

--------------------------------------------------------------------------------------------- page363.

|168.362| Bhiyyo cittaṃ pasādesiṃ ise udaggamānase 1- deyyaṃ aññaṃ na passāmi demi pupphāni te ise. |168.363| Pañca hatthā tava hontu tayo hontu mamaṃ ise tena saddhiṃ samā hontu bodhitthāya 2- tava ise. Catutthaṃ bhāṇavāraṃ. |168.364| Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ pūjesi janassa majjhe bodhitthāya mahāisiṃ. |168.365| Passitvā janassa majjhe dīpaṅkaramahāmuni viyākāsi mahāvīro isimuggatamānasaṃ. |168.366| Aparimeyye ito kappe dīpaṅkaramahāmuni mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni. |168.367| Samacittā samakammā samakārī bhavissati piyā hessati kammena tuyhatthāya mahāise. |168.368| Sudassanā supiyā ca manāpā 3- piyavādinī tassa dhammesu dāyādā viharissati 4- iddhikā. |168.369| Yathāpi bhaṇḍasāmuggaṃ anurakkhanti sāmino evaṃ kusaladhammānaṃ anurakkhissate ayaṃ. |168.370| Tassa taṃ 5- anukampanti pūrayissati pāramī sīhova pañjaraṃ hitvā 6- pāpuṇissati bodhiyaṃ. @Footnote: 1 Ma. Yu. uggatamānase. 2 Ma. bodhatthāya. Yu. bodhanatthāya. ito paraṃ īdisameva. @3 Yu. manasā. 4 Yu. piyā hessatiṃ iddhikā. 5 Ma. te. 6 Ma. bhetvā. @Yu. hetvā.

--------------------------------------------------------------------------------------------- page364.

|168.371| Aparimeyye ito kappe yaṃ maṃ buddho viyākari taṃ vācaṃ anumodantī evaṃkārī bhaviṃ ahaṃ. |168.372| Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ devamānusakaṃ yoniṃ anubhotvā asaṅkhayaṃ. |168.373| Sukhadukkhaṃ anubhotvāna 1- devesu mānusesu ca pacchime bhavasampatte ajāyiṃ sākiye kule. |168.374| Rūpavatī bhogavatī yasasīlavatī tato sabbaṅgasampadā homi kulesu patisakkatā 2-. |168.375| Lābhasilokasakkāraṃ lokadhammasamāgamaṃ cittañca dukkhitaṃ natthi vasāmi akutobhayā. |168.376| Vuttaṃ hetaṃ bhagavatā rañño antepure tadā khattiyānaṃ pure vīra upakārañca 3- niddisi. |168.377| Upakārā ca yā nārī yā ca nārī sukhe dukkhe atthakkhāyī ca yā nārī yā nārī cānukampikā. |168.378| Pañcakoṭisatā buddhā navakoṭisatāni ca etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.379| Adhikāraṃ mahā 4- mayhaṃ mahārāja 5- suṇohi me ekādasakoṭisatā honti 6- lokagganāyakā. |168.380| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. @Footnote: 1 Ma. sukhadukkhenubhotvāhaṃ. Yu. sukhadukkhenubhotvāna. 2 Ma. abhisakkatā. Yu. @atisakkatā. 3 Yu. upakāratthañca. 4 Yu. sadā. ito paraṃ īdisameva. @5 Ma. dhammarājā. ito paraṃ īdisameva. 6 Ma. buddhā dvādasakoṭiyo.

--------------------------------------------------------------------------------------------- page365.

|168.381| Vīsakoṭisatā buddhā tiṃsakoṭisatāni ca etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.382| Adhikāraṃ mahā mayhaṃ mahārāja suṇohi me cattāḷīsakoṭisatā pañcakoṭisatāni 1- ca. |168.383| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.384| Saṭṭhikoṭisatā buddhā sattatikoṭisatāni ca etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.385| Adhikāraṃ mahā mayhaṃ mahārāja suṇohi me asītikoṭisatā buddhā navutikoṭisatāni ca. |168.386| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.387| Koṭisatasahassāni honti lokagganāyakā etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.388| Adhikāraṃ mahā mayhaṃ mahārāja suṇohi me navakoṭisahassāni apare lokanāyakā. |168.389| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.390| Koṭisatasahassāni pañcāsīti mahesinaṃ pañcāsītikoṭisatā sattavīsati koṭiyo 2-. @Footnote: 1 Ma. Yu. paññāsakoṭisatāni ca. 2 Ma. sattatiṃsā ca koṭiyo. Yu. sattatisahassakoṭiyo.

--------------------------------------------------------------------------------------------- page366.

|168.391| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.392| Paccekabuddhā vītarāgā 1- aṭṭhamatthakakoṭiyo 2- adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.393| Khīṇāsavā vītamalā asaṅkheyyā buddhasāvakā adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.394| Evaṃ dhammesu ciṇṇānaṃ sadā saddhammacārino dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. |168.395| Dhammañcare sucaritaṃ na taṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. |168.396| Nibbinditvāna saṃsāre pabbajiṃ anagāriyaṃ sahassaparivārena pabbajitvā akiñcanā. |168.397| Agāraṃ vijahitvāna pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte catusaccaṃ apāpuṇiṃ. |168.398| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti bahūneke 3- sāgareyeva 4- ummiyo. |168.399| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |168.400| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. dhūtarāgā. 2 Ma. aṭṭhaṭṭhamakakoṭiyo. Yu. aṭṭhaaṭṭhamakoṭiyo. 3 Ma. bahū @janā. 4 Yu. sāgarasseva.

--------------------------------------------------------------------------------------------- page367.

|168.401| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |168.402| Evaṃ bahuvidhaṃ dukkhaṃ sampattiṃ ca bahubbidhaṃ visuddhabhāvasampattā labhāmi sabbasampadā. |168.403| Yo 1- dadāti sakattānaṃ puññatthāya mahesino sahāyasampadā honti nibbānapadamasaṅkhataṃ. |168.404| Parikkhīṇaṃ atītañca paccuppannaṃ anāgataṃ sabbakammaṃ mamaṃ khīṇaṃ pāde vandāmi cakkhumāti. Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. Yasodharātheriyā apadānaṃ samattaṃ. Navamaṃ dasasahassatheriyāpadānaṃ (29) [169] |169.405| Kappe satasahasse ca caturo ca asaṅkhaye dīpaṅkaro nāma jino uppajji lokanāyako. |169.406| Dīpaṅkaro mahāvīro viyākāsi vināyako sumedhañca sumittañca samānasukhadukkhataṃ. |169.407| Sadevakañca passanto vicaranto sadevakaṃ tesaṃ pakittane amhe 2- upagamma samāgamaṃ. @Footnote: 1 Ma. yā. 2 Yu. amha.

--------------------------------------------------------------------------------------------- page368.

|169.408| Amhaṃ sabbapati hoti 1- anāgatasamāgame sabbāva tuyhaṃ bhariyā manāpā piyavādikā. |169.409| Dānaṃ sīlamayaṃ sabbaṃ bhāvanā 2- ca subhāvitā dīgharattamidaṃ 3- sabbaṃ paricattaṃ mahāmune. |169.410| Gandhamālaṃ vilepanaṃ dīpañca ratanāmayaṃ yaṅkiñci patthitaṃ sabbaṃ paricattaṃ mahāmuni. |169.411| Aññaṃ vāpi kataṃ kammaṃ paribhogañca mānusaṃ dīgharattaṃ hi no sabbaṃ paricattaṃ mahāmune. |169.412| Anekajātisaṃsāraṃ bahupuññaṃ hi no kataṃ issaraṃ anubhotvāna saṃsaritvā bhavābhave. |169.413| Pacchime bhavasampatte sakyaputtanivesane nānākulupapannāyo accharā kāmavaṇṇinī. |169.414| Lābhaggena yasaṃ pattā pūjitā sabbasakkatā lābhiyo annapānānaṃ sadā sammānitā mayaṃ. |169.415| Agāraṃ pajahitvāna pabbajimhanagāriyaṃ aḍḍhamāse asampatte sabbā pattāmha nibbutiṃ. |169.416| Lābhiyo annapānānaṃ vatthasenāsanāni ca upenti paccayā sabbe sadā sakkatapūjitā. |169.417| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. @Footnote: 1 Ma. hohi. Yu. sabbā patī honti. 2 Yu. bhāvanaṃ ca subhāvitaṃ. @3 Ma. dīgharattañca no. Yu. dīgharattañca mayaṃ.

--------------------------------------------------------------------------------------------- page369.

|169.418| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |169.419| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ yasodharīpamukhāni dasa bhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Dasasahassatherīnaṃ apadānaṃ samattaṃ. Dasamaṃ aṭṭhārasatherīsahassānamapadānaṃ (30) [170] |170.420| Aṭṭhārasasahassāni bhikkhunī sākiyasambhavā yasodharīpamukhāni sambuddhaṃ upasaṅkamuṃ. |170.421| Aṭṭhārasasahassāni 1- sabbā honti mahiddhikā vandanti munino pāde ārocenti yathābalaṃ. |170.422| Jāti khīṇā jarā byādhi maraṇañca mahāmune 2- anāsavaṃ padaṃ santaṃ amataṃ yāma nāyakaṃ 3-. |170.423| Khalitañca pure atthi sabbāsampi mahāmuni aparādhaṃ pajānanti khama amhaṃ vināyaka. |170.424| Iddhiñcāpi nidassetha mama sāsanakārikā parisānañca sabbāsaṃ kaṅkhaṃ chindatha yāvatā. |170.425| Yasodharā 4- mahāvīra manāpā piyadassanā @Footnote: 1 Po. yasodharāsahassāni. Yu. yasodharīyasahassāni. 2 Ma. Yu. mahāmuni. @3 Ma. Yu. nāyaka. 4 Yu. yasodharī.

--------------------------------------------------------------------------------------------- page370.

Sabbā tuyhaṃ mahāvīra agārasmiṃ pajāpati. |170.426| Thīnaṃ satasahassānaṃ navutīnaṃ chaḷuttari agāre te mayaṃ vīra pāmokkhā sabbaissarā. |170.427| Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā sabbāyo 1- apacāyanti 2- devatā viya mānusā. |170.428| Aṭṭhārasasahassāni sabbā sākiyasambhavā yasodharī 3- sahassāni pāmokkhā issarā tadā. |170.429| Kāmadhātumatikkantā 4- saṇṭhitā rūpadhātuyā rūpena sadisā natthi sahassānaṃ mahāmune 5-. |170.430| Sambuddhaṃ abhivādetvā iddhiṃ desesu satthuno nekā nānāvidhākārā mahāiddhīpi 6- dassayuṃ. |170.431| Cakkavāḷasamaṃ kāyaṃ sīsaṃ uttarato kuru ubho pakkhā duve dīpā jambūdīpaṃ sarīrato. |170.432| Dakkhiṇañca saraṃ 7- piṇchaṃ nānāsākhā tu pattakā candañca suriyañcakkhī merupabbatato sikhaṃ. |170.433| Cakkavāḷagiriṃ tuṇḍaṃ jambūrukkhaṃ samūlakaṃ vījamānā 8- upāgantvā vandante 9- lokanāyakaṃ. |170.434| Hatthivaṇṇaṃ tathevassaṃ pabbataṃ jalajantadā 10- candañca suriyaṃ meruṃ sakkavaṇṇañca dassayuṃ. @Footnote: 1 Ma. Yu. sabbā no. 2 Po. apasahanti. 3 Ma. yasodharā. Yu. yasovatī. @4 Ma. ...matikkamma. 5 Ma. Yu. mahāmuni. ito paraṃ īdisameva. 6 Yu. mahāiddhiṃ @vidassayuṃ. 7 Po. sasirañca. 8 Po. Yu. vījamānaṃ. 9 Ma. Yu. vandantī. @10 Ma. jaladhiṃ tathā.

--------------------------------------------------------------------------------------------- page371.

|170.435| Yasodharā 1- mayaṃ vīra pāde vandāma cakkhuma tava cirappabhāvena 2- nipphannā naranāyaka. |170.436| Iddhīsu ca vasī homa dibbāya sotadhātuyā cetopariyañāṇassa vasī homa mahāmune. |170.437| Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |170.438| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. |170.439| Buddhānaṃ 3- lokanāthānaṃ saṅgamaṃ no nidassitaṃ adhikārā bahū amhe tuyhatthāya mahāmune. |170.440| Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune tuyhatthāya mahāvīra puññānupacitāni 4- no. |170.441| Abhabbaṭṭhāne vajjetvā vārayimha 5- anācaraṃ tuyhatthāya mahāvīra sañcattaṃ 6- jīvitampi no. |170.442| Nekakoṭisahassāni bhiriyatthāyadāsi no na tattha vimanā homa tuyhatthāya mahāmune. |170.443| Nekakoṭisahassāni upakārāyadāsi no na tattha vimanā homa tuyhatthāya mahāmune. |170.444| Nekakoṭisahassāni bhojanatthāyadāsi no na tattha vimanā homa tuyhatthāya mahāmune. @Footnote: 1 Yu. yasovaṇṇā. 2 Yu. vīrappabhāvena. 3 Ma. Yu. pubbānaṃ. ito paraṃ īdisameva. @4 Po. puññaṃ upacitaṃ mayā. 5 Yu. pācayimha anāvaraṃ. 6 Ma. Yu. cattāni jīvitāni @no.

--------------------------------------------------------------------------------------------- page372.

|170.445| Nekakoṭisahassāni jīvitāni cajimhase 1- bhayamokkhaṃ karissāma jīvitāni cajimhase 2-. |170.446| Aṅgagate alaṅkāre vatthe nānāvidhe bahū itthībhaṇḍe na guyhāma tuyhatthāya mahāmune. |170.447| Dhanadhaññapariccāgaṃ gāmāni nigamāni ca khettaṃ puttañca 3- dhītañca paricattaṃ mahāmune. |170.448| Hatthiassaṃ 4- gavañcāpi dāsiyo paricārikā tuyhatthāya mahāvīra paricattaṃ asaṅkhayaṃ. |170.449| Yaṃ amhe paṭimantesi dānaṃ dassāma yācake vimanaṃ no na passāma dadato dānamuttamaṃ. |170.450| Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe tuyhatthāya mahāvīra anubhuttaṃ 5- asaṅkhayaṃ. |170.451| Sukhaṃ pattānumodāma na ca dukkhesu dummanā sabbattha tusitā homa tuyhatthāya mahāmune. |170.452| Anumaggena sambuddho yaṃ 6- dhammaṃ abhinīhari anubhotvā sukhadukkhaṃ patto bodhiṃ mahāmune. |170.453| Brahmadevañca sambuddhaṃ gotamaṃ lokanāyakaṃ aññesaṃ lokanāthānaṃ saṅgamantehi no bahu 7-. |170.454| Adhikāraṃ bahu amhaṃ 8- tuyhatthāya mahāmune gavesato 9- buddhadhammaṃ 10- mayante paricārikā. @Footnote: 1-2 Yu. cajimha no. 3 Ma. puttā ca jītā ca paricattā .... 4 Ma. hatthīassā @gavācāpi. 5 Yu. paricattaṃ. 6 Yu. saddhammaṃ. 7 Ma. bahū. Yu. bahuṃ. @8 Ma. Yu. amhe. 9 Yu. gavesantā. 10 Ma. buddhadhamme.

--------------------------------------------------------------------------------------------- page373.

|170.455| Kappe ca satasahasse caturo ca asaṅkhaye dīpaṅkaro mahāvīro uppajji lokanāyako. |170.456| Paccantadesavisaye nimantetvā tathāgataṃ tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. |170.457| Tena kālena so āsi sumedho nāma brāhmaṇo maggañca paṭiyādesi āyato sabbadassino. |170.458| Tena kālena ahumha 1- sabbā brāhmaṇasambhavā phalukajātipupphāni āharimha samāgamaṃ. |170.459| Tasmiṃ so samaye buddho dīpaṅkaro mahāyaso viyākāsi mahāvīro isimuggatamānasaṃ. |170.460| Calati ravati paṭhavī 2- saṅkampati sadevake tassa kammaṃ pakittento isimuggatamānasaṃ. |170.461| Devakaññā manussā ca mayañcāpi 3- sadevakā nānāpūjaniyaṃ bhaṇḍaṃ pūjayitvāna patthayuṃ. |170.462| Tesaṃ buddho viyākāsi jotidīpasanāmako ajja ye patthitā atthi te bhavissanti sammukhā. |170.463| Aparimeyye ito kappe yaṃ no buddho viyākari taṃ vācaṃ anumodantī 4- evaṃkārī ahumha no. |170.464| Tassa kammassa sukatassa tattha cittaṃ pasādayuṃ devamānusakaṃ yoniṃ anubhotvā asaṅkhayaṃ. @Footnote: 1 Po. āsumha. Yu. āsimha. 2 Ma. Yu. puthavī. 3 Po. amhevāpi sadevatā. @Yu. amhecāpi. 4 Po. Yu. anumodantā. ma anumodentā.

--------------------------------------------------------------------------------------------- page374.

|170.465| Sukhadukkhe anubhotvāna devesu mānusesu ca pacchime bhavasampatte jātāmha sākiye kule. |170.466| Rūpavatī bhogavatī yasasīlavatī tato sabbaṅgasampadā homa kulesu atisakkatā. |170.467| Lābhasilokasakkāraṃ lokadhammasamāgamaṃ cittañca dukkhitaṃ natthi vasāma akutobhayā. |170.468| Vuttaṃ hetaṃ bhagavatā rañño antepure tadā khattiyānaṃ pure tāsaṃ 1- upakārañca niddisi. |170.469| Upakārā ca yā nārī yā ca nārī sukhe dukkhe atthakkhāyī ca yā nārī yā ca nārīnukampikā. |170.470| Dhammañcare sucaritaṃ na taṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. |170.471| Agāraṃ pajahitvāna 2- pabbajimhānagāriyaṃ aḍḍhamāse asampatte catusaccaṃ phusimha no. |170.472| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti bahū amhe sāgarasseva ummiyo. |170.473| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. |170.474| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. vīra. 2 Ma. Yu. vijahitvāna.

--------------------------------------------------------------------------------------------- page375.

|170.475| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |170.476| Evaṃ bahuvidhaṃ dukkhaṃ sampattiñca 1- bahubbidhaṃ visuddhabhāvaṃ sampattā labhāma sabbasampadā. |170.477| Yā dadanti sakattānaṃ puññatthāya mahesino sahāyasampadā honti nibbānaṃ 2- padamasaṅkhataṃ. |170.478| Parikkhīṇaṃ atītañca paccuppannaṃ anāgataṃ sabbakammaṃpi 3- no khīṇaṃ pāde vandāma cakkhumā. |170.479| Nibbānāya vadantīnaṃ kiṃ vo vakkhāma uttariṃ sattasaṅkhatadāso 4- yo pappotha amataṃpadanti. Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasa bhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Aṭṭhārasatherīsahassānaṃ apadānaṃ samattaṃ. Uddānaṃ kuṇḍalā gotamī ceva dhammadinnā ca sakulā varanandā ca soṇā ca kāpilānī yasodharā. Dasasahassabhikkhunī aṭṭhārasasahassakā satāni ceva cattāri aṭṭhasattatimeva ca. Kuṇḍalakesavaggo 5- tatiyo. ---------------------- @Footnote: 1 Po. Ma. Yu. sampattī ca bahubidhā. 2 Ma. nibbānapadamasaṅkhataṃ. Yu. @nibbānamatasaṅkhataṃ. 3 Yu. saccaṃ kammaṃpi .... 4 Ma. sattasaṅgatadosaṃ hi. Yu. @santasaṅkhatadoso yo. 5 Ma. kuṇḍalakesivaggo.

--------------------------------------------------------------------------------------------- page376.

Catuttho khattiyakaññāvaggo paṭhamaṃ aṭṭhārasasahassakhattiyakaññātherīnamapadānaṃ (31) [171] |171.1| Bhavā sabbe parikkhīṇā bhavasandhi 1- vimocitā sabbāsavā ca no natthi ārocema mahāmune. |171.2| Parikammañca 2- kusalaṃ yaṅkiñci sādhu 3- patthitaṃ paribhogaṃ 4- mayā dinnaṃ tuyhatthāya mahāmune. |171.3| Buddhapaccekabuddhānaṃ sāvakānañca patthitaṃ paribhogaṃ mayā dinnaṃ tuyhatthāya mahāmune. |171.4| Uccānīcaṃ mayā kammaṃ bhikkhūnaṃ sādhu patthitaṃ uccākulaparikkammaṃ katamhehi 5- mahāmune. |171.5| Teneva sukkamūlena coditā kammasampadā mānusikamatikkantā jāyiṃsu khattiye kule. |171.6| Upacite 6- kate kamme jātiyā cāpi 7- ekato pacchime ekato jātā khattiyā kulasambhavā. |171.7| Rūpavatī bhogavatī lābhasakkārapūjitā antepure mahāvīra devānaṃ iva nandane. |171.8| Nibbinditvā agāramhā pabbajimhānagāriyaṃ katipāhaṃ upādāya sabbā pattāmha nibbutiṃ. @Footnote: 1 Ma. bhavā santi .... 2 Ma. Yu. purimaṃ kusalaṃ kammaṃ. 3 Po. Yu. sabbaṃ. @4 Ma. paribhogamayaṃ. Yu. paribhogaṃ ayaṃ. ito paraṃ īdisameva. 5 Ma. katametaṃ. @6 Ma. uppatteca. Yu. uppatteva. 7 Ma. vāpi.

--------------------------------------------------------------------------------------------- page377.

|171.9| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti bahū amhe sadā sakkatapūjitā. |171.10| Kilesā jhāpitā amhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. |171.11| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |171.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Aṭṭhārasasahassakhattiyakaññātherīnaṃ apadānaṃ samattaṃ. Dutiyaṃ caturāsītisahassabrāhmaṇakaññātherīnamapadānaṃ (32) [172] |172.13| Cūḷāsītisahassāni brāhmaṇakulasambhavā 1- sukhumālahatthapādā pure tuyhaṃ mahāmune. |172.14| Vessa suddakule jātā devā nāgā ca kinnarā catuddīpā bahū kaññā pure tuyhaṃ mahāmune. |172.15| Kāci 2- pabbajitā atthi sabbadassāvino bahū devā ca kinnarā nāgā bujjhissanti 3- anāgate. |172.16| Anubhotvā yasaṃ sabbaṃ patvāna sabbasampadā @Footnote: 1 Ma. Yu. brāhmaññakulasambhavā. ito paraṃ īdisameva. 2 Yu. keci. ito paraṃ @īdisameva. 3 Ma. Yu. phusissanti.

--------------------------------------------------------------------------------------------- page378.

Tumhaṃ 1- pasādaṃ paṭiladdhā bujjhissanti anāgate. |172.17| Amhe brāhmaṇadhītā tu brahmaññakulasambhavā lakkhaṇā 2- ca mahāvīra pāde vandāma cakkhumā. |172.18| Upāhatā bhavā sabbe mūlataṇhā samūhatā samucchinnā anusayā puññasaṅkhāradālitā. |172.19| Samādhigocarā sabbā samāpattivasī tathā 3- jhānena dhammaratiyā viharissāma no sadā. |172.20| Bhavanetti avijjā ca saṅkhārāpi ca khepitā sududdasaṃ padaṃ gantvā anujānimha 4- nāyaka. |172.21| Upakārā 5- mamaṃ tumhe dīgharattaṃ gataddhino catunnaṃ 6- saṃsayaṃ chetvā sabbā gacchatha 7- nibbutiṃ. |172.22| Vanditvā munino pāde katvā iddhivikubbanaṃ kāci dassenti ālokaṃ andhakāraṃ 8- tathāparaṃ. |172.23| Dassenti candasuriye sāgarañca samacchakaṃ sineruṃ paribhaṇḍañca dassenti pārichattakaṃ. |172.24| Tāvatiṃsañca bhavanaṃ yāmaṃ dassenti iddhiyā tussitā 9- nimmitā devā vasavattī mahissarā. Brahmāno kāci dassenti caṅkamañca mahārahaṃ |172.25| brahmavaṇṇañca māpetvā dhammaṃ desenti suññataṃ. Nānāvikubbanaṃ katvā iddhiṃ dassiya satthuno @Footnote: 1 Yu. tvayi. 2 Ma. Yu. pekkhato no .... 3 Ma. katā. 4 Ma. anujānātha. @5 Ma. Yu. katāvino. 6 Yu. bahunnaṃ. 7 Ma. gacchantu. 8 Ma. andhakāramathāparā. @9 Ma. tusitaṃ nimmite deve.

--------------------------------------------------------------------------------------------- page379.

|172.26| Dassayiṃsu balaṃ sabbā pāde vandiṃsu satthuno. Iddhīsu ca vasī homa dibbāya sotadhātuyā cetopariyañāṇassa vasī homa mahāmune. |172.27| Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |172.28| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. |172.29| Buddhānaṃ lokanāthānaṃ saṅgamantehi 1- dassitaṃ adhikārā 2- bahū amhe tuyhatthāya mahāmune. |172.30| Yaṃ amhaṃ 3- purimaṃ kammaṃ kusalaṃ sara taṃ muni tuyhatthāya mahāvīra puññānupacitāni no. |172.31| Satasahasse ito kappe padumuttaro mahāmuni puraṃ haṃsavatī nāma sambuddhassa kulālayaṃ 4-. |172.32| Dvārena haṃsavatiyaṃ gaṅgā sandati sabbadā ubbāḷhā 5- nadiyā bhikkhū gamanaṃ na labhanti te. |172.33| Divasaṃ dve 6- tayo ceva sattāhaṃ māsikaṃ tato cātumāsampi sampuṇṇaṃ gamanaṃ na labhanti te. |172.34| Tadā ahu sattasāro jajjiyo 7- nāma raṭṭhako oratīre 8- bhikkhavo disvā setuṃ 9- gaṅgāya kārayi. @Footnote: 1 Ma. saṅgamaṃ no nidassitaṃ. Yu. saṅgamaṃ te nidassi. 2 Ma. adhikāraṃ bahuṃ amhaṃ. @3 Ma. yaṃ amhehi kataṃ kammaṃ. 4 Ma. Yu. kulāsayaṃ. 5 Yu. uddālanadivā bhikkhu. @6 Po. divañceva rattiyā ceva. 7 Ma. Yu. jaṭilo. 8 Ma. Yu. oruddhe. @9 Po. Yu. setuno satta ....

--------------------------------------------------------------------------------------------- page380.

|172.35| Tadā satasahassehi setuṃ gaṅgāya kārayiṃ saṅghassa pārime 1- tīre vihārañca akārayi. |172.36| Itthiyo purisā ceva uccānīcakulāni ca tassa setuṃ vihāraṃ 2- ca samabhāgaṃ akaṃsu te. |172.37| Amhe aññe ca manujā vippasannena cetasā tassa dhammesu dāyādā nagare janapadesu ca. |172.38| Itthī pumā kumārā ca bahū ceva kumārikā setuno ca vihārassa vālukā ākiriṃsu te. |172.39| Vīthisammajjanaṃ katvā kadalīpuṇṇaghaṭaddhajā 3- dhūpaṃ 4- cuṇṇañca mālañca kāraṃ katvāna satthuno. |172.40| Setuvihāre katvāna nimantetvā vināyakaṃ mahādānaṃ daditvāna sambodhiṃ abhipatthayiṃ. |172.41| Padumuttaro mahāvīro garuko 5- sabbapāṇinaṃ anumodaniyaṃ katvā 6- byākāsi mahāmuni. |172.42| Satasahasse atikkante kappo hessati bhaddako bhavābhave sukhaṃ 7- laddhā pāpuṇissati bodhiyaṃ. |172.43| Ye 8- keci hatthakammañca katāvī naranāriyo anāgatasmi addhāne sabbe hessanti sammukhā. |172.44| Tena kammavipākena cetanāpaṇidhīhi ca uppannā devabhavane 9- tuyhante 10- paricārikā. @Footnote: 1 Ma. Yu. orime. 2 Yu. vihāre. 3 Ma. kadalīpuṇṇaghaṭe dhaje. Yu. kadalīpuṇṇakuṭadhajā. @4 Yu. dhūMa.... 5 Ma. Yu. tārako. 6 Ma. Yu. kāsi jaṭilassa. 7 Ma. Yu. nubhotvāna. @8 Ma. kāci hatthaparikammaṃ. Yu. keci hatthapadaṃ kammaṃ. 9 Ma. Yu. devabhavanaṃ. @10 Ma. tā.

--------------------------------------------------------------------------------------------- page381.

|172.45| Dibbasukhaṃ asaṅkheyyaṃ mānusañca asaṅkhiyaṃ anubhonti 1- ciraṃ kālaṃ saṃsaritvā bhavābhave. |172.46| Satasahasse ito kappe sukataṃ kammasampadaṃ sukhumālimanussesu 2- atho devapure vare. |172.47| Rūpabhogayasañceva 3- atho kittisukhaṃ piyaṃ labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ. |172.48| Pacchime bhavasampatte jāyāma 4- brāhmaṇe kule sukhumālahatthapādā sakyaputtanivesane. |172.49| Sabbakālampi paṭhaviṃ na passāma nalaṅkataṃ cikkhallaṃ 5- bhūmiṃ gamanaṃ na passāma mahāmuni. |172.50| Agārāvasante amhe sakkāraṃ sabbakālikaṃ upanenti sadā sabbaṃ pubbakammaphalena 6- no. |172.51| Agāraṃ pajahitvāna pabbajitvānagāriyaṃ saṃsārapathaṃ nitiṇṇā natthi 7- dāni punabbhavo. |172.52| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti sadā amhe sahassāni tato tato. |172.53| Kilesā jhāpitāmhākaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. @Footnote: 1 Ma. tuyhaṃ te paricārema saṃsarimha bhavābhave. Yu. tuyhaṃ vo paricāre ca. @2 Ma. Yu. ... manussānaṃ. 3 Ma. rūpabhogayaseceva atho kittiṃ ca sakkataṃ. @4 Ma. jātāmha. Po. Yu. ajātā. 5 Ma. cikkhallabhūmimasuciṃ. 6 Yu. ...phalaṃ kato. @7 Ma. vītarāgā bhavāmase.

--------------------------------------------------------------------------------------------- page382.

|172.54| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |172.55| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ caturāsīti brāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. Caturāsītisahassabrāhmaṇakaññātherīnaṃ apadānaṃ samattaṃ. Tatiyaṃ uppaladāyikātheriyāpadānaṃ (33) [173] |173.56| Nagare aruṇavatiyā aruṇo nāma khattiyo tassa rañño ahaṃ bhariyā ekaccaṃ vādayāmahaṃ. |173.57| Rahogatā nisīditvā evaṃ cintesahaṃ tadā kusalaṃ me kataṃ natthi ādāya gamiyaṃ mama. |173.58| Mahābhitāpaṃ kaṭukaṃ ghorarūpaṃ sudāruṇaṃ nirayaṃ nūna gacchāmi ettha me natthi saṃsayo. |173.59| Evāhaṃ cintayitvāna pahaṃsetvāna mānasaṃ rājānaṃ upagantvāna idaṃ vacanamabraviṃ. |173.60| Itthī nāma mayaṃ deva purisā na 1- bhavāma no ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya. |173.61| Adāsi me tadā rājā samaṇaṃ bhāvitindriyaṃ tassa pattaṃ gahetvāna paramannena pūrayiṃ. @Footnote: 1 Ma. ...nittarā ahu. Po. Yu. purisāna bharā mayaṃ.

--------------------------------------------------------------------------------------------- page383.

|173.62| Pūretvā paramaṃ annaṃ saha 1- sugandhalepanaṃ mahācelena chādetvā adāsiṃ tuṭṭhamānasā. |173.63| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |173.64| Sahassadevarājūnaṃ mahesittamakārayiṃ sahassacakkavattīnaṃ mahesittamakārayiṃ. |173.65| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ nānāvidhaṃ bahuṃ aññaṃ 2- tassa kammaphalaṃ tato. |173.66| Uppalasseva me vaṇṇo abhirūpā sudassanā itthī sabbaṅgasampannā abhijātā jutindharā. |173.67| Pacchime bhavasampatte ajāyiṃ sākiye kule nārīsahassapāmokkhā suddhodanasutassahaṃ. |173.68| Nibbinditvā agārehaṃ pabbajiṃ anagāriyaṃ sattamīrattimappattā 3- catusaccaṃ apāpuṇiṃ. |173.69| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ parimetuṃ na sakkomi piṇḍapātassidaṃ phalaṃ. |173.70| Yaṃ mayhaṃ purimaṃ 4- kammaṃ kusalaṃ sarase muni tuyhatthāya mahāvīra paricattaṃ bahuṃ mayā 5-. |173.71| Ekattiṃse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. @Footnote: 1 Po. sahagandhavilepanaṃ. Yu. sahassaṃ gandhalepanaṃ. 2 Yu. puññaṃ. 3 Ma. ... @sampattā. 4 Ma. pūritaṃ. 5 Yu. mama.

--------------------------------------------------------------------------------------------- page384.

|173.72| Duve gatī pajānāmi devattaṃ atha mānusaṃ aññaṃ gatiṃ na jānāmi piṇḍapātassidaṃ phalaṃ. |173.73| Ucce kule pajānāmi mahāsāle 1- mahaddhane aññe kule na jānāmi piṇḍapātassidaṃ phalaṃ. |173.74| Bhavābhave saṃsaritvā sukkamūlena coditā amanāpaṃ na passāmi somanassassidaṃ 2- phalaṃ. |173.75| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmuni. |173.76| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |173.77| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |173.78| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |173.79| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |173.80| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. Uppaladāyikātheriyā apadānaṃ samattaṃ. @Footnote: 1 Yu. tayo sāle. 2 Ma. Yu. somanassa kataṃ phalaṃ.

--------------------------------------------------------------------------------------------- page385.

Catutthaṃ siṅgālamātātheriyāpadānaṃ (34) [174] |174.81| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |174.82| Tadāhaṃ haṃsavatiyā jātāmaccakule ahu nānāratanapajjote iddhe phīte mahaddhane. |174.83| Pitunā saha gantvāna mahājanapurakkhatā dhammaṃ buddhassa sutvāna pabbajiṃ anagāriyaṃ. |174.84| Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. |174.85| Buddhe pasannā dhamme ca saṅghe ca tibbagāravā saddhammassavane yuttā buddhadassanasālayā 1-. |174.86| Aggaṃ saddhādhimuttānaṃ 2- assosiṃ bhikkhuniṃ tadā taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ. |174.87| Tato maṃ sugato āha karuṇānugatāsayo yassa saddhā tathāgate acalā supatiṭṭhitā. |174.88| Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ saṅghe pasādo yassatthi ujubhūtañca dassanaṃ. |174.89| Adaliddoti taṃ āhu amoghaṃ tassa jīvitaṃ tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ. @Footnote: 1 Ma. Yu. ...lālasā. ito paraṃ īdisameva. 2 Po. Yu. aṅgavimuttānaṃ.

--------------------------------------------------------------------------------------------- page386.

|174.90| Anuyuñjetha medhāvī saraṃ buddhānaṃ sāsanaṃ taṃ sutvāhaṃ pamuditā apucchiṃ paṇidhiṃ mama. |174.91| Tadā anomo amito byākarittha vināyako buddhassa 1- pasanno kalyāṇī lacchasetaṃ supatthitaṃ. |174.92| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |174.93| Tassa dhammesu dāyādā orasā dhammanimmitā siṅgālakassa yā 2- mātā hessati satthu sāvikā. |174.94| Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paṭipattīhi nāyakaṃ. |174.95| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |174.96| Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte mahāratanasañcaye. |174.97| Putto siṅgālako nāma mamāsi 3- vipathe rato diṭṭhigahaṇapakkhanno disāpūjanatapparo. |174.98| Nānādisā namassati 4- piṇḍāya nagaraṃ vajaṃ taṃ disvā avadi buddho magge ṭhatvā vināyako. |174.99| Tassa desayato dhammaṃ panādo vimhayo 5- ahu dvekoṭinaranārīnaṃ dhammābhisamayo ahu. @Footnote: 1 Ma. Yu. buddhe pasannā. 2 Ma. Yu. mātāti. 3 Yu. matāsī. @4 Ma. Yu. namassantaṃ. 5 Po. visayo. Yu. visaye.

--------------------------------------------------------------------------------------------- page387.

|174.100| Tadā taṃ 1- parisaṃ gantvā sutvā sugatabhāsitaṃ sotāpattiphalaṃ patvā pabbajiṃ anagāriyaṃ. |174.101| Na cireneva kālena buddhadassanasālayā anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ. |174.102| Dassanatthāya buddhassa sabbadā ca vajāmahaṃ atittāyeva passāmi rūpaṃ nayananandanaṃ. |174.103| Sabbapāramisambhūtaṃ lakkhinilayanaṃ paraṃ 2- rūpaṃ sabbasubhākiṇṇaṃ atittā viharāmahaṃ 3-. |174.104| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ siṅgālakassa yā mātā aggā saddhādhimuttikā 4-. |174.105| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |174.106| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsave 5- pariññāya natthi dāni punabbhavo. |174.107| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |174.108| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |174.109| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. tadāhaṃ. 2 Ma. Yu. varaṃ. 3 Yu. bhayāmahaṃ. 4 Yu. saṅgavimuttikā. @5 Ma. Yu. sabbāsavaparikkhīṇā.

--------------------------------------------------------------------------------------------- page388.

|174.110| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti. Siṅgālamātātheriyā apadānaṃ samattaṃ. Pañcamaṃ sukkātheriyāpadānaṃ (35) [175] |175.111| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano sabbadhammavipassako. |175.112| Tadāhaṃ bandhumatiyaṃ jātā aññatare kule dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ. |175.113| Bahussutā dhammadharā paṭibhāṇavatī tathā vicittakathikā cāpi jinasāsanakārikā. |175.114| Tadā dhammakathaṃ katvā hitāya janataṃ sadā 1- tato cutāhaṃ tusitaṃ upapannā yasassinī. |175.115| Ekattiṃse ito kappe sikhī viya sikhī jino tapanto yasasā lokaṃ 2- uppajji vadataṃ varo. |175.116| Tadāpi pabbajitvāna buddhasāsanakovidā jotetvā jinavākyāni tatopi tidivaṅgatā. |175.117| Ekattiṃse 3- ito kappe vessabhū nāma nāyako uppajjittha mahāyānī tadāpica tathevahaṃ. @Footnote: 1 Ma. bahuṃ. Yu. ...janasaṃsariṃ. 2 Ma. loke. 3 Ma. Yu. ekattiṃseva kappamhi.

--------------------------------------------------------------------------------------------- page389.

|175.118| Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ gantvā marupuraṃ rammaṃ anubhomi 1- mahāsukhaṃ. |175.119| Imamhi bhaddake kappe kakusandho jinuttamo uppajji narasaddūlo 2- tadāpica tathevahaṃ. |175.120| Pabbajiṃ 3- jinasāsanaṃ jotayitvā yathāyukaṃ 4- tato cutāhaṃ tidasaṃ agaṃ sabhavanaṃ yathā. |175.121| Imasmiṃyeva kappamhi konāgamananāyako uppajji vadataṃ 5- varo sabbasattānamuttamo. |175.122| Tadāpi pabbajitvāna sāsane tassa tādino bahussutā dhammadharā jotayiṃ jinasāsanaṃ. |175.123| Imasmiṃyeva kappamhi kassapo muni sattamo 6- uppajji lokasaraṇo araṇo maraṇantagū. |175.124| Tassāpi naradhīrassa pabbajitvāna sāsane pariyāpuṭasaddhammā paripucchāvisāradā. |175.125| Susīlā lajjinī ceva tīsu sikkhāsu kovidā bahuṃ dhammakathaṃ katvā yāvajīvaṃ mahāmune. |175.126| Tena kammavipākena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |175.127| Pacchime ca bhave dāni giribbajapuruttame. Jātā seṭṭhikule phīte mahāratanasañcaye. @Footnote: 1 Ma. Yu. anubhosiṃ. 2 Po. narasadduno. Ma. narasaraṇo. Yu. varasaddūlo. @3 Ma. Yu. pabbajitvā munimataṃ. 4 Yu. yathāsukhaṃ. 5 Yu. uppajji ca dīpavaro. @6 Ma. munimuttamo

--------------------------------------------------------------------------------------------- page390.

|175.128| Yadā bhikkhusahassena pareto 1- lokanāyako upāgami rājagahaṃ sahassakkhehi 2- vaṇṇito. |175.129| Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅginikkhasavaṇṇo rājagahaṃ pāvisi bhagavā. |175.130| Disvā buddhānubhāvantaṃ sutvā ca 3- guṇasañcayaṃ buddhe cittaṃ pasādetvā pūjayiṃ taṃ mahabbalaṃ 4-. |175.131| Aparena ca kālena dhammadinnāya santike agārā nikkhamitvāna pabbajiṃ anagāriyaṃ. |175.132| Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ uggahiṃ sāsanaṃ sabbaṃ pabbajitvā na cirenahaṃ. |175.133| Tato dhammaṃ adesesiṃ mahājanasamāgame dhamme desiyamānamhi dhammābhisamayo ahu. |175.134| Nekapāṇasahassānaṃ taṃ viditvā vijimhito 5- abhippasanno me yakkho gamitvāna 6- giribbajaṃ. |175.135| Kiṃ me katā rājagahe manussā madhuṃ pītāva acchare ye sukkaṃ na payirupāsanti desentiṃ amataṃpadaṃ. |175.136| Tañca pana appaṭivāniyaṃ asecanakamojavaṃ pivanti maññe sappaññā valāhakamivaddhagū. @Footnote: 1 Ma. parivuto. 2 Ma. Yu. sahassakkhena. 3 Ma. va. 4 Ma. Yu. yathābalaṃ. @5 Ma. Yu. tivimhito. 6 Ma. Yu. bhamitvāna.

--------------------------------------------------------------------------------------------- page391.

|175.137| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |175.138| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |175.139| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |175.140| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |175.141| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |175.142| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti. Sukkātheriyā apadānaṃ samattaṃ. Pañcamaṃ bhāṇavāraṃ chaṭṭhaṃ abhirūpanandātheriyāpadānaṃ (36) [176] |176.143| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano 1- sabbadhammesu cakkhumā. |176.144| Tadāhaṃ bandhumatiyā iddhe phīte mahākule @Footnote: 1 Ma. sabbattha cārudassano.

--------------------------------------------------------------------------------------------- page392.

Jātā surūpā 1- dayitā pūjanīyā 2- janassa ca. |176.145| Upagantvā mahāvīraṃ vipassiṃ lokanāyakaṃ dhammaṃ sutvāna saraṇaṃ upesiṃ naranāyakaṃ. |176.146| Sīlesu saṃvutā hutvā nibbute ca naruttame dhātuthūpassa upari soṇṇachattaṃ apūjayiṃ. |176.147| Muttacāgā sīlavatī yāvajīvaṃ tato cutā jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 3- agañchahaṃ. |176.148| Tadā dasahi ṭhānehi abhibhotvā 4- asesato rūpasaddehi gandhehi rasehi phussanehi ca. |176.149| Āyunāpica 5- vaṇṇena sukhena yasasāpica tathevādhipateyyena adhigayha virocahaṃ. |176.150| Pacchime ca bhave dāni jātāhaṃ kapilavhaye dhītā khemakasakkassa 6- nandā nāmena vissutā. |176.151| Abhirūpasampadampi āhu mekanti sūcakaṃ yadāhaṃ yobbanaṃ pattā rūpavaṇṇavibhūsitā. |176.152| Idha 7- mamatte sakyānaṃ vivādo sumahā ahu pabbājesi tato tāto mā sakyā vinassuṃ 8- iti. |176.153| Pabbajitvāna 9- tathāgataṃ rūpadessiṃ naruttamaṃ sutvāna nopagacchāmi mama rūpena gabbhitā. @Footnote: 1 Po. Yu. surūpadassitā. 2 Po. sajanassa cahaṃ sadā. Yu. sajanassā-janassa ca. @3 Ma. tāvatiṃsūpagā ahaṃ. 4 Ma. Yu. abhibhotvāna sesake. 5 Po. yākāsi pañcavaṇṇena. @6 Po. sukhasakkassa. 7 Ma. tadā mamatthe. yu idaṃ me matthesakyānaṃ. sakyānaṃ. @8 Ma. vinassiṃ suti. 9 Ma. pabbajitvā tathāgataṃ. Yu. pabbajitvā tathācāhaṃ.

--------------------------------------------------------------------------------------------- page393.

|176.154| Ovādaṃpi na gacchāmi buddhadassanabhīrukā 1- tadā jino upāyena upanetvā sasantikaṃ. |176.155| Tissitthiyo 2- nidassesi iddhiyā maggakovido accharārūpasadisaṃ 3- taruṇiṃ jarikaṃ 4- mataṃ. |176.156| Tayo disvā susaṃviggā virattāse 5- kalevare aṭṭhāsiṃ bhavanibbindā 6- tato 7- maṃ āha 8- nāyako. |176.157| Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ 9-. |176.158| Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ. |176.159| Evametaṃ avekkhantī rattindivamatanditā tato sakāya paññāya abhinibbijja vacchasi. |176.160| Tassā me appamattāya vicinantīdha yoniso yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro. |176.161| Atha nibbindihaṃ 10- kāye ajjhattañca virajjahaṃ appamattā visaṃyuttā upasantamhi nibbutā. |176.162| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune 11-. |176.163| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ @Footnote: 1 Ma. ...bhīrutā. 2 Po. Yu. tissotthiyo. 3 Yu. accharārūpasadisā taruṇi jarikā @matā. 4 Po. Ma. jaritaṃ. 5 Po. imasmiṃpi .... 6 Yu. ... nibbinnā. @7 Ma. Yu. tadā. 8 Po. atha. 9 Ma. abhinanditaṃ. 10 Ma. Yu. nibbindahaṃ. @11 Ma. tadā muni.

--------------------------------------------------------------------------------------------- page394.

|176.164| Sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāṇe tatheva ca |176.165| ñāṇaṃ mama mahāvīra uppannaṃ tava santike. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā |176.166| nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike |176.167| tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpica aṭṭhime |176.168| chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti. Abhirūpanandātheriyā apadānaṃ samattaṃ. Sattamaṃ aḍḍhakāsītheriyāpadānaṃ (37) [177] |177.169| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |177.170| Tadāhaṃ pabbajitvāna tassa buddhassa sāsane saṃvutā pāṭimokkhamhi indriyesu ca pañcasu. |177.171| Mattaññū nīcaāsane yuttā jāgariyepica 1- vasantī yuttayogāhaṃ 2- bhikkhuniṃ vigatāsavaṃ. |177.172| Akkosiṃ duṭṭhacittāhaṃ gaṇiketi sakiṃ tadā teneva pāpakammena nirayamhi apaccisaṃ. @Footnote: 1 Yu. jāgariyesuca. 2 Po. dhuttayogāhaṃ.

--------------------------------------------------------------------------------------------- page395.

|177.173| Teneva 1- kammasesena ajāyiṃ gaṇikākule bahusovaparādhīnā 2- pacchimāya ca jātiyā. |177.174| Kāsiseṭṭhikule jātā brahmacariyaphalenahaṃ 3- accharā viya devesu ahosiṃ rūpasampadā. |177.175| Disvāna 4- dassanīyaṃ maṃ giribbajapuruttame gaṇikatte nivesesuṃ akkosanaphalena me 5-. |177.176| Sāhaṃ suṇitvāna saddhammaṃ buddhaseṭṭhassa bhāsitaṃ 6- pubbavāsanasampannā pabbajiṃ anagāriyaṃ. |177.177| Tadupasampadatthāya 7- gacchantī 8- jinasantikaṃ magge dhutte ṭhite disvā 9- labhiṃ dūtopasampadaṃ. |177.178| Sabbakammaṃ parikkhīṇaṃ puññapāpaṃ tatheva ca sabbasaṃsāramuttiṇṇā gaṇikattañca khepitaṃ. |177.179| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |177.180| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |177.181| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |177.182| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. tena kammāvasesena. 2 Yu. ...parādhitā. 3 Ma. brahmacārībalenahaṃ. @4 Yu. disvātidassanīyaṃ. 5 Ma. ...balena me. 6 Ma. Yu. buddhaseṭṭhena desitaṃ. @7 Yu. tadāpasampadatthāya. 8 Yu. gacchantaṃ. 9 Ma. sutvā.

--------------------------------------------------------------------------------------------- page396.

|177.183| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |177.184| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ aḍḍhakāsikā bhikkhunī imā gāthāyo abhāsitthāti. Aḍḍhakāsītheriyā apadānaṃ samattaṃ. Aṭṭhamaṃ puṇṇikātheriyāpadānaṃ (38) [178] |178.185| Vipassino bhagavato sikhino vessabhussa ca kakusandhassa munino konāgamanatādino. |178.186| Kassapassa ca buddhassa pabbajitvāna sāsane bhikkhunī sīlasampannā nipakā saṃvutindriyā. |178.187| Bahussutā dhammadharā dhammatthaparipucchitā 1- uggahetvā 2- ca dhammānaṃ sotā payirupāsikā 3-. |178.188| Desentī janamajjhehaṃ ahosiṃ jinasāsanaṃ 4- bāhusaccena tenāhaṃ pesalā atimaññisaṃ. |178.189| Pacchime ca bhave dāni sāvatthiyaṃ puruttame anāthapiṇḍino gehe jātāhaṃ kumbhadāsiyā. |178.190| Gatā udakahāriyaṃ sotthiyaṃ dijamaddasaṃ sītaṭṭaṃ toyamajjhamhi taṃ disvā idamabraviṃ. @Footnote: 1 Ma. ...paṭipucchikā. Yu. atthatthaparipucchikā. 2 Ma. Yu. uggahetā. @3 Po. ...sitā. 4 Ma. jinasāsane.

--------------------------------------------------------------------------------------------- page397.

|178.191| Udakahārī 1- ahaṃ sīte sadā udakamotariṃ ayyānaṃ daṇḍabhayabhītā vācārosabhayaṭṭitā 2-. |178.192| Kassa brāhmaṇa tvaṃ bhīto sadā udakamotari vedhamānehi gattehi sītaṃ vedayase bhusaṃ. |178.193| Jānantī vata maṃ bhoti 3- puṇṇike paripucchasi 4- karontaṃ 5- kusalaṃ kammaṃ nudantaṃ kammapāpakaṃ. |178.194| Yo vuḍḍho 6- daharo cāpi pāpakammaṃ pakubbati udakābhisecanā sopi pāpakammā pamuccati. |178.195| Uttarantassa akkhāsiṃ dhammatthasahitaṃ padaṃ tañca sutvā susaṃviggo 7- pabbajitvārahā ahu. |178.196| Pūrentī ūnakasataṃ jātā dāsikule yato tato puṇṇāti nāmaṃ me bhujissaṃ 8- maṃ akaṃsu te. |178.197| Seṭṭhiṃ tatonumodetvā 9- pabbajiṃ anagāriyaṃ na cireneva kālena arahattaṃ apāpuṇiṃ. |178.198| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |178.199| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāṇe tatheva ca @Footnote: 1 Ma. udahārī. Yu. udabhārī. 2 Ma. Yu. vācādosabhayaṭṭitā. 3 Yu. hoti. @4 Yu. paripucchiyaṃ. 5 Ma. rundantaṃ. Yu. niddhantaṃ. 6 Ma. yo ce vuḍḍho daharo @vā. Yu. yo ca vuddho daharo vā. 7 Ma. Yu. sasaṃviggo. 8 Yu. bhujissañca .... @Po. bhujissañca akāsi maṃ. 9 Ma. ... tatonujānetvā.

--------------------------------------------------------------------------------------------- page398.

Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. |178.200| Bhāvanāya mahāpaññā suteneva sutāvinī mānena nīcakulajā na hi kammaṃ panassati 1-. |178.201| Kilesā jhāpitā mayhaṃ viharāmi anāsavā. Nāgīva bandhanaṃ chetvā viharāmi anāsavā. |178.202| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |178.203| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti. Puṇṇikātheriyā apadānaṃ samattaṃ navamaṃ ambapālītheriyāpadānaṃ (39) [179] |179.204| Yo raṃsirucitāveḷo 2- phusso nāma mahāmuni tassāhaṃ bhaginī āsiṃ ajāyiṃ khattiye kule. |179.205| Tassa dhammaṃ suṇitvāhaṃ vippasannena cetasā mahādānaṃ daditvāna patthayiṃ rūpasampadaṃ. |179.206| Ekattiṃse ito kappe sikhī lokagganāyako uppanno lokapajjoto tilokasaraṇo jino. |179.207| Tadā aruṇapure ramme brahmaññakulasambhavā vimuttacittaṃ kupitā bhikkhuniṃ abhisāpayiṃ. @Footnote: 1 Ma. vinassati. 2 Ma. Yu. ... raṃsiphusitāveḷo.

--------------------------------------------------------------------------------------------- page399.

|179.208| Vesikā ca 1- anācārā jinasāsanadūsikā evaṃ akkosayitvāna tena pāpena kammunā. |179.209| Dāruṇaṃ nirayaṃ gantvā mahādukkhasamappitā tato cutā manussesu upapannā tapassinī. |179.210| Dasajātisahassāni gaṇikattaṃ akārayiṃ tato pāpā na muccissaṃ bhutvā 2- duṭṭhavisaṃ yathā. |179.211| Brahmavesamasevissaṃ 3- kassape jinasāsane tena kammavipākena ajāyiṃ tidase pure. |179.212| Pacchime bhavasampatte ahosiṃ opapātikā ambasākhantare jātā ambapālīti tenahaṃ. |179.213| Parivutā pāṇakoṭīhi pabbajiṃ jinasāsane pattāhaṃ acalaṃ ṭhānaṃ dhītā buddhassa orasā. |179.214| Iddhīsu ca vasī homi dibbāya 4- sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |179.215| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |179.216| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. |179.217| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. Yu. va. 2 Yu. bhuttā. 3 Yu. brahmaceraṃ asevissaṃ. @4 Ma. Yu. sotadhātuvisuddhiyā.

--------------------------------------------------------------------------------------------- page400.

|179.218| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |179.219| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ ambapālī bhikkhunī imā gāthāyo abhāsitthāti. Ambapālītheriyā apadānaṃ samattaṃ. Dasamaṃ selātheriyāpadānaṃ (40) [180] |180.220| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |180.221| Sāvatthiyaṃ puravare upāsakakule ahaṃ pasutā naṃ jinavaraṃ disvā sutvā ca desanaṃ. |180.222| Taṃ vīraṃ saraṇaṃ gantvā sīlāni ca samādayiṃ 1- kadāci so mahāvīro mahājanasamāgame. |180.223| Attano abhisambodhiṃ pakāsesi narāsabho ananussutadhammesu pubbe dukkhādikesu ca. |180.224| Cakkhu ñāṇañca paññā ca vijjālokaṃ 2- ca āsi me taṃ sutvā uggahetvāna paripucchāmi 3- bhikkhavo. |180.225| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. @Footnote: 1 Ma. samādiyiṃ. 2 Ma. vijjāloko. Yu. vijjālokā. 3 Ma. Yu. paripucchiñca ....

--------------------------------------------------------------------------------------------- page401.

|180.226| Pacchime ca bhave dāni jātā seṭṭhimahākule upecca buddhaṃ saddhammaṃ sutvā maccupasaṃhitaṃ 1-. |180.227| Pabbajitvā na cireneva sabbatthāni 2- vicintayaṃ khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. |180.228| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |180.229| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |180.230| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. |180.231| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |180.232| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |180.233| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ selā bhikkhunī imā gāthāyo abhāsitthāti. Selātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. saccūpasaṃhitaṃ. 2 Ma. Yu. saccatthāni.

--------------------------------------------------------------------------------------------- page402.

Uddānaṃ 1- khattiyabrāhmaṇī ceva tathā uppaladāyikā siṅgālamātā sukkā ca abhirūpanandā ceva aḍḍhakāsikā ceva puṇṇā ca ambapālī selā bhikkhunīti. Khattiyakaññāvaggo catuttho. Apadānaṃ niṭṭhitaṃ. ------------ @Footnote: 1 Ma. atha vagguddānaṃ @ sumedhā ekūposathā kuṇḍalakesī khattiyā @ sahassaṃ tisatā gāthā sattatāḷīsa piñḍitā @ saha uddānagāthāhi gaṇitāyo vibhāvibhi @ sahassaṃ tisataṃ gāthā satta paññāsameva cāti. @ therikāpadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 1-402. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=1&items=244&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=1&items=244&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=1&items=244&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=1&items=244&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=1              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]