ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [124] |124.108| Padumuttaro nāma jino  sabbalokavidū muni
                              ito satasahassamhi        kappe uppajji cakkhumā.
           |124.109| Ovādako viññāpako   tārako sabbapāṇinaṃ
                               desanākusalo buddho     tāresi janataṃ bahuṃ.
           |124.110| Anukampako kāruṇiko    hitesī sabbapāṇinaṃ
                             sampatte titthiye sabbe  pañcasīle patiṭṭhahi.
           |124.111| Evaṃ nirākulaṃ āsi          suññataṃ titthiyehi ca
                              vicittaṃ arahantehi          vasībhūtehi tādibhi.
           |124.112| Ratanānaṭṭhapaññāsaṃ      uggato so mahāmuni
                              kañcanagghiyasaṅkāso      battiṃsavaralakkhaṇo.
           |124.113| Vassasatasahassāni          āyu vijjati tāvade
                               tāvatā tiṭṭhamāno so   tāresi janataṃ bahuṃ.
           |124.114| Tadāhaṃ haṃsavatiyaṃ             seṭṭhiputto mahāyaso
                              upetvā lokapajjotaṃ      assosiṃ dhammadesanaṃ.
           |124.115| Senāsanāni bhikkhūnaṃ        paññāpentaṃ sasāvakaṃ
                              kittayantassa vacanaṃ         suṇitvā mudito ahaṃ.
           |124.116| Adhikāraṃ sasaṅghassa          katvā tassa mahesino
                              nipacca sirasā pāde        taṇṭhānaṃ abhipatthayiṃ.
           |124.117| Tadā 1- hi so mahāvīro   mama kammaṃ pakittayi
                              yoyaṃ sasaṅghaṃ bhojesi         sattāhaṃ lokanāyakaṃ.
           |124.118| Soyaṃ kamalapattakkho        sīhaṃso kanakattaco
                              mama pādamūle nipati 2-   patthayaṃ 3- ṭhānamuttamaṃ.
           |124.119| Satasahasse ito kappe    okkākakulasambhavo
                              gotamo nāma nāmena      satthā loke bhavissati.
           |124.120| Sāvako tassa buddhassa    dabbo nāmena vissuto
                              senāsanapaññāpako     aggo hessatiyaṃ tathā 4-.
           |124.121| Tena kammena sukatena      cetanāpaṇidhīhi ca
                              jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
           |124.122| Satānaṃ tīṇikkhattuñca     devarajjamakārayiṃ
                               tathā 5- pañcasatakkhattuṃ    cakkavatti ahosahaṃ.
@Footnote: 1 Yu. tadāhaṃ sa. 2 Yu. patito. 3 Yu. patthayi. 4 Ma. Yu. tadā. 5 Ma.
@Yu. satānaṃ.
           |124.123| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                               sabbattha sukhito āsiṃ      tassa kammassa vāhasā.
           |124.124| Ekanavute ito kappe      vipassī nāma nāyako
                               uppajji cārunayano 1-   sabbadhammavipassako.
           |124.125| Duṭṭhacitto upavadiṃ          sāvakaṃ tassa tādino
                               sabbāsavaparikkhīṇaṃ         suddhoti ca vijāniya.
           |124.126| Tasseva naravīrassa            sāvakānaṃ mahesinaṃ
                               salākaṃ ca gahetvāna       khīrodanamadāsahaṃ.
           |124.127| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                               kassapo nāma nāmena    uppajji vadataṃ varo.
           |124.128| Sāsanaṃ jotayitvāna 2-    abhibhuyya kutitthiye
                               veneyye vinayitvāna       nibbuto so sasāvako.
           |124.129| Sasisse nibbute nāthe    atthamentamhi sāsane
                               devā kandiṃsu saṃviggā     muttakesā rudamukhā.
           |124.130| Nibbāyissati dhammakkho   na passissāma subbate
                               na suṇissāma saddhammaṃ    aho no appapuññatā.
           |124.131| Tadāyaṃ paṭhavī sabbā        acalā sā pulāpulī 3-
                               sāgaro ca sasokova         vinadī karuṇaṃ giraṃ.
           |124.132| Catuddisā dundubhiyo       nādayiṃsu amānusā
                               samantato asaniyo         patiṃsu 4- ca bhayāvahā.
@Footnote: 1 Ma. cārudassano. 2 Yu. ...so. 3 Ma. Yu. calācalā. 4 Ma. phaliṃsu.
           |124.133| Ukkā patiṃsu nabhasā        dhūmaketu padissatha 1-
                               sadhūmā 2- jālavaṭṭā ca  raviṃsu karuṇaṃ migā.
           |124.134| Uppāde dāruṇe disvā   sāsanatthaṅgasūcake
                               saṃviggā bhikkhavo satta     cintayimha mayaṃ tadā.
           |124.135| Sāsanena vināmhākaṃ 3-  jīvitena alaṃ mayaṃ
                               pavisitvā mahāraññaṃ      yuñjāma jinasāsanaṃ.
           |124.136| Addasamha tadāraññe    ubbiddhaṃ selapabbataṃ 4-
                               nisseṇiyā tamāruyha     nisseṇiṃ pātayimhase.
           |124.137| Tadā ovadi no thero        buddhuppādo sudullabho
                             saddhā 5-6- dullabhā  laddhā thokaṃ sesañca sāsanaṃ.
           |124.138| Nipatanti khaṇātītā         anante dukkhasāgare
                               tasmā payogo kattabbo  yāva 7- tiṭṭhati sāsanaṃ.
           |124.139| Arahā āsi so thero       anāgāmi tadānugo
                               susīlā itare yuttā        devalokaṃ agamhase.
           |124.140| Nibbuto tiṇṇasaṃsāro     suddhāvāse ca ekako
                               ahañca pukkusāti ca       sabhiyo bāhiyo tathā.
           |124.141| Kumārakassapo ceva           tattha tatthūpagā mayaṃ
                               saṃsārabandhanā muttā     gotamenānukampitā.
           |124.142| Mallesu kusinārāyaṃ          jāto gabbheva me sato
                                     mātā matā 8- citakārūḷhā 9-
                                          tato nipatito ahaṃ.
@Footnote: 1 Ma. Yu. ... ca dissati. 2 Yu. sabbathalajasattā ca. 3 Yu. vinā sammā.
@4 Ma. selamuttamaṃ. 5 Ma. saddhāti. 6 Yu. vo. 7 Ma. Yu. yāva
@ṭhāti mune mataṃ. 8 Yu. pitā. 9 Ma. Yu. citāruḷhā.
           |124.143| Patito dabbapuñjamhi     tato dabboti vissuto
                               brahmacāriphalenāhaṃ       vimutto sattavassiko.
           |124.144| Khīrodanaphalenāhaṃ            pañcaṅgehi upāgato
                               khīṇāsavopavādena         pāpehi bahu codito.
           |124.145| Ubho puññañca pāpañca  vītivattomhi dānahaṃ
                               patvāna paramaṃ santiṃ       viharāmi anāsavo.
           |124.146| Senāsanaṃ paññāpayiṃ     hāsayitvāna subbate
                               jino tasmiṃ guṇe tuṭṭho   etadagge ṭhapesi maṃ.
           |124.147| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                               nāgova bandhanaṃ chetvā   viharāmi anāsavo.
           |124.148| Svāgataṃ vata me āsi       mama buddhassa santike
                               tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |124.149| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                               chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti.
                          Dabbamallaputtattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ kumārakassapattherāpadānaṃ (535)



             The Pali Tipitaka in Roman Character Volume 33 page 190-194. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=124&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=124&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=124&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=124&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=124              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]