ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [141] |141.1| Bhagavati  konāgamane     saṅghārāmamhi nivesamhi 1-
                     sakhiyo tisso janiyo              vihāradānaṃ adamhase 2-.
      |141.2| Dasakkhattuṃ satakkhattuṃ              [3]- satānaṃ ca satakkhattuṃ
                     devesu upapajjimha               ko vādo mānuse bhave.
      |141.3| Devesu mahiddhikā hutvā 4-    mānusakamhi ko vādo
                     sattaratanassa mahesī              itthīratanaṃ ahaṃ bhaviṃ.
      |141.4| Tattha 5- sañcitaṃ kusalaṃ           susamiddhakulappajā
                     dhanañjānī ca khemā ca            ahaṃpica tayo janā.
      |141.5| Ārāmaṃ sukataṃ katvā              sabbāvayavamaṇḍitaṃ
                     buddhappamukhasaṅghassa             niyyādetvā pamoditā.
      |141.6| Yattha yatthūpapajjāmi             tassa kammassa vāhasā
                     devesu aggataṃ pattā            manussesu tatheva ca.
      |141.7| Imasmiṃyeva kappasmiṃ              brahmabandhu mahāyaso
                     kassapo nāma nāmena           uppajji vadataṃ varo.
@Footnote: 1 Ma. Yu. navanivesamhi. 2 Ma. Yu. adāsimha. 3 Ma. dasasatakkhattuṃ.
@4 Ma. Yu. ahumhā. 5 Ma. idha sañcitakusalā. Yu. idha sañcitā kusalaṃ.
      |141.8| Upaṭṭhāko mahesissa             tadā āsi narissaro
                     kāsirājā kikī nāma              bārāṇasīpuruttame.
      |141.9| Tassāsuṃ satta dhītaro               rājakaññā sukhe ṭhitā
                     buddhupaṭṭhānaniratā              brahmacariyaṃ cariṃsu tā.
      |141.10| Tāsaṃ sahāyikā hutvā          sīlesu susamāhitā
                       datvā dānāni sakkaccaṃ       agāreva vattaṃ cariṃ.
      |141.11| Tena kammena sukatena           cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ            tāvatiṃsūpagā ahaṃ.
      |141.12| Tato cutā yāmāsaggaṃ 1-      tatohaṃ tusitaṃ gatā
                       tato ca nimmānaratiṃ             vasavattipuraṃ gatā 2-.
      |141.13| Yattha yatthūpapajjāmi           puññakammasamāhitā
                       tattha tattheva rājūnaṃ            mahesittamakārayiṃ.
      |141.14| Tato cutā manussatte          rājūnaṃ cakkavattinaṃ
                       maṇḍalīnañca rājūnaṃ           mahesittamakārayiṃ.
      |141.15| Sampattiṃ anubhotvāna          devesu mānusesu ca
                       sabbattha sukhitā hutvā        nekajātīsu saṃsariṃ.
      |141.16| So hetu ca so pabhavo            taṃ 3- mūlaṃ sāsane khamaṃ
                       taṃ paṭhamaṃ samodhānaṃ               taṃ dhammaratāya nibbutaṃ 4-.
      |141.17| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
@Footnote: 1 Ma. Yu. yāmamagaṃ. 2 Ma. Yu. tato. 3 Yu. taṃ mūlaṃ sā ca sāsane khanti.
@4 Ma. Yu. nibbānaṃ.
      |141.18| Svāgataṃ vata me āsi           buddhaseṭṭhassa 1- santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |141.19| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.
                               Sumedhātheriyā apadānaṃ samattaṃ.
                           Dutiyaṃ mekhaladāyikātheriyāpadānaṃ (2)



             The Pali Tipitaka in Roman Character Volume 33 page 254-256. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=141&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=141&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=141&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=141&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=141              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]