ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [146] |146.46| Nagare bandhumatiyā     bandhumā nāma khattiyo
                        tassa rañño ahaṃ 4- bhariyā   ekaccaṃ vādayāmahaṃ 5-.
@Footnote: 1 Ma. saṃvejetvāna me cittaṃ. Yu. saṃvedayitvā kusalaṃ. 2 Yu. bhavā saṅghāṭitā mamaṃ.
@3 Yu. tīṇinaḷamālikā. 4 Ma. sabbattha ahuṃ. 5 Ma. Yu. cārayāmahaṃ.
      |146.47| Rahogatā nisīditvā            evaṃ cintesahaṃ tadā
                        ādāya gamanīyaṃ hi            kusalaṃ natthi me kataṃ.
      |146.48| Mahābhitāpaṃ kaṭukaṃ 1-          ghorarūpaṃ sudāruṇaṃ
                        nirayaṃ nūna gacchāmi             ettha me natthi saṃsayo.
      |146.49| Rājānaṃ upagantvāna 2-     idaṃ vacanamabraviṃ
                        ekaṃ me samaṇaṃ dehi           bhojayissāmi khattiya.
      |146.50| Adāsi me mahārājā          samaṇaṃ bhāvitindriyaṃ
                        tassa pattaṃ gahetvāna       paramannena tappayiṃ.
      |146.51| Pūjayitvā paramannaṃ             gandhālepaṃ akāsahaṃ
                        jālena pidahitvāna           pītacolena 3- chādayiṃ.
      |146.52| Ārammaṇaṃ mama etaṃ            sarāmi yāvajīvitaṃ
                        tattha cittaṃ pasādetvā      tāvatiṃsaṃ agañchahaṃ.
      |146.53| Tiṃsānaṃ devarājūnaṃ               mahesittamakārayiṃ
                        manasā patthitaṃ mayhaṃ          nibbattati yathicchakaṃ 4-.
      |146.54| Vīsānaṃ cakkavattīnaṃ              mahesittamakārayiṃ
                        upacitattā 5- hutvāna     saṃsarāmi bhavābhave 6-.
      |146.55| Sabbabandhanamuttāhaṃ          apetā me upādikā
                        sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
      |146.56| Ekanavute ito kappe         yaṃ dānamadadiṃ tadā
@Footnote: 1 Yu. dukkhaṃ. 2 Ma. Yu. upasaṅkamma. 3 Ma. vatthayugena. Yu. mahānelena.
@4 Yu. yadicchakaṃ. 5 Ma. ocitattāva. Yu. ocitattā ca. 6 Ma. Yu. bhavesvahaṃ.
                        Duggatiṃ nābhijānāmi         piṇḍapātassidaṃ phalaṃ.
       |146.57| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
       |146.58| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |146.59| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                      Ekapiṇḍapātadāyikātheriyā apadānaṃ samattaṃ.
                       Sattamaṃ kaṭacchubhikkhadāyikātheriyāpadānaṃ (7)



             The Pali Tipitaka in Roman Character Volume 33 page 259-261. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=146&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=146&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=146&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=146&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=146              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]