ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [161] |161.1| Padumuttaro nāma jino   sabbadhammāna pāragū
                     ito satasahassamhi              kappe upapajji nāyako.
       |161.2| Tadāhaṃ haṃsavatiyā                 jātā seṭṭhikule ahu
                     nānāratanapajjote              mahāsukhasamappitā.
       |161.3| Upetvā taṃ mahāvīraṃ              assosiṃ dhammamuttamaṃ
                     tato jātappasādāhaṃ           upesiṃ saraṇaṃ jinaṃ.
       |161.4| Tadā mahākāruṇiko             padumuttaranāyako 1-
                     khippābhiññānamagganti 2-  ṭhapayi 3- bhikkhuniṃ subhaṃ.
       |161.5| Taṃ sutvā muditā hutvā         dānaṃ datvā mahesino
                     nipacca sirasā pāde             taṃ ṭhānaṃ abhipatthayiṃ.
       |161.6| Anumodi mahāvīro                bhadde yantebhipatthitaṃ
                     samijjhissati taṃ sabbaṃ           sukhinī hohi nibbutā.
       |161.7| Satasahasse ito kappe         okkākakulasambhavo
                     gotamo nāma nāmena           satthā loke bhavissati.
       |161.8| Tassa dhammesu dāyādā        orasā dhammanimmitā
                     bhaddā kuṇḍalakesāti          hessati satthusāvikā.
@Footnote: 1 Ma. ...nāmako. 2 Po. Yu. khippābhiññā namaggatte. 3 Ma. Yu. ṭhapesi.
       |161.9| Tena kammena sukatena           cetanāpaṇidhīhi ca
                     jahitvā mānusaṃ dehaṃ             tāvatiṃsaṃ agañchahaṃ.
       |161.10| Tato cutā yāmamagaṃ            tatohaṃ tusitaṃ gatā
                       tato ca nimmānaratiṃ            vasavattipuraṃ gatā 1-.
       |161.11| Yattha yatthūpapajjāmi          tassa kammassa vāhasā
                       tattha tattheva rājūnaṃ            mahesittamakārayiṃ.
       |161.12| Tato cutā manussesu           rājūnaṃ cakkavattinaṃ
                       maṇḍalīnañca rājūnaṃ           mahesittamakārayiṃ.
       |161.13| Sampattiṃ anubhotvāna        devesu mānusesu ca
                       sabbattha sukhitā hutvā       nekakappesu saṃsariṃ.
       |161.14| Imamhi bhaddake kappe       brahmabandhu mahāyaso
                       kassapo nāma nāmena         uppajji vadataṃ varo.
       |161.15| Upaṭṭhāko mahesissa         tadā āsi narissaro
                       kāsirājā kikī nāma           bārāṇasipuruttame.
       |161.16| Tassa dhītā catutthāsiṃ         bhikkhudāsīti 2- vissutā
                       dhammaṃ sutvā jinaggassa       pabbajjaṃ samarocayiṃ.
       |161.17| Anujāni na no tāto         agāreva tadā mayaṃ
                       vīsaṃ vassasahassāni             vicarimha atanditā.
       |161.18| Komāribrahmacariyaṃ             rājakaññā sukheṭṭhitā
                       buddhopaṭṭhānaniratā          muditā satta dhītaro.
@Footnote: 1 Ma. Yu. tato. ito paraṃ īdisameva. 2 Ma. bhikkhudāyīti. Yu. bhikkhadāyīti.
       |161.19| Samaṇī samaṇaguttā ca         bhikkhunī bhikkhudāsikā
                       dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
       |161.20| Khemā uppalavaṇṇanā ca    paṭācārā ahantadā
                       kisāgotamī dhammadinnā      visākhā hoti sattamī.
       |161.21| Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |161.22| Pacchime ca bhave dāni          giribbajapuruttame
                       jātā seṭṭhikule phīte         yadāhaṃ yobbane ṭhitā.
       |161.23| Coraṃ vadhatthaṃ niyyantaṃ          disvā rattā tahiṃ ahaṃ
                       pitā me taṃ sahassena          mocayitvā vadhā tato.
       |161.24| Adāsi tassa maṃ tāto         viditvāna manaṃ mama
                       tassāhamāsi 1- vissaṭṭhā  ativa dayitā hitā.
       |161.25| So me bhūsanalobhena           baliṃ 2- paccāharaṃ diso
                       corappapātaṃ netvāna        pabbate 3- cetayi vadhaṃ.
       |161.26| Tadāhaṃ paṇamitvāna           sattukaṃ sukatañjalī
                       rakkhantī attano pāṇaṃ       imaṃ vacanamabraviṃ.
       |161.27| Idaṃ suvaṇṇakāyuraṃ 4-        muttā veḷuriyā bahū
                       sabbaṃ 5- harassu bhaddante  mañca dāsīti sāvaya.
       |161.28| Oropayassu kalyāṇi         mā 6- bāḷhaṃ paridevasi
                       na cāhaṃ abhijānāmi            ahantvā vanamāgataṃ 7-.
@Footnote: 1 Ma. ...māsiṃ. 2 Ma. balimajjhāsayo diso. Yu. mārapaccāhaṭaṃ diso. 3 Ma. Yu.
@pabbataṃ. 4 Ma. Yu. suvaṇṇakeyūraṃ. 5 Yu. saccaṃ. 6 Yu. mā bahuṃ paridevayi.
@7 Ma. Yu. dhanamābhataṃ.
       |161.29| Yato sarāmi attānaṃ           yato pattosmi viññutaṃ
                       na cāhaṃ abhijānāmi            aññaṃ piyataraṃ tayā.
       |161.30| Ehi taṃ upaguyhissaṃ            katvāna taṃ padakkhiṇaṃ
                       taṃ vandāmi 1- puna natthi     mama tuyhañca saṅgamo.
       |161.31| Na hi sabbesu ṭhānesu         puriso hoti paṇḍito
                       itthīpi paṇḍitā hoti        tattha tattha vicakkhaṇā.
       |161.32| Na hi sabbesu ṭhānesu         puriso hoti paṇḍito
                       itthīpi paṇḍitā hoti        lahuṃ atthaṃ vicintitā 2-.
       |161.33| Lahuñca vata khippañca         nekatthe 3- samacetayi
                       cittapuṇṇāyatāneva 4-     tadāhaṃ sattukaṃ vadhiṃ.
       |161.34| Yo ca uppatitaṃ atthaṃ           na khippaṃ anubujjhati
                       so haññate mandamati        corova girigabbhare.
       |161.35| Yo ca uppatitaṃ atthaṃ           khippameva nibodhati
                       muccate sattusambādhā        tadāhaṃ sattukā yathā.
       |161.36| Tadāhaṃ pātayitvāna           giriduggamhi sattukaṃ
                       santikaṃ setavatthānaṃ            upetā 5- pabbajiṃ ahaṃ.
       |161.37| Saṇḍāsena ca kese me       luñcitvā sabbaso tadā
                       pabbajitvāna samayaṃ            ācikkhiṃsu nirantaraṃ.
       |161.38| Tato taṃ uggahetvāna 6-    nisīditvāna ekikā
                       samayaṃ taṃ vicintesiṃ 7-          suvāno 8- mānusaṃ karaṃ.
@Footnote: 1 Ma. Yu. na ca dāni puno atthi .   2 Ma. Yu. vicintikā.
@3 Ma. Yu. nikatthe samacetayiṃ .  4 Ma. migaṃ uṇṇāyatā evaṃ. Yu. migaṃ puṇṇāyateneva.
@5 Yu. upetvā .  6 Ma. uggahetvāhaṃ. 7 Yu. vicintemi. 8 Yu. suvānā.
       |161.39| Chinnaṃ gayha samīpe me        pātayitvā apakkami
                       disvā nimittaṃ alabhiṃ           tiṭṭhantaṃ 1- puḷavākulaṃ.
       |161.40| Tato uṭṭhāya saṃviggā        āpucchiṃ sahadhammike
                       te avocuṃ vijānanti            taṃ atthaṃ sakyabhikkhavo.
       |161.41| Sāhaṃ tamatthaṃ pucchissaṃ        upetvā buddhasāvake
                       te mamādāya gacchiṃsu          buddhaseṭṭhassa santike.
       |161.42| So me dhammamadesesi         khandhāyatanadhātuyo
                       asubhāniccaṃ dukkhāti          anattāti ca nāyako.
       |161.43| Tassa dhammaṃ suṇitvāhaṃ       dhammacakkhuṃ visodhayiṃ
                       tato viññātasaddhammā     pabbajjaṃ upasampadaṃ.
       |161.44| Āyācito 2- tadā āha   ehi bhaddeti nāyako
                       tadāhaṃ upasampannā         parittaṃ toyamaddasaṃ.
       |161.45| Pādapakkhālanenāhaṃ         ñatvā saudayabbayaṃ
                       tathā sabbepi saṅkhārā 3-  iti saṃcintayiṃ tadā.
       |161.46| Tato cittaṃ vimucci 4- me     anupādāya sabbaso
                       khippābhiññānamaggamme   tadā paññāpayi jino.
       |161.47| Iddhīsu ca vasī homi            dibbāya sotadhātuyā
                       paracittāni jānāmi           satthusāsanakārikā.
       |161.48| Pubbenivāsaṃ jānāmi        dibbacakkhuṃ visodhitaṃ
                       khepetvā āsave sabbe     visuddhāsiṃ sunimmalā.
@Footnote: 1 Ma. Yu. hatthaṃ taṃ. 2 Yu. āyā2ciṃ so. 3 Ma. saṅkhāre īdisaṃ cintayiṃ tadā.
@4 Yu. vimuttaṃ.
       |161.49| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                       ohito garuko bhāro           bhavanetti samūhatā.
       |161.50| Yassatthāya 1- pabbajitā  agārasmā anagāriyaṃ
                       so me attho anuppatto    sabbasaṃyojanakkhayo.
       |161.51| Atthadhammaniruttīsu             paṭibhāṇe tatheva ca
                       ñāṇaṃ me vipulaṃ 2- suddhaṃ     buddhaseṭṭhassa vāhasā.
       |161.52| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |161.53| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |161.54| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Kuṇḍalakesītheriyā apadānaṃ samattaṃ.
                                  Dutiyaṃ kisāgotamītheriyāpadānaṃ (22)



             The Pali Tipitaka in Roman Character Volume 33 page 325-330. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=161&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=161&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=161&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=161&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=161              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]