ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [2] |2.32| Candabhāgānadītīre            assamo sukato mama
                           susuddhapuḷinākiṇṇo        paṇṇasālā sumāpitā.
               |2.33| Uttānakūlā nadikā         supatitthā manoramā
                           macchakacchapasampannā       suṃsumāranisevitā.
@Footnote: 1 Ma. Yu. tava ṇāṇaṃ pakittetvā.

--------------------------------------------------------------------------------------------- page5.

|2.34| Acchā mayuradīpī ca karavikā ca sālikā kujjanti sabbadā ete sobhayantā mamassamaṃ. |2.35| Kokilā mañjubhāṇī ca haṃsā ca madhurassarā abhikujjanti te tattha sobhayantā mamassamaṃ. |2.36| Sīhā byagghā varāhā ca bakā kokataracchayo 1- giriduggamhi 2- nādenti sobhayantā mamassamaṃ. |2.37| Eṇimigā ca sarabhā bheraṇḍā sūkarā bahū giriduggamhi nādenti sobhayantā mamassamaṃ. |2.38| Uddālakā ca campakā pāṭalī sinduvārikā adhimuttā 3- asokā ca sobhayantā mamassamaṃ. |2.39| Aṅkolā yūthikā ceva sattapaṇṇā 4- bimbijālikā kaṇikā kaṇikārā ca pupphanti mama assame 5-. |2.40| Nāgā sālā ca salaḷā puṇḍarīkettha pupphitā dibbā gandhā sampavantā sobhanti mama assame. |2.41| Asaṭṭhā 6- asanā cettha mahānāmā ca pupphitā sālā ca kaṅgupupphā ca sobhanti mama assame. |2.42| Ambā jambū ca tilakā nipā 7- ca sālakalyāṇī dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.43| Asokā ca kapiṭṭhā ca bhaginimālā 8- ca pupphitā dibbā gandhā sampavantā sobhayanti mamassamaṃ. @Footnote: 1 Ma. acchakokataracchakā . 2 Yu. giriduggaṃpi . 3 Ma. Yu. atimuttā. ito paraṃ @īdisameva . 4 Ma. Yu. sattasī . 5 Ma. sobhayantā mamassamaṃ . 6 Ma. Yu. ajjunā. @7 Ma. nimbā . 8 Ma. girimālettha pupphitā. Yu. bhaginimālettha.

--------------------------------------------------------------------------------------------- page6.

|2.44| Kadambā kadalī ceva isimuggā ca ropitā dhuvaṃ phalāni dhārenti sobhayanti mamassamaṃ. |2.45| Harītakā āmalakā ambā jambū vibhedakā 1- kolā bhallātakā bellā 2- phalino mama assame. |2.46| Avidūre pokkharaṇī supatitthā manoramā mandālakehi sañchannā padumuppalakehi ca. |2.47| Gabbhaṃ gaṇhanti padumā aññe pupphanti kesari opattakaṇṇikā ceva pupphanti mama assame. |2.48| Pāṭhīnā pāvusā macchā valajā 3- muñjarohitā acchodakamhi vicaraṃ sobhayanti mamassamaṃ. |2.49| Nayitā ambagandhi ca anukule ca ketakā dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.50| Madhubhiṃsehi savanti 4- khīrasappimuḷālibhi dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.51| Puḷinā sobhanā tattha ākiṇṇā jalasevitā opupphā 5- pupphitā setā sobhayanti mamassamaṃ. |2.52| Jaṭābhārabharitā ca ajinuttaravāsino vākacīradharā sabbe sobhayanti mamassamaṃ. |2.53| Yugamattamapekkhantā nipakā santavuttino kāmagedhe 6- anapekkhā vasanti mama assame. @Footnote: 1 Ma. Yu. vibhītakā. sabbattha īdisameva . 2 Ma. billā. sabbattha īdisameva. @3 Ma. balajā. yu jalajā. sabbattha īdisameva. 4 Ma. Yu. madhubhisamhā savati. @5 Ma. opupphā--santi. Yu. ovaṭṭā--santi. 6 Ma. kāmabhoge.

--------------------------------------------------------------------------------------------- page7.

|2.54| Parūḷhakacchanakhalomā paṅkadantā rajassirā rajojalladharā sabbe vasanti mama assame. |2.55| Abhiññāpāramippattā antalikkhe carāva te uggacchantā nabhaṃ ete sobhayanti mamassamaṃ. |2.56| Tehi sissehi parivuto vasāmi pavane 1- tadā rattindivaṃ na jānāmi jhānaratisamappito 2-. |2.57| Bhagavā tamhi samaye atthadassī mahāmuni tamandhakāraṃ nāsento uppajji lokanāyako. |2.58| Atha aññataro sisso āgañchi mama santike mante ajjhetukāmo so chaḷaṅgaṃ nāma lakkhaṇaṃ. |2.59| Buddho loke samuppanno atthadassī mahāmuni catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.60| Tuṭṭhahaṭṭho pamudito dhammantaragaṇāsayo 3- assamā abhinikkhamma idaṃ vacanamabraviṃ. |2.61| Buddho loke samuppanno dvattiṃsavaralakkhaṇo etha sabbe gamissāma sammāsambuddhasantike. |2.62| Ovādapaṭikārā te saddhamme pāramiṃ gatā sādhūti sampaṭicchiṃsu uttamatthaṃ gavesakā. |2.63| Jaṭābhārabharitā te ajinuttaravāsino uttamatthaṃ gavesantā nikkhamiṃsu vanā tadā. @Footnote: 1 Ma. vipine. sabbattha īdisameva . 2 Ma. Yu. sadā jhānasamappito. @3 Ma. Yu. dhammantaragatāsayo.

--------------------------------------------------------------------------------------------- page8.

|2.64| Bhagavā tamhi samaye atthadassī mahāyaso catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.65| Setacchattaṃ gahetvāna buddhaseṭṭhassa dhārayiṃ ekāhaṃ dhārayitvāna buddhaseṭṭhaṃ avandihaṃ. |2.66| Atthadassī tu bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |2.67| Yo me chattamadhāresi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |2.68| Imassa jāyamānassa devatte atha mānuse dhārissanti sadā chattaṃ chattadānassidaṃ phalaṃ. |2.69| Sattasattatikappāni devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |2.70| Sattasattatikkhattuñca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |2.71| aṭṭhārase kappasate gotamo sakyapuṅgavo tamandhakāraṃ nāsento upajjissati cakkhumā. |2.72| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |2.73| Yato ahaṃ kammamakaṃ 1- chattaṃ buddhassa dhārayiṃ etthantare na jānāmi setacchattaṃ adhāritaṃ. @Footnote: 1 Yu. kammakaṃ taṃ.

--------------------------------------------------------------------------------------------- page9.

|2.74| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo chattadhāraṇamajjāsi matthake 1- niccakālikaṃ. |2.75| Aho me sukataṃ kammaṃ atthadassissa tādino sabbāsavaparikkhīṇo natthi dāni punabbhavo. |2.76| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |2.77| Svāgataṃ 2- vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |2.78| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti. Ekachattiyattherassa apadānaṃ samattaṃ. Tatiyaṃ tiṇasūlakachādaniyattherāpadānaṃ (413)


             The Pali Tipitaka in Roman Character Volume 33 page 4-9. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=2&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=2&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=2&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=2              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]