ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [21] |21.1| Imamhi bhaddake kappe     brahmabandhu mahāyaso
                     kassapo nāma gottena         uppajji vadataṃ varo.
         |21.2| Nippapañco nirālambo        ākāsasamamānaso
                     suññatabahulo tādi            animittarato vasi.
         |21.3| Āsaṃkacitto 1- nillepo      asaṃsaṭṭho kule gaṇe
                     mahākaruṇiko dhīro                vinayopāyakovido.
         |21.4| Uyyutto parakiccesu             vinayanto sadevake
                     nibbānagamanaṃ maggaṃ             gatipaṅkavisosanaṃ.
         |21.5| Amataṃ paramassādaṃ                 jarāmaraṇanivāraṇaṃ
                     mahāparisamajjhe so             nisinno lokatāraṇo.
         |21.6| Karavikarudo nātho                  brahmaghoso tathāgato
                     uddharanto mahādukkhā 2-    vippanaṭṭhe anāyake.
         |21.7| Desento virajaṃ dhammaṃ             diṭṭho me lokanāyako
                     tassa dhammaṃ suṇitvāna          pabbajiṃ anagāriyaṃ.
         |21.8| Pabbajitvā tadāvāhaṃ           cintento jinasāsanaṃ
                     ekakova vane ramme              vasiṃ saṃsaggapīḷito.
@Footnote: 1 Ma. Yu. asaṅgacitto nikleso. 2 Ma. Yu. mahāduggā.
           |21.9| Sakkāyavūpakasso 1- me      hetubhūto mamāgami
                       manaso vūpakāsassa 2-        saṃsaggabhayadassino.
           |21.10| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |21.11| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |21.12| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ekavihāriyo thero imā gāthāyo abhāsitthāti.
                         Ekavihāriyattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ ekasaṅkhiyattherāpadānaṃ (432)



             The Pali Tipitaka in Roman Character Volume 33 page 44-45. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=21&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=21&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=21&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=21&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=21              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]