ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [74] |74.46| Dakkhiṇe himavantassa    sukato assamo mama
                       uttamatthaṃ gavesanto        vasāmi pavane tadā.
         |74.47| Lābhālābhena santuṭṭho    mūlena ca phalena ca
                       anomasanto 1- acari 2-  vasāmi ekako ahaṃ.
         |74.48| Sumedho nāma sambuddho     loke uppajji tāvade
                       catusaccaṃ pakāseti            uddharanto mahājanaṃ.
         |74.49| Nāhaṃ suṇomi sambuddhaṃ      napi me koci sāsati
                       aṭṭhavasse atikkante      assosiṃ lokanāyakaṃ.
         |74.50| Aggiṃ dāruṃ niharitvā         sammajjitvāna assamaṃ
                       khāribhāraṃ gahetvāna          nikkhamiṃ pavanā ahaṃ.
@Footnote: 1 Ma. anvesanto ācariyaṃ. 2 Yu. cariyaṃ.
         |74.51| Ekarattiṃ vasantohaṃ           gāmesu nigamesu ca
                       anupubbena candavatiṃ 1-   tadāhaṃ upasaṅkamiṃ.
         |74.52| Bhagavā tamhi samaye           sumedho lokanāyako
                       uddharanto bahū satte       deseti amataṃpadaṃ.
         |74.53| Janakāyamatikkamma           vanditvā jinasāgataṃ 2-
                       ekaṃsaṃ ajinaṃ katvā           santhaviṃ lokanāyakaṃ.
         |74.54| Tuvaṃ satthā ca ketuva 3-      dhajo yūpova 3- pāṇinaṃ
                       parāyano patiṭṭhā ca         dīpo ca dipaduttamo.
                                    Ekavīsatimaṃ bhāṇavāraṃ.
         |74.55| Nepuñño dassane dhīro     tāresi janataṃ tuvaṃ
                       natthañño tārako loke   tavuttarittaro mune.
         |74.56| Sakkā bhave 4- kusaggena   pametuṃ sāgaruttamo 5-
                       na tveva tava sabbaññu      ñāṇaṃ sakkā pametave.
         |74.57| Tuladaṇḍe ṭhapetvāna       mahi 6- sakkā dharetave
                       na tveva tava paññāya       samānaṃ 7- atthi cakkhuma.
         |74.58| Ākāso minituṃ sakkā       rajjuyā aṅgulena ca 8-
                       na tveva tava sabbaññu     sīlaṃ sakkā pametave.
         |74.59| Mahāsamudde udakaṃ           ākāso ca vasundharo 9-
                       parimeyyāni etāni         appameyyosi cakkhuma.
@Footnote: 1 Po. dhāvanto. 2 Ma. jinasāgaraṃ. Yu. jinasāsanaṃ. 3 Ma. Yu. ca.
@4 Ma. theve. Yu. have. 5 Ma. sāgaruttame. 6 Ma. mahiṃ. 7 Ma. Yu.
@pamāṇaṃ. 8 Ma. vā. Yu. pi. 9 Ma. Yu. vasundharā.
         |74.60| Chahi gāthāhi sabbaññuṃ     kittayitvā mahāyasaṃ
                       añjaliṃ paggahetvāna      tuṇhī aṭṭhāsahaṃ tadā.
         |74.61| Yaṃ vadanti sumedhoti           bhūmipaññaṃ 1- sumedhasaṃ.
                       Bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha
         |74.62| yo me ñāṇaṃ pakittesi     vippasasannena 2- cetasā.
                       Tamahaṃ kittayissāmi          suṇātha mama bhāsato
         |74.63| sattasattati kappāni        devaloke ramissati.
                       Sahassakkhattuṃ devindo      devarajjaṃ karissati
         |74.64| anekasatakkhattuñca          cakkavatti bhavissati.
                       Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
         |74.65| devabhūto manusso vā        puññakammasamāhito.
                       Anūnamanasaṅkappo 3-       tikkhapañño bhavissati
         |74.66| tiṃsakappasahassamhi           okkākakulasambhavo.
                       Gotamo nāma nāmena        satthā loke bhavissati
         |74.67| agārā abhinikkhamma         pabbajissatikiñcano.
                       Jātiyā sattavassena        arahattaṃ pāpuṇissati 4-
         |74.68| yato sarāmi attānaṃ         yato pattosmi sāsanaṃ.
                       Etthantare na jānāmi      cetanaṃ amanoramaṃ
         |74.69| saṃsaritvā bhavābhave 5-      sampattānubhaviṃ ahaṃ.
@Footnote: 1 Ma. Yu. bhūripaññaṃ. 2 Po. Ma. pasanno sehi pāṇibhi. 3 Yu. anūnamatasaṅkappo.
@4 Ma. Yu. phusissati. 5 Ma. Yu. bhave sabbe.
                       Bhoge me ūnatā natthi       phalaṃ ñāṇassa thomane
         |74.70| tidhaggī 1- nibbutā mayhaṃ  bhavā sabbe samūhatā.
                       Sabbāsavaparikkhīṇo          natthi dāni punabbhavo
         |74.71| tiṃsakappasahassamhi           yaṃ ñāṇamabhithomahaṃ 2-
                       duggatiṃ nābhijānāmi         phalaṃ ñāṇassa thomane.
         |74.72| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |74.73| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |74.74| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
                            Ñāṇatthavikattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ candanamāliyattherāpadānaṃ (485)



             The Pali Tipitaka in Roman Character Volume 33 page 104-107. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=74&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=74&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=74&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=74&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=74              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]