ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [85] |85.31| Padumuttarabhagavato          sujāto nāma sāvako
                       paṃsukūlaṃ gavesanto              saṅkāre rathiyā 1- tadā.
           |85.32| Nagare haṃsavatiyā              paresaṃ bhatiko 2- ahaṃ
                         upaḍḍhadussaṃ datvāna      sirasā abhivādayiṃ.
           |85.33| Tena kammena sukatena       cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
           |85.34| Tettiṃsakkhattuṃ devindo    devarajjamakārayiṃ
                         sattasattatikhattuñca        cakkavatti ahosahaṃ.
           |85.35| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                         upaḍḍhadussadānena        modāmi akutobhayo.
           |85.36| Icchamāno ahaṃ 3- ajja   sakānanaṃ sapabbataṃ
                         khomadussehi chādeyyaṃ      aḍḍhadussassidaṃ phalaṃ.
           |85.37| Satasahasse ito kappe     yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi        aḍḍhadussassidaṃ phalaṃ.
           |85.38| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |85.39| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. carate. Yu. carate sadā. 2 Ma. Yu. bhatako. 3 Po. Ma. Yu. cahaṃ.
           |85.40| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti.
                   Upaḍḍhadussadāyakattherassa apadānaṃ samattaṃ.
                    Chaṭṭhaṃ ghatamaṇḍadāyakattherāpadānaṃ (496)



             The Pali Tipitaka in Roman Character Volume 33 page 129-130. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=85&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=85&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=85&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=85&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=85              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]