ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [91] |91.1| Sumedho nāma sambuddho  dvattiṃsavaralakkhaṇo
                          vivekakāmo sambuddho       himavantaṃ upāgami.
               |91.2| Ajjhogahetvā himavantaṃ  aggo kāruṇiko muni
                          pallaṅkaṃ ābhujitvāna       nisīdi purisuttamo.
               |91.3| Vijjādharo tadā āsiṃ        antalikkhacaro ahaṃ
                          tisulaṃ sukataṃ gayha             gacchāmi ambare tadā.
               |91.4| Pabbatagge yathā aggi     puṇṇamāyeva candimā
                          vane obhāsate buddho      sālarājāva phullito.
               |91.5| Vanato 1- nikkhamitvāna    buddharaṃsābhidhāvare
                          naḷaggivaṇṇasaṅkāsā     disvā cittaṃ pasādayiṃ.
               |91.6| Vicinaṃ addasaṃ pupphaṃ          kaṇikāraṃ devagandhikaṃ
                          tīṇi pupphāni ādāya      buddhaseṭṭhaṃ apūjayiṃ.
               |91.7| Buddhassa ānubhāvena       tīṇi pupphāni me tadā
                          uddhaṃvaṇṭā adhopattā    chāyaṃ kubbanti satthuno.
               |91.8| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agacchahaṃ.
@Footnote: 1 Yu. vanaggā.
              |91.9| Tattha me sukataṃ byamhaṃ       kaṇikārīti ñāyati
                          saṭṭhiyojanamubbiddhaṃ         tiṃsayojanavitthataṃ.
           |91.10| Sahassakaṇḍaṃ 1- sattageṇḍu 2-  dhajālu haritāmayo
                         satasahassaniyyūhā            byamhe pātubhaviṃsu me.
           |91.11| Soṇṇamayā maṇimayā       lohitaṅkamayāpica
                         phalikāpica pallaṅkā          yenicchakā yathicchakaṃ.
           |91.12| Mahārahañca sayanaṃ            tulikaṃ 3- vikatissakaṃ
                         uddhalomikaekantaṃ           bibbohanasamāyutaṃ.
           |91.13| Bhavanā nikkhamitvāna         caranto devacārikaṃ
                         yadā icchāmi gamanaṃ          devasaṅghapurakkhato.
           |91.14| Pupphassa heṭṭhā tiṭṭhāmi  upari chadanaṃ mama
                         samantā yojanasataṃ            kaṇikārehi chāditaṃ.
           |91.15| Saṭṭhī turiyasahassāni         sāyaṃ pātaṃ upaṭṭhahuṃ
                         parivārenti maṃ niccaṃ           rattindivamatanditā.
           |91.16| Tattha naccehi gītehi          tāḷehi vāditehi ca
                         ramāmi khiḍḍāratiyā          modāmi kāmakāmihaṃ.
           |91.17| Tattha bhutvā pivitvā ca      modāmi tidase tadā
                         nārīgaṇehi sahito            modāmi byamhamuttame.
           |91.18| Satānaṃ pañcakkhattuñca     devarajjamakārayiṃ
                         satānaṃ tīṇikkhattuñca       cakkavatti ahosahaṃ.
@Footnote: 1 Yu. sahassakaṇḍo. 2 Ma. satabheṇḍu. 3 Ma. Yu. tūlikā vikatīyutaṃ.
           |91.19| Padesarajjaṃ vipulaṃ               gaṇanāto saṅkhayaṃ
                         bhavābhave saṃsaranto            mahābhogaṃ 1- labhāmahaṃ.
           |91.20| Bhoge me ūnatā natthi       buddhapūjāyidaṃ phalaṃ
                         duve bhave saṃsarāmi              devatte atha mānuse.
           |91.21| Aññaṃ gatiṃ na jānāmi       buddhapūjāyidaṃ phalaṃ
                         duve kule pajāyāmi           khattiye cāpi brāhmaṇe.
           |91.22| Nīce kule na jāyāmi 2-     buddhapūjāyidaṃ phalaṃ
                         hatthiyānaṃ assayānaṃ         sivikaṃ sandamānikaṃ.
           |91.23| Labhāmi sabbamevetaṃ          buddhapūjāyidaṃ phalaṃ
                         dāsīgaṇaṃ dāsagaṇaṃ            nāriyo samalaṅkatā.
           |91.24| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         koseyyakambaliyāni         khomakappāsikāni ca.
           |91.25| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         navavatthaṃ navaphalaṃ                 navaggarasabhojanaṃ.
           |91.26| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         ime 3- khāda ime 3- bhuñja  imamhi sayane saya.
           |91.27| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         sabbattha pūjito homi        yaso accuggato 4- mama.
           |91.28| Mahesakkho 5- sadā homi   abhejjapariso sadā
                         ñātīnaṃ uttamo homi        buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Yu. mahābhoge. 2 Yu. jānāmi. 3 Ma. imaṃ. 4 Ma. abbhuggato.
@5 Ma. Yu. mahāpakkho.
           |91.29| Sītaṃ uṇhaṃ na jānāmi        pariḷāho na vijjati
                         atho cetasikaṃ dukkhaṃ            hadaye me na vijjati.
           |91.30| Suvaṇṇavaṇṇo hutvāna    saṃsarāmi bhavābhave
                         vevaṇṇiyaṃ 1- na jānāmi   buddhapūjāyidaṃ phalaṃ.
           |91.31| Devalokā cavitvāna          sukkamūlena codito
                         sāvatthiyaṃ pure jāto         mahāsāle suaddhake.
           |91.32| Pañcakāmaguṇe hitvā      pabbajiṃ anagāriyaṃ
                         jātiyā sattavassohaṃ         arahattaṃ apāpuṇiṃ.
           |91.33| Upasampādayi buddho         guṇamaññāya cakkhumā
                         taruṇo pūjanīyohaṃ              buddhapūjāyidaṃ phalaṃ.
           |91.34| Dibbacakkhuṃ visuddhaṃ me        samādhikusalo ahaṃ
                         abhiññāpāramippatto    buddhapūjāyidaṃ phalaṃ.
           |91.35| Paṭisambhidā anuppatto    iddhipādesu kovido
                         saddhamme 2- pāramippatto  buddhapūjāyidaṃ phalaṃ.
           |91.36| Tiṃsakappasahassamhi           yaṃ buddhamabhipūjayiṃ
                         duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |91.37| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |91.38| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. duvaṇṇikaṃ. 2 Ma. dhammesu.
           |91.39| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā tīṇikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.
                           Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ ekapattadāyakattherāpadānaṃ (502)



             The Pali Tipitaka in Roman Character Volume 33 page 139-143. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=91&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=91&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=91&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=91&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=91              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]