ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                       Pañcamaṃ mahisarājacariyaṃ
     [15] |15.37| Punāparaṃ yadā homi       mahiso 2- pavanacāraṇo
                     pavaḍḍhakāyo balavā           mahanto bhīmadassano.
       |15.38| Pabbhāre giridugge ca           rukkhamūle dakāsaye
                     hotettha ṭhānaṃ mahisānaṃ        koci koci tahiṃ tahiṃ.
       |15.39| Vicaranto brahāraññe         ṭhānamaddasa bhaddakaṃ
                     taṃ ṭhānaṃ upagantvāna           tiṭṭhāmi ca sayāmi ca.
       |15.40| Athettha kapimāgantvā        pāpo anariyo lahu
                     khandhe nalāte bhamuke            mutteti ohaneti taṃ.
       |15.41| Sakiṃpi divasaṃ dutiyaṃ                 tatiyaṃ catutthaṃpica
                     dūseti maṃ sabbakālaṃ             tena homi upadduto.
@Footnote: 1 Yu. vuḍḍhituṃ pari. 2 Ma. Yu. mahīso. ito paraṃ īdisameva.
       |15.42| Mamaṃ upaddutaṃ disvā            yakkho maṃ idamabravi
                     nāsehetaṃ chavaṃ pāpaṃ             saṅgehi ca khurehi ca.
       |15.43| Evaṃ vutte tadā yakkhe          ahaṃ taṃ idamabraviṃ
                     kiṃ tvaṃ makkhesi kuṇapena        pāpena anariyena maṃ.
       |15.44| Yadihantassa pakuppeyyaṃ       tato hīnataro bhave
                     sīlañca me pabhijjeyya         viññū ca garaheyyu maṃ.
       |15.45| Hiḷitā jīvitā vāpi              parisuddhena mataṃ varaṃ
                     kyāhaṃ jīvitahetūpi               kāhāmi parahedhanaṃ.
                                                   [1]-
       |15.46| Hīnamajjhimaukkaṭṭhe           sahanto avamānitaṃ
                     evaṃ labhati sappañño          manasā yathā patthitanti.
                                        Mahisarājacariyaṃ pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 572-573. https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=15&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.3&item=15&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.3&item=15&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=15&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.3&i=15              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]