ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [35] |35.120| Susāne seyyaṃ kappemi    chavaṭṭhikaṃ upanidhāya 1-
                        gāmamaṇḍalā upāgantvā  rūpaṃ dassenti nappakaṃ.
       |35.121| Apare gandhañca mālañca       bhojanaṃ vividhaṃ bahuṃ
                        upāyanāni upanenti          haṭṭhā saṃviggamānasā.
       |35.122| Ye me dukkhaṃ upaharanti          ye ca denti sukhaṃ mama
                        sabbesaṃ samako homi            dayā kopo na vijjati.
       |35.123| Sukhadukkhe tulābhūto              yasesu ayasesu ca
                        sabbattha samako homi           esā me upekkhāpāramīti.
                                    Mahālomahaṃsacariyaṃ paṇṇarasamaṃ.
                                                 Tassuddānaṃ
                        yudhañjayo somanasso        ayogharabhisena ca
                        soṇanando mūgaphakkho       kapirājā saccasavhayo.
                        Vaṭṭako maccharājā ca        kaṇhadīpāyano isi
                        sutasomo pure 2- āsi      sāmo ca ekarājā 3- ca
                        upekkhāpāramī āsi         iti vuttaṃ mahesinā.
                        Evaṃ bahuvidhaṃ dukkhaṃ              sampattiñca bahūvidhaṃ
                        bhavābhave anubhavitvā         patto sambodhimuttamaṃ.
                        Datvā dātabbakaṃ dānaṃ      sīlaṃ pūretvā asesato
                        nikkhammapāramiṃ gantvā     patto sambodhimuttamaṃ.
@Footnote: 1 Ma. upanidhāyahaṃ. Yu. nidhāyahaṃ. 2 Ma. Yu. puna āsiṃ. 3 Ma. Yu. ekarājahu.

--------------------------------------------------------------------------------------------- page595.

Paṇḍite paripucchitvā viriyaṃ katvāna uttamaṃ khantiyā pāramiṃ gantvā patto sambodhimuttamaṃ. Katvā daḷhamadhiṭṭhānaṃ saccavācānurakkhiya mettāya pāramiṃ gantvā patto sambodhimuttamaṃ. Lābhālābhe yasāyase sammānanāvamānane sabbattha samako hutvā patto sambodhimuttamaṃ. Kosajjaṃ bhayato disvā viriyārambhañca khemato āraddhaviriyā hotha esā buddhānusāsanī . Vivādaṃ bhayato disvā avivādañca khemato samaggā sakhilā hotha esā buddhānusāsanī. Pamādaṃ bhayato disvā appamādañca khemato bhāvethaṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī. Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti. Cariyāpiṭakaṃ niṭṭhitaṃ. [1]- @Footnote: 1 Yu. yasmā pana ayaṃ pāli paramparāya likkhitā @ vipallatthakkharā tasmā sāyaṃ suṭṭhu visodhitā @ paññāsī hoti nāmena anutherena dhīmatā @ sāsanṭaṭhitikāmena bahugandhesu āgataṃ @ atthaṃ saṃsanditvā mayā tassa tejena pāṇino @ samiddhasaṅkappā hontu devā rakkhantu sāsanaṃ. @ cariyāpiṭakapāli samattā.

--------------------------------------------------------------------------------------------- page596.

Samodhānakathā 1-


             The Pali Tipitaka in Roman Character Volume 33 page 594-596. https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=35&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=35&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.3&item=35&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=35&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.3&i=35              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]