ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
                    Abhidhammapiṭake dhammasaṅgaṇi
                            -----------
            namo tassa bhagavato arahato sammāsambuddhassa.
                             Mātikā
     [1]    Kusalā   dhammā   akusalā   dhammā   abyākatā   dhammā
sukhāyavedanāyasampayuttā    dhammā    dukkhāyavedanāyasampayuttā    dhammā
adukkhamasukhāyavedanāyasampayuttā   dhammā  vipākā  dhammā  vipākadhammadhammā
nevavipākanavipākadhammadhammā          upādinnupādāniyā         dhammā
anupādinnupādāniyā   dhammā   anupādinnānupādāniyā  dhammā  saṅkiliṭṭha-
saṅkilesikā  dhammā  asaṅkiliṭṭhasaṅkilesikā  dhammā asaṅkiliṭṭhāsaṅkilesikā
dhammā     savitakkasavicārā     dhammā     avitakkavicāramattā    dhammā
avitakkāvicārā    dhammā    pītisahagatā    dhammā   sukhasahagatā   dhammā
upekkhāsahagatā   dhammā   dassanenapahātabbā  dhammā  bhāvanāyapahātabbā
dhammā      nevadassanenanabhāvanāyapahātabbā      dhammā     dassanena-
pahātabbahetukā  dhammā  bhāvanāyapahātabbahetukā  dhammā  nevadassanena-
nabhāvanāyapahātabbahetukā       dhammā      ācayagāmino      dhammā
apacayagāmino      dhammā      nevācayagāminonāpacayagāmino     dhammā
sekkhā  dhammā  asekkhā  dhammā  nevasekkhānāsekkhā  dhammā  parittā
dhammā   mahaggatā   dhammā   appamāṇā   dhammā  parittārammaṇā  dhammā
Mahaggatārammaṇā    dhammā    appamāṇārammaṇā   dhammā   hīnā   dhammā
majjhimā   dhammā   paṇītā   dhammā   micchattaniyatā  dhammā  sammattaniyatā
dhammā   aniyatā   dhammā   maggārammaṇā   dhammā   maggahetukā  dhammā
maggādhipatino   dhammā   uppannā  dhammā  anuppannā  dhammā  uppādino
dhammā    atītā    dhammā    anāgatā   dhammā   paccuppannā   dhammā
atītārammaṇā    dhammā    anāgatārammaṇā   dhammā   paccuppannārammaṇā
dhammā   ajjhattā   dhammā   bahiddhā   dhammā   ajjhattabahiddhā   dhammā
ajjhattārammaṇā   dhammā   bahiddhārammaṇā   dhammā  ajjhattabahiddhārammaṇā
dhammā     sanidassanasappaṭighā     dhammā     anidassanasappaṭighā    dhammā
anidassanāppaṭighā dhammā.
                     Bāvīsati tikamātikā.
     [2]   Hetū   dhammā  nahetū  dhammā  sahetukā  dhammā  ahetukā
dhammā    hetusampayuttā    dhammā   hetuvippayuttā   dhammā   hetūceva
dhammā   sahetukāca   sahetukāceva   dhammā   nacahetū  hetūceva  dhammā
hetusampayuttāca   hetusampayuttāceva   dhammā  nacahetū  nahetū  kho  pana
dhammā sahetukāpi ahetukāpi.
                      Hetugocchakaṃ.
     [3]   Sappaccayā   dhammā   appaccayā   dhammā  saṅkhatā  dhammā
asaṅkhatā   dhammā   sanidassanā   dhammā   anidassanā   dhammā  sappaṭighā
dhammā   appaṭighā   dhammā   rūpino   dhammā   arūpino  dhammā  lokiyā
Dhammā   lokuttarā   dhammā   kenaciviññeyyā  dhammā  kenacinaviññeyyā
dhammā.
                       Cūḷantaradukaṃ.
     [4]  Āsavā  dhammā  noāsavā  dhammā  sāsavā dhammā anāsavā
dhammā   āsavasampayuttā   dhammā   āsavavippayuttā  dhammā  āsavāceva
dhammā    sāsavāca    sāsavāceva   dhammā   nocaāsavā   āsavāceva
dhammā    āsavasampayuttāca   āsavasampayuttāceva   dhammā   nocaāsavā
āsavavippayuttā kho pana dhammā sāsavāpi anāsavāpi.
                      Āsavagocchakaṃ.
     [5]   Saññojanā   dhammā   nosaññojanā   dhammā   saññojaniyā
dhammā      asaññojaniyā     dhammā     saññojanasampayuttā     dhammā
saññojanavippayuttā    dhammā    saññojanāceva    dhammā   saññojaniyāca
saññojaniyāceva    dhammā    nocasaññojanā    saññojanāceva    dhammā
saññojanasampayuttāca    saññojanasampayuttāceva    dhammā   nocasaññojanā
saññojanavippayuttā kho pana dhammā saññojaniyāpi asaññojaniyāpi.
                     Saññojanagocchakaṃ.
     [6]  Ganthā  dhammā  noganthā  dhammā  ganthaniyā dhammā aganthaniyā
dhammā    ganthasampayuttā   dhammā   ganthavippayuttā   dhammā   ganthāceva
dhammā    ganthaniyāca    ganthaniyāceva   dhammā   nocaganthā   ganthāceva
Dhammā    ganthasampayuttāca    ganthasampayuttāceva    dhammā    nocaganthā
ganthavippayuttā kho pana dhammā ganthaniyāpi aganthaniyāpi.
                      Ganthagocchakaṃ.
     [7]  Oghā  dhammā  nooghā  dhammā  oghaniyā dhammā anoghaniyā
dhammā    oghasampayuttā   dhammā   oghavippayuttā   dhammā   oghāceva
dhammā    oghaniyāca    oghaniyāceva   dhammā   nocaoghā   oghāceva
dhammā    oghasampayuttāca    oghasampayuttāceva    dhammā    nocaoghā
oghavippayuttā kho pana dhammā oghaniyāpi anoghaniyāpi.
                      Oghagocchakaṃ.
     [8]  Yogā  dhammā  noyogā  dhammā  yoganiyā dhammā ayoganiyā
dhammā    yogasampayuttā   dhammā   yogavippayuttā   dhammā   yogāceva
dhammā   yoganiyāca  yoganiyāceva  dhammā  nocayogā  yogāceva  dhammā
yogasampayuttāca   yogasampayuttāceva   dhammā  nocayogā  yogavippayuttā
kho pana dhammā yoganiyāpi ayoganiyāpi.
                      Yogagocchakaṃ.
     [9]   Nīvaraṇā   dhammā   nonīvaraṇā   dhammā   nīvaraṇiyā  dhammā
anīvaraṇiyā   dhammā   nīvaraṇasampayuttā   dhammā   nīvaraṇavippayuttā  dhammā
nīvaraṇāceva   dhammā   nīvaraṇiyāca   nīvaraṇiyāceva   dhammā   nocanīvaraṇā
nīvaraṇāceva    dhammā   nīvaraṇasampayuttāca   nīvaraṇasampayuttāceva   dhammā
nocanīvaraṇā     nīvaraṇavippayuttā    kho    pana    dhammā    nīvaraṇiyāpi
Anīvaraṇiyāpi.
                      Nīvaraṇagocchakaṃ.
     [10]  Parāmāsā  dhammā  noparāmāsā  dhammā  parāmaṭṭhā dhammā
aparāmaṭṭhā    dhammā   parāmāsasampayuttā   dhammā   parāmāsavippayuttā
dhammā   parāmāsāceva   dhammā   parāmaṭṭhāca   parāmaṭṭhāceva   dhammā
nocaparāmāsā    parāmāsavippayuttā   kho   pana   dhammā   parāmaṭṭhāpi
aparāmaṭṭhāpi.
                     Parāmāsagocchakaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 1-5. https://84000.org/tipitaka/read/roman_item.php?book=34&item=1&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=1&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=1&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=1&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=1              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]