ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi

page78.

[192] Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {192.1} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {192.2} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {192.3} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Cattāri arūpajjhānāni soḷasakkhattukāni. Arūpāvacarakusalaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 34 page 78. https://84000.org/tipitaka/read/roman_item.php?book=34&item=192&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=192&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=192&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=192&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=192              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]