ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [46]   Katamaṃ  tasmiṃ  samaye  ottappabalaṃ  hoti  yaṃ  tasmiṃ  samaye
Ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti.
     [47]   Katamo   tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     [48]   Katamo   tasmiṃ  samaye  adoso  hoti  yo  tasmiṃ  samaye
adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti.
     [49]   Katamo   tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī     medhā     pariṇāyikā     vipassanā     sampajaññaṃ     patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    amoho   kusalamūlaṃ   ayaṃ   tasmiṃ
samaye amoho hoti.
     [50]   Katamā  tasmiṃ  samaye  anabhijjhā  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.
     [51]  Katamo  tasmiṃ  samaye  abyāpādo  hoti  yo  tasmiṃ samaye
Adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti.



             The Pali Tipitaka in Roman Character Volume 34 page 15-17. https://84000.org/tipitaka/read/roman_item.php?book=34&item=46&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=46&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=46&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=46&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=46              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]