ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
                         Rūpakaṇḍaṃ
     [501] Katame dhammā abyākatā kusalākusalānaṃ dhammānaṃ vipākā
     kāmāvacarā  rūpāvacarā  arūpāvacarā  apariyāpannā  vedanākkhandho
saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   ye  ca  dhammā  kiriyā
neva  kusalā  nākusalā  na  ca  kammavipākā sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu
ime dhammā abyākatā.
     [502]  Tattha  katamaṃ  sabbaṃ  rūpaṃ  cattāro  ca  mahābhūtā catunnaṃ ca
mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati sabbaṃ rūpaṃ.
     [503]   Sabbaṃ   rūpaṃ   nahetu   ahetukaṃ  hetuvippayuttaṃ  sappaccayaṃ
saṅkhataṃ   rūpaṃ   lokiyaṃ   sāsavaṃ   saññojaniyaṃ   ganthaniyaṃ  oghaniyaṃ  yoganiyaṃ
nīvaraṇiyaṃ    parāmaṭṭhaṃ    upādāniyaṃ   saṅkilesikaṃ   abyākataṃ   anārammaṇaṃ
acetasikaṃ   cittavippayuttaṃ   nevavipākanavipākadhammadhammaṃ  asaṅkiliṭṭhasaṅkilesikaṃ
nasavitakkasavicāraṃ     naavitakkavicāramattaṃ     avitakkaavicāraṃ    napītisahagataṃ
nasukhasahagataṃ        naupekkhāsahagataṃ       nevadassanenanabhāvanāyapahātabbaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ nevaācayagāminaapacayagāmi
nevasekkhanāsekkhaṃ    parittaṃ    kāmāvacaraṃ    narūpāvacaraṃ    naarūpāvacaraṃ
pariyāpannaṃ      noapariyāpannaṃ      aniyataṃ     aniyyānikaṃ     uppannaṃ
chahi    viññāṇehi    viññeyyaṃ   aniccaṃ   jarābhibhūtaṃ   evaṃ   ekavidhena
rūpasaṅgaho.
                        Ekakaṃ.
     [504]  Duvidhena  rūpasaṅgaho  atthi rūpaṃ upādā atthi rūpaṃ noupādā
atthi  rūpaṃ  upādinnaṃ  atthi  rūpaṃ  anupādinnaṃ atthi rūpaṃ upādinnupādāniyaṃ
atthi  rūpaṃ  anupādinnupādāniyaṃ  atthi  rūpaṃ  sanidassanaṃ  atthi  rūpaṃ anidassanaṃ
atthi  rūpaṃ  sappaṭighaṃ  atthi  rūpaṃ  appaṭighaṃ  atthi  rūpaṃ indriyaṃ atthi rūpaṃ
naindriyaṃ  atthi  rūpaṃ  mahābhūtaṃ  atthi  rūpaṃ  namahābhūtaṃ  atthi  rūpaṃ viññatti
atthi  rūpaṃ  naviññatti  atthi  rūpaṃ  cittasamuṭṭhānaṃ atthi rūpaṃ nacittasamuṭṭhānaṃ
atthi   rūpaṃ  cittasahabhu  atthi  rūpaṃ  nacittasahabhu  atthi  rūpaṃ  cittānuparivatti
atthi  rūpaṃ  nacittānuparivatti  atthi  rūpaṃ  ajjhattikaṃ atthi rūpaṃ bāhiraṃ atthi
rūpaṃ oḷārikaṃ atthi rūpaṃ sukhumaṃ atthi rūpaṃ dūre atthi rūpaṃ santike.
     {504.1}  Atthi  rūpaṃ  cakkhusamphassassa vatthu atthi rūpaṃ cakkhusamphassassa
navatthu   atthi   rūpaṃ  cakkhusamphassajāya  vedanāya  .pe.  saññāya  .pe.
Cetanāya   .pe.   cakkhuviññāṇassa   vatthu   atthi   rūpaṃ  cakkhuviññāṇassa
navatthu   atthi   rūpaṃ   sotasamphassassa   .pe.   ghānasamphassassa   .pe.
Jivhāsamphassassa  .pe.  kāyasamphassassa  vatthu  atthi  rūpaṃ  kāyasamphassassa
navatthu   atthi   rūpaṃ  kāyasamphassajāya  vedanāya  .pe.  saññāya  .pe.
Cetanāya   .pe.   kāyaviññāṇassa   vatthu   atthi   rūpaṃ  kāyaviññāṇassa
navatthu  .  atthi  rūpaṃ  cakkhusamphassassa  ārammaṇaṃ  atthi rūpaṃ cakkhusamphassassa
naārammaṇaṃ   atthi  rūpaṃ  cakkhusamphassajāya  vedanāya  *-  .pe.  saññāya
.pe.    cetanāya    .pe.   cakkhuviññāṇassa   ārammaṇaṃ   atthi   rūpaṃ
cakkhuviññāṇassa     naārammaṇaṃ    .     atthi    rūpaṃ    sotasamphassassa
@Footnote:* mīkār—kṛ´์ khagœ cakkhusamphassajāyavedanāya peḌna cakkhusamphassajāya vedanāya
.pe.   Ghānasamphassassa   .pe.  jivhāsamphassassa  .pe.  kāyasamphassassa
ārammaṇaṃ     atthi     rūpaṃ     kāyasamphassassa     naārammaṇaṃ    atthi
rūpaṃ   kāyasamphassajāya   vedanāya   .pe.   saññāya   .pe.  cetanāya
.pe. Kāyaviññāṇassa ārammaṇaṃ atthi rūpaṃ kāyaviññāṇassa naārammaṇaṃ.
     {504.2}  Atthi  rūpaṃ  cakkhāyatanaṃ  atthi  rūpaṃ nacakkhāyatanaṃ atthi rūpaṃ
sotāyatanaṃ   atthi   rūpaṃ   nasotāyatanaṃ   atthi   rūpaṃ  ghānāyatanaṃ  .pe.
Jivhāyatanaṃ   .pe.   kāyāyatanaṃ   atthi   rūpaṃ   nakāyāyatanaṃ  atthi  rūpaṃ
rūpāyatanaṃ  atthi  rūpaṃ  narūpāyatanaṃ  atthi  rūpaṃ  saddāyatanaṃ .pe. Gandhāyatanaṃ
.pe. Rasāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ atthi rūpaṃ naphoṭṭhabbāyatanaṃ.
     {504.3}  Atthi  rūpaṃ  cakkhudhātu  atthi  rūpaṃ  nacakkhudhātu  atthi rūpaṃ
sotadhātu   .pe.  ghānadhātu  .pe.  jivhādhātu  .pe.  kāyadhātu  atthi
rūpaṃ   nakāyadhātu   atthi  rūpaṃ  rūpadhātu  atthi  rūpaṃ  narūpadhātu  atthi  rūpaṃ
saddadhātu   .pe.   gandhadhātu   .pe.   rasadhātu   .pe.  phoṭṭhabbadhātu
atthi rūpaṃ naphoṭṭhabbadhātu.
     {504.4}   Atthi   rūpaṃ   cakkhundriyaṃ   atthi   rūpaṃ   nacakkhundriyaṃ
atthi    rūpaṃ    sotindriyaṃ    .pe.   ghānindriyaṃ   .pe.   jivhindriyaṃ
.pe.   kāyindriyaṃ   atthi   rūpaṃ   nakāyindriyaṃ  atthi  rūpaṃ  itthindriyaṃ
atthi    rūpaṃ    naitthindriyaṃ   atthi   rūpaṃ   purisindriyaṃ   atthi   rūpaṃ
napurisindriyaṃ atthi rūpaṃ jīvitindriyaṃ atthi rūpaṃ najīvitindriyaṃ.
     {504.5}   Atthi   rūpaṃ   kāyaviññatti   atthi  rūpaṃ  nakāyaviññatti
atthi    rūpaṃ    vacīviññatti    atthi    rūpaṃ   navacīviññatti   atthi   rūpaṃ
ākāsadhātu        atthi        rūpaṃ       naākāsadhātu       atthi
Rūpaṃ  āpodhātu  atthi  rūpaṃ  naāpodhātu  atthi  rūpaṃ  rūpassa  lahutā atthi
rūpaṃ  rūpassa  nalahutā  atthi  rūpaṃ  rūpassa  mudutā  atthi rūpaṃ rūpassa namudutā
atthi   rūpaṃ   rūpassa   kammaññatā  atthi  rūpaṃ  rūpassa  nakammaññatā  atthi
rūpaṃ  rūpassa  upacayo  atthi  rūpaṃ  rūpassa  naupacayo atthi rūpaṃ rūpassa santati
atthi  rūpaṃ  rūpassa  nasantati atthi rūpaṃ rūpassa jaratā atthi rūpaṃ rūpassa najaratā
atthi  rūpaṃ  rūpassa aniccatā atthi rūpaṃ rūpassa naaniccatā atthi rūpaṃ kabaḷiṃkāro
āhāro atthi rūpaṃ na kabaḷiṃkāro āhāro evaṃ duvidhena rūpasaṅgaho.
                         Dukaṃ.
     [505]  Tividhena  rūpasaṅgaho yantaṃ rūpaṃ ajjhattikaṃ taṃ upādā yantaṃ rūpaṃ
bāhiraṃ  taṃ  atthi  upādā  atthi noupādā yantaṃ rūpaṃ ajjhattikaṃ taṃ upādinnaṃ
yantaṃ  rūpaṃ  bāhiraṃ taṃ atthi upādinnaṃ atthi anupādinnaṃ yantaṃ rūpaṃ ajjhattikaṃ
taṃ  upādinnupādāniyaṃ  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi upādinnupādāniyaṃ atthi
anupādinnupādāniyaṃ  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  anidassanaṃ  yantaṃ  rūpaṃ bāhiraṃ
taṃ atthi sanidassanaṃ atthi anidassanaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ sappaṭighaṃ yantaṃ rūpaṃ
bāhiraṃ  taṃ  atthi  sappaṭighaṃ  atthi appaṭighaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ indriyaṃ
yantaṃ  rūpaṃ  bāhiraṃ taṃ atthi indriyaṃ atthi naindriyaṃ yantaṃ rūpaṃ ajjhattikaṃ
taṃnamahābhūtaṃ  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi  mahābhūtaṃ  atthi  namahābhūtaṃ  yantaṃ
rūpaṃ  ajjhattikaṃ  taṃ  naviññatti  yantaṃ  rūpaṃ  bāhiraṃ  taṃ atthi viññatti atthi
navaññatti  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  nacittasamuṭṭhānaṃ  yantaṃ  rūpaṃ  bāhiraṃ taṃ
Atthi  cittasamuṭṭhānaṃ atthi nacittasamuṭṭhānaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ nacittasahabhu
yantaṃ   rūpaṃ   bāhiraṃ   taṃ  atthi  cittasahabhu  atthi  nacittasahabhu  yantaṃ  rūpaṃ
ajjhattikaṃ  taṃ  nacittānuparivatti  yantaṃ  rūpaṃ bāhiraṃ taṃ atthi cittānuparivatti
atthi  nacittānuparivatti  yantaṃ  rūpaṃ  ajjhattikaṃ taṃ oḷārikaṃ yantaṃ rūpaṃ bāhiraṃ
taṃ  atthi  oḷārikaṃ  atthi  sukhumaṃ  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  santike yantaṃ
rūpaṃ bāhiraṃ taṃ atthi dūre atthi santike.
     {505.1}  Yantaṃ  rūpaṃ  bāhiraṃ  taṃ  cakkhusamphassassa  navatthu yantaṃ rūpaṃ
ajjhattikaṃ   taṃ  atthi  cakkhusamphassassa  vatthu  atthi  cakkhusamphassassa  navatthu
yantaṃ  rūpaṃ  bāhiraṃ  taṃ atthi cakkhusamphassajāya vedanāya .pe. Saññāya .pe.
Cetanāya  .pe.  cakkhuviññāṇassa  navatthu  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  atthi
cakkhuviññāṇassa   vatthu   atthi  cakkhuviññāṇassa  navatthu  yantaṃ  rūpaṃ  bāhiraṃ
taṃ  sotasamphassassa  .pe.  ghānasamphassassa  .pe.  jivhāsamphassassa .pe.
Kāyasamphassassa   navatthu   yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  atthi  kāyasamphassassa
vatthu  atthi  kāyasamphassassa  navatthu  yantaṃ  rūpaṃ  bāhiraṃ taṃ kāyasamphassajāya
vedanāya   .pe.   saññāya   .pe.   cetanāya  .pe.  kāyaviññāṇassa
navatthu     yantaṃ     rūpaṃ     ajjhattikaṃ    taṃatthikāyaviññāṇassa    vatthu
atthikāyaviññāṇassa navatthu.
     {505.2}  Yantaṃ  rūpaṃajjhattikaṃ  taṃ  cakkhusamphassassa  naārammaṇaṃ yantaṃ
rūpaṃbāhiraṃ   taṃ   atthi   cakkhusamphassassa   ārammaṇaṃ  atthi  cakkhusamphassassa
naārammaṇaṃ  yantaṃ  rūpaṃ ajjhattikaṃ taṃ cakkhusamphassajāya vedanāya .pe. Saññāya
.pe.  cetanāya  .pe.  cakkhuviññāṇassa  naārammaṇaṃ  yantaṃ  rūpaṃ bāhiraṃ taṃ
Atthi    cakkhuviññāṇassa   ārammaṇaṃ   atthi   cakkhuviññāṇassa   naārammaṇaṃ
yantaṃ   rūpaṃ  ajjhattikaṃ  taṃ  sotasamphassassa  .pe.  ghānasamphassassa  .pe.
Jivhāsamphassassa   .pe.   kāyasamphassassa  naārammaṇaṃ  yantaṃ  rūpaṃ  bāhiraṃ
taṃ   atthi   kāyasamphassassa   ārammaṇaṃ  atthi  kāyasamphassassa  naārammaṇaṃ
yantaṃ   rūpaṃ   ajjhattikaṃ   taṃ  kāyasamphassajāya  vedanāya  .pe.  saññāya
.pe.    cetanāya   .pe.   kāyaviññāṇassa   naārammaṇaṃ   yantaṃ   rūpaṃ
bāhiraṃ   taṃ   atthi   kāyaviññāṇassa   ārammaṇaṃ   atthi   kāyaviññāṇassa
naārammaṇaṃ.
     {505.3}  Yantaṃ  rūpaṃ  bāhiraṃ  taṃ nacakkhāyatanaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ
atthi  cakkhāyatanaṃ  atthi  nacakkhāyatanaṃ  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  nasotāyatanaṃ
.pe.    naghānāyatanaṃ    .pe.    najivhāyatanaṃ    .pe.   nakāyāyatanaṃ
yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  atthi  kāyāyatanaṃ  atthi  nakāyāyatanaṃ  yantaṃ rūpaṃ
ajjhattikaṃ  taṃ  narūpāyatanaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpāyatanaṃ atthi narūpāyatanaṃ
yantaṃ   rūpaṃ   ajjhattikaṃ   taṃ   nasaddāyatanaṃ   .pe.  nagandhāyatanaṃ  .pe.
Narasāyatanaṃ  .pe.  naphoṭṭhabbāyatanaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi phoṭṭhabbāyatanaṃ
atthi naphoṭṭhabbāyatanaṃ.
     {505.4}  Yantaṃ  rūpaṃ  bāhiraṃ  taṃ  nacakkhudhātu  yantaṃ  rūpaṃ ajjhattikaṃ
taṃ  atthi  cakkhudhātu  atthi  nacakkhudhātu  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  nasotadhātu
.pe.   naghānadhātu   .pe.  najivhādhātu  .pe.  nakāyadhātu  yantaṃ  rūpaṃ
ajjhattikaṃ   taṃ   atthi  kāyadhātu  atthi  nakāyadhātu  yantaṃ  rūpaṃ  ajjhattikaṃ
taṃ   narūpadhātu   yantaṃ   rūpaṃ  bāhiraṃ  taṃ  atthi  rūpadhātu  atthi  narūpadhātu
yantaṃ   rūpaṃ   ajjhattikaṃ   taṃ   nasaddadhātu   .pe.   nagandhadhātu   .pe.
Narasadhātu  .pe.  naphoṭṭhabbadhātu  yantaṃ  rūpaṃ  bāhiraṃ taṃ atthi phoṭṭhabbadhātu
atthi naphoṭṭhabbadhātu.
     {505.5}  Yantaṃ  rūpaṃ  bāhiraṃ  taṃ  nacakkhundriyaṃ  yantaṃ rūpaṃ ajjhattikaṃ
taṃ   atthi   cakkhundriyaṃ   atthi   nacakkhundriyaṃ   yantaṃ   rūpaṃ   bāhiraṃ  taṃ
nasotindriyaṃ    .pe.    naghānindriyaṃ    .pe.    najivhindriyaṃ   .pe.
Nakāyindriyaṃ  yantaṃ  rūpaṃ ajjhattikaṃ taṃ atthi kāyindriyaṃ atthi nakāyindriyaṃ
yantaṃ   rūpaṃ   ajjhattikaṃ   taṃ  naitthindriyaṃ  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi
itthindriyaṃ  atthi  naitthindriyaṃ yantaṃ rūpaṃ ajjhattikaṃ taṃ napurisindriyaṃ
yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi  purisindriyaṃ atthi napurisindriyaṃ yantaṃ rūpaṃ
ajjhattikaṃ  taṃ  najīvitindriyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi jīvitindriyaṃ atthi
najīvitindriyaṃ.
     {505.6}  Yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  nakāyaviññatti yantaṃ rūpaṃ bāhiraṃ
taṃ   atthi   kāyaviññatti   atthi  nakāyaviññatti  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ
navacīviññatti  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi  vacīviññatti atthi navacīviññatti
yantaṃ   rūpaṃ   ajjhattikaṃ   taṃ  naākāsadhātu  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi
ākāsadhātu   atthi  naākāsadhātu  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  naāpodhātu
yantaṃ   rūpaṃ  bāhiraṃ  taṃ  atthi  āpodhātu  atthi  naāpodhātu  yantaṃ  rūpaṃ
ajjhattikaṃ  taṃ  rūpassa  nalahutā  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi rūpassa lahutā
atthi   rūpassa  nalahutā  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  rūpassa  namudutā  yantaṃ
rūpaṃ  bāhiraṃ  taṃ  atthi  rūpassa  mudutā  atthi  rūpassa  namudutā  yantaṃ  rūpaṃ
ajjhattikaṃ   taṃ  rūpassa  nakammaññatā  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi  rūpassa
kammaññatā   atthi   rūpassa   nakammaññatā   yantaṃ   rūpaṃ   ajjhattikaṃ   taṃ
rūpassa   naupacayo   yantaṃ   rūpaṃ   bāhiraṃ   taṃ   atthi   rūpassa  upacayo
Atthi  rūpassa  naupacayo  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  rūpassa  nasantati  yantaṃ
rūpaṃ  bāhiraṃ  taṃ  atthi  rūpassa  santati  atthi  rūpassa  nasantati  yantaṃ  rūpaṃ
ajjhattikaṃ  taṃ  rūpassa  najaratā  yantaṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa jaratā atthi
rūpassa  najaratā  yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  rūpassa  naaniccatā  yantaṃ  rūpaṃ
bāhiraṃ  taṃ  atthi  rūpassa  aniccatā  atthi  rūpassa  naaniccatā  yantaṃ  rūpaṃ
ajjhattikaṃ  taṃ  na  kabaḷiṃkāro  āhāro yantaṃ rūpaṃ bāhiraṃ taṃ atthi kabaḷiṃkāro
āhāro atthi na kabaḷiṃkāro āhāro evaṃ tividhena rūpasaṅgaho.
                         Tikaṃ.
     [506]  Catubbidhena  rūpasaṅgaho  yantaṃ rūpaṃ upādā taṃ atthi upādinnaṃ
atthi   anupādinnaṃ   yantaṃ   rūpaṃ   anupādā   taṃ  atthi  upādinnaṃ  atthi
anupādinnaṃ   yantaṃ   rūpaṃ   upādā   taṃ   atthi  upādinnupādāniyaṃ  atthi
anupādinnupādāniyaṃ  yantaṃ  rūpaṃ  anupādā  taṃ  atthi upādinnupādāniyaṃ atthi
anupādinnupādāniyaṃ  yantaṃ  rūpaṃ  upādā  taṃ  atthi  sappaṭighaṃ  atthi appaṭighaṃ
yantaṃ  rūpaṃ  anupādā  taṃ  atthi  sappaṭighaṃ  atthi  appaṭighaṃ yantaṃ rūpaṃ upādā
taṃ  atthi  oḷārikaṃ  atthi  sukhumaṃ yantaṃ rūpaṃ anupādā taṃ atthi oḷārikaṃ atthi
sukhumaṃ  yantaṃ  rūpaṃ  upādā  taṃ  atthi dūre atthi santike yantaṃ rūpaṃ anupādā
taṃ atthi dūre atthi santike.
     {506.1}  Yantaṃ  rūpaṃ  upādinnaṃ  taṃ  atthi sanidassanaṃ atthi anidassanaṃ
yantaṃ   rūpaṃ  anupādinnaṃ  taṃ  atthi  sanidassanaṃ  atthi  anidassanaṃ  yantaṃ  rūpaṃ
upādinnaṃ   taṃ   atthi   sappaṭighaṃ   atthi  appaṭighaṃ  yantaṃ  rūpaṃ  anupādinnaṃ
taṃ  atthi  sappaṭighaṃ  atthi  appaṭighaṃ  yantaṃ  rūpaṃ  upādinnaṃ  taṃ atthi mahābhūtaṃ
Atthi  namahābhūtaṃ  yantaṃ  rūpaṃ  anupādinnaṃ  taṃ  atthi  mahābhūtaṃ atthi namahābhūtaṃ
yantaṃ  rūpaṃ upādinnaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ anupādinnaṃ taṃ
atthi  oḷārikaṃ  atthi  sukhumaṃ  yantaṃ  rūpaṃ  upādinnaṃ  taṃ  atthi  dūre atthi
santike yantaṃ rūpaṃ anupādinnaṃ taṃ atthi dūre atthi santike.
     {506.2}  Yantaṃ  rūpaṃ  upādinnupādāniyaṃ  taṃ  atthi  sanidassanaṃ atthi
anidassanaṃ   yantaṃ   rūpaṃ   anupādinnupādāniyaṃ   taṃ  atthi  sanidassanaṃ  atthi
anidassanaṃ   yantaṃ   rūpaṃ   upādinnupādāniyaṃ   taṃ   atthi   sappaṭighaṃ  atthi
appaṭighaṃ   yantaṃ   rūpaṃ   anupādinnupādāniyaṃ   taṃ   atthi   sappaṭighaṃ  atthi
appaṭighaṃ   yantaṃ   rūpaṃ   upādinnupādāniyaṃ   taṃ   atthi   mahābhūtaṃ   atthi
namahābhūtaṃ   yantaṃ   rūpaṃ   anupādinnupādāniyaṃ   taṃ   atthi  mahābhūtaṃ  atthi
namahābhūtaṃ  yantaṃ  rūpaṃ  upādinnupādāniyaṃ  taṃ  atthi  oḷārikaṃ  atthi  sukhumaṃ
yantaṃ  rūpaṃ  anupādinnupādāniyaṃ  taṃ  atthi  oḷārikaṃ  atthi  sukhumaṃ yantaṃ rūpaṃ
upādinnupādāniyaṃ  taṃ  atthi dūre atthi santike yantaṃ rūpaṃ anupādinnupādāniyaṃ
taṃ atthi dūre atthi santike.
     {506.3}  Yantaṃ  rūpaṃ  sappaṭighaṃ  taṃ  atthi  indriyaṃ  atthi naindriyaṃ
yantaṃ  rūpaṃ  appaṭighaṃ taṃ atthi indriyaṃ atthi naindriyaṃ yantaṃ rūpaṃ sappaṭighaṃ
taṃ  atthi  mahābhūtaṃ  atthi  namahābhūtaṃ  yantaṃ  rūpaṃ  appaṭighaṃ  taṃ atthi mahābhūtaṃ
atthi namahābhūtaṃ.
     {506.4}  Yantaṃ  rūpaṃ  indriyaṃ  taṃ  atthi oḷārikaṃ atthi sukhumaṃ yantaṃ
rūpaṃ  naindriyaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ indriyaṃ taṃ atthi
dūre atthi santike yantaṃ rūpaṃ naindriyaṃ taṃ atthi dūre atthi santike.
     {506.5}  Yantaṃ  rūpaṃ mahābhūtaṃ taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ
namahābhūtaṃ  taṃ  atthi  oḷārikaṃ  atthi  sukhumaṃ yantaṃ rūpaṃ mahābhūtaṃ taṃ atthi dūre
Atthi  santike  yantaṃ  rūpaṃ  namahābhūtaṃ  taṃ  atthi dūre atthi santike. Diṭṭhaṃ
sutaṃ mutaṃ viññātaṃ rūpaṃ evaṃ catubbidhena rūpasaṅgaho.
                        Catukkaṃ.
     [507]   Pañcavidhena  rūpasaṅgaho  paṭhavīdhātu  āpodhātu  tejodhātu
vāyodhātu yañca rūpaṃ  upādā evaṃ pañcavidhena rūpasaṅgaho.
                        Pañcakaṃ.
     [508]   Chabbidhena   rūpasaṅgaho  cakkhuviññeyyaṃ  rūpaṃ  sotaviññeyyaṃ
rūpaṃ  ghānaviññeyyaṃ rūpaṃ jivhāviññeyyaṃ rūpaṃ kāyaviññeyyaṃ rūpaṃ manoviññeyyaṃ
rūpaṃ evaṃ chabbidhena rūpasaṅgaho.
                        Chakkaṃ.
     [509]   Sattavidhena  rūpasaṅgaho  cakkhuviññeyyaṃ  rūpaṃ  sotaviññeyyaṃ
rūpaṃ    ghānaviññeyyaṃ   rūpaṃ   jivhāviññeyyaṃ   rūpaṃ   kāyaviññeyyaṃ   rūpaṃ
manodhātuviññeyyaṃ   rūpaṃ   manoviññāṇadhātuviññeyyaṃ  rūpaṃ  evaṃ  sattavidhena
rūpasaṅgaho.
                        Sattakaṃ.
     [510]   Aṭṭhavidhena  rūpasaṅgaho  cakkhuviññeyyaṃ  rūpaṃ  sotaviññeyyaṃ
rūpaṃ   ghānaviññeyyaṃ   rūpaṃ  jivhāviññeyyaṃ  rūpaṃ  kāyaviññeyyaṃ  rūpaṃ  atthi
sukhasamphassaṃ   atthi   dukkhasamphassaṃ   manodhātuviññeyyaṃ   rūpaṃ  manoviññāṇa-
dhātuviññeyyaṃ rūpaṃ evaṃ aṭṭhavidhena rūpasaṅgaho.
                        Aṭṭhakaṃ.
     [511]   Navavidhena  rūpasaṅgaho  cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ
jivhindriyaṃ         kāyindriyaṃ        itthindriyaṃ        purisindriyaṃ
jīvitindriyaṃ yañca rūpaṃ naindriyaṃ evaṃ navavidhena rūpasaṅgaho.
                         Navakaṃ.
     [512]   Dasavidhena  rūpasaṅgaho  cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ
jivhindriyaṃ         kāyindriyaṃ        itthindriyaṃ        purisindriyaṃ
jīvitindriyaṃ  naindriyaṃ  rūpaṃ  atthi  sappaṭighaṃ  atthiappaṭighaṃ  evaṃ dasavidhena
rūpasaṅgaho.
                         Dasakaṃ.
     [513]  Ekādasavidhena  rūpasaṅgaho cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
phoṭṭhabbāyatanaṃ   yañca   rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ
evaṃ ekādasavidhena rūpasaṅgaho.
                       Ekādasakaṃ.
                        Mātikā.
     [514]   Sabbaṃ   rūpaṃ   nahetumeva  ahetukameva  hetuvippayuttameva
sappaccayameva  saṅkhatameva  rūpameva  lokiyameva  sāsavameva  saññojaniyameva
ganthaniyameva    oghaniyameva    yoganiyameva   nīvaraṇiyameva   parāmaṭṭhameva
upādāniyameva  saṅkilesikameva  abyākatameva  anārammaṇameva acetasikameva
cittavippayuttameva   nevavipākanavipākadhammadhammameva  asaṅkiliṭṭhasaṅkilesikameva
nasavitakkasavicārameva      naavitakkavicāramattameva      avitakkaavicārameva
Napītisahagatameva           nasukhasahagatameva          naupekkhāsahagatameva
nevadassanenanabhāvanāyapahātabbameva nevadassanenanabhāvanāyapahātabbahetukameva
nevaācayagāminaapacayagāmimeva nevasekkhanāsekkhameva
parittameva  kāmāvacarameva  narūpāvacarameva  naarūpāvacarameva pariyāpannameva
noapariyāpannameva       aniyatameva       aniyyānikameva      uppannaṃ
chahi    viññāṇehi    viññeyyameva    aniccameva   jarābhibhūtameva   evaṃ
ekavidhena rūpasaṅgaho.
                     Ekakaniddeso.
     [515]  Katamantaṃ  rūpaṃ  upādā  cakkhāyatanaṃ  sotāyatanaṃ  ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
itthindriyaṃ    purisindriyaṃ   jīvitindriyaṃ   kāyaviññatti   vacīviññatti
ākāsadhātu    rūpassa    lahutā   rūpassa   mudutā   rūpassa   kammaññatā
rūpassa   upacayo   rūpassa   santati   rūpassa   jaratā   rūpassa  aniccatā
kabaḷiṃkāro āhāro.
     [516]   Katamantaṃ   rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yena
cakkhunā    anidassanena   sappaṭighena   rūpaṃ   sanidassanaṃ   sappaṭighaṃ   passi
vā   passati  vā  passissati  vā  passe  vā  cakkhuṃpetaṃ  cakkhāyatanaṃpetaṃ
cakkhudhātupesā      cakkhundriyaṃpetaṃ      lokopeso      dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ  nettaṃpetaṃ  nayanaṃpetaṃ
Orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ cakkhāyatanaṃ.
     {516.1}  Katamantaṃ  rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yamhi
cakkhumhi   anidassanamhi   sappaṭighamhi   rūpaṃ   sanidassanaṃ   sappaṭighaṃ  paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   cakkhuṃpetaṃ
cakkhāyatanaṃpetaṃ  cakkhudhātupesā  cakkhundriyaṃpetaṃ  lokopeso  dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ  nettaṃpetaṃ  nayanaṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ cakkhāyatanaṃ.
     {516.2}  Katamantaṃ  rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
cakkhuṃ   anidassanaṃ   sappaṭighaṃ   rūpamhi   sanidassanamhi   sappaṭighamhi  paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   cakkhuṃpetaṃ
cakkhāyatanaṃpetaṃ  cakkhudhātupesā  cakkhundriyaṃpetaṃ  lokopeso  dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ  nettaṃpetaṃ  nayanaṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ cakkhāyatanaṃ.
     {516.3}  Katamantaṃ  rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
cakkhuṃ  nissāya  rūpaṃ  ārabbha  cakkhusamphasso  uppajji  vā  uppajjati  vā
uppajjissati  vā  uppajje  vā  .pe.  yaṃ  cakkhuṃ  nissāya  rūpaṃ ārabbha
cakkhusamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Cakkhuviññāṇaṃ   uppajji   vā  uppajjati  vā  uppajjissati  vā  uppajje
vā  .pe.  yaṃ  cakkhuṃ  nissāya  rūpārammaṇo  cakkhusamphasso  uppajji  vā
uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe.  yaṃ cakkhuṃ nissāya
rūpārammaṇā   cakkhusamphassajā   vedanā   .pe.  saññā  .pe.  cetanā
.pe.   cakkhuviññāṇaṃ   uppajji   vā   uppajjati  vā  uppajjissati  vā
uppajje   vā  cakkhuṃpetaṃ  cakkhāyatanaṃpetaṃ  cakkhudhātupesā  cakkhundriyaṃpetaṃ
lokopeso  dvārāpesā  samuddopeso  paṇḍaraṃpetaṃ  khettaṃpetaṃ vatthuṃpetaṃ
nettaṃpetaṃ   nayanaṃpetaṃ   orimantīraṃpetaṃ  suñño  gāmopeso  idantaṃ  rūpaṃ
cakkhāyatanaṃ.
     [517]   Katamantaṃ   rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yena
sotena    anidassanena   sappaṭighena   saddaṃ   anidassanaṃ   sappaṭighaṃ   suṇi
vā   suṇāti   vā   suṇissati  vā  suṇe  vā  sotaṃpetaṃ  sotāyatanaṃpetaṃ
sotadhātupesā   sotindriyaṃpetaṃ  lokopeso  dvārāpesā  samuddopeso
paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ   orimantīraṃpetaṃ  suñño  gāmopeso
idantaṃ rūpaṃ sotāyatanaṃ.
     {517.1}  Katamantaṃ  rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya     pasādo    attabhāvapariyāpanno    anidassano    sappaṭigho
yamhi     sotamhi    anidassanamhi    sappaṭighamhi    saddo    anidassano
sappaṭigho    paṭihaññi    vā    paṭihaññati    vā    paṭihaññissati    vā
paṭihaññe   vā  sotaṃpetaṃ  sotāyatanaṃpetaṃ  sotadhātupesā  sotindriyaṃpetaṃ
Lokopeso    dvārāpesā    samuddopeso    paṇḍaraṃpetaṃ   khettaṃpetaṃ
vatthuṃpetaṃ orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ sotāyatanaṃ.
     {517.2}  Katamantaṃ  rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo  attabhāvapariyāpanno  anidassano  sappaṭigho  yaṃ  sotaṃ
anidassanaṃ    sappaṭighaṃ    saddamhi    anidassanamhi    sappaṭighamhi   paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   sotaṃpetaṃ
sotāyatanaṃpetaṃ  sotadhātupesā  sotindriyaṃpetaṃ  lokopeso  dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ  vatthuṃpetaṃ  orimantīraṃpetaṃ  suñño
gāmopeso idantaṃ rūpaṃ sotāyatanaṃ.
     {517.3}  Katamantaṃ  rūpaṃ  sotāyatanaṃ  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
sotaṃ   nissāya   saddaṃ   ārabbha  sotasamphasso  uppajji  vā  uppajjati
vā  uppajjissati  vā  uppajje  vā .pe. Yaṃ sotaṃ nissāya saddaṃ ārabbha
sotasamphassajā  vedanā  .pe.  saññā  .pe. Cetanā .pe. Sotaviññāṇaṃ
uppajji  vā  uppajjati  vā  uppajjissati vā uppajje vā .pe. Yaṃ sotaṃ
nissāya   saddārammaṇo   sotasamphasso   uppajji   vā   uppajjati  vā
uppajjissati  vā  uppajje  vā  .pe.  yaṃ  sotaṃ  nissāya saddārammaṇā
sotasamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Sotaviññāṇaṃ   uppajji   vā  uppajjati  vā  uppajjissati  vā  uppajje
vā     sotaṃpetaṃ    sotāyatanaṃpetaṃ    sotadhātupesā    sotindriyaṃpetaṃ
Lokopeso  dvārāpesā  samuddopeso  paṇḍaraṃpetaṃ  khettaṃpetaṃ vatthuṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ sotāyatanaṃ.
     [518]   Katamantaṃ   rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yena
ghānena   anidassanena   sappaṭighena   gandhaṃ   anidassanaṃ   sappaṭighaṃ   ghāyi
vā   ghāyati  vā  ghāyissati  vā  ghāye  vā  ghānaṃpetaṃ  ghānāyatanaṃpetaṃ
ghānadhātupesā   ghānindriyaṃpetaṃ  lokopeso  dvārāpesā  samuddopeso
paṇḍaraṃpetaṃ   khettaṃpetaṃ   vatthuṃpetaṃ   orimantīraṃpetaṃ  suñño  gāmopeso
idantaṃ rūpaṃ ghānāyatanaṃ.
     {518.1}  Katamantaṃ  rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yamhi
ghānamhi    anidassanamhi    sappaṭighamhi    gandho   anidassano   sappaṭigho
paṭihaññi    vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā
ghānaṃpetaṃ       ghānāyatanaṃpetaṃ      ghānadhātupesā      ghānindriyaṃpetaṃ
lokopeso    dvārāpesā    samuddopeso    paṇḍaraṃpetaṃ   khettaṃpetaṃ
vatthuṃpetaṃ orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ ghānāyatanaṃ.
     {518.2}  Katamantaṃ  rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo  attabhāvapariyāpanno  anidassano  sappaṭigho  yaṃ  ghānaṃ
anidassanaṃ    sappaṭighaṃ    gandhamhi    anidassanamhi    sappaṭighamhi   paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe   vā   ghānaṃpetaṃ
ghānāyatanaṃpetaṃ  ghānadhātupesā  ghānindriyaṃpetaṃ  lokopeso  dvārāpesā
Samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ  vatthuṃpetaṃ  orimantīraṃpetaṃ  suñño
gāmopeso idantaṃ rūpaṃ ghānāyatanaṃ.
     {518.3}  Katamantaṃ  rūpaṃ  ghānāyatanaṃ  yaṃ  ghānaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
ghānaṃ   nissāya   gandhaṃ   ārabbha  ghānasamphasso  uppajji  vā  uppajjati
vā  uppajjissati  vā  uppajje  vā .pe. Yaṃ ghānaṃ nissāya gandhaṃ ārabbha
ghānasamphassajā  vedanā  .pe.  saññā  .pe. Cetanā .pe. Ghānaviññāṇaṃ
uppajji  vā  uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe. Yaṃ
ghānaṃ   nissāya   gandhārammaṇo   ghānasamphasso   uppajji  vā  uppajjati
vā  uppajjissati  vā  uppajje  vā .pe. Yaṃ ghānaṃ nissāya gandhārammaṇā
ghānasamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Ghānaviññāṇaṃ    uppajji    vā    uppajjati    vā   uppajjissati   vā
uppajje   vā  ghānaṃpetaṃ  ghānāyatanaṃpetaṃ  ghānadhātupesā  ghānindriyaṃpetaṃ
lokopeso  dvārāpesā  samuddopeso  paṇḍaraṃpetaṃ  khettaṃpetaṃ vatthuṃpetaṃ
orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ ghānāyatanaṃ.
     [519]  Katamantaṃ  rūpaṃ  jivhāyatanaṃ  yā  jivhā  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yāya
jivhāya   anidassanāya   sappaṭighāya   rasaṃ  anidassanaṃ  sappaṭighaṃ  sāyi  vā
sāyati   vā   sāyissati   vā  sāye  vā  jivhāpesā  jivhāyatanaṃpetaṃ
jivhādhātupesā  jivhindriyaṃpetaṃ  lokopeso  dvārāpesā  samuddopeso
Paṇḍaraṃpetaṃ      khettaṃpetaṃ     vatthuṃpetaṃ     orimantīraṃpetaṃ     suñño
gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.
     {519.1}  Katamantaṃ  rūpaṃ  jivhāyatanaṃ  yā  jivhā catunnaṃ mahābhūtānaṃ
upādāya   pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho  yāya
jivhāya   anidassanāya   sappaṭighāya  raso  anidassano  sappaṭigho  paṭihaññi
vā   paṭihaññati   vā   paṭihaññissati   vā   paṭihaññe  vā  jivhāpesā
jivhāyatanaṃpetaṃ  jivhādhātupesā  jivhindriyaṃpetaṃ  lokopeso dvārāpesā
samuddopeso   paṇḍaraṃpetaṃ   khettaṃpetaṃ  vatthuṃpetaṃ  orimantīraṃpetaṃ  suñño
gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.
     {519.2}    Katamantaṃ   rūpaṃ   jivhāyatanaṃ   yā   jivhā   catunnaṃ
mahābhūtānaṃ    upādāya    pasādo    attabhāvapariyāpanno    anidassano
sappaṭigho   yā   jivhā   anidassanā   sappaṭighā   rasamhi   anidassanamhi
sappaṭighamhi    paṭihaññi    vā    paṭihaññati    vā    paṭihaññissati   vā
paṭihaññe  vā  jivhāpesā  jivhāyatanaṃpetaṃ jivhādhātupesā jivhindriyaṃpetaṃ
lokopeso    dvārāpesā    samuddopeso    paṇḍaraṃpetaṃ   khettaṃpetaṃ
vatthuṃpetaṃ orimantīraṃpetaṃ suñño gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.
     {519.3}  Katamantaṃ  rūpaṃ  jivhāyatanaṃ  yā  jivhā catunnaṃ mahābhūtānaṃ
upādāya    pasādo   attabhāvapariyāpanno   anidassano   sappaṭigho   yaṃ
jivhaṃ  nissāya  rasaṃ  ārabbha  jivhāsamphasso  uppajji  vā  uppajjati vā
uppajjissati  vā  uppajje  vā  .pe.  yaṃ  jivhaṃ  nissāya  rasaṃ ārabbha
jivhāsamphassajā   vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Jivhāviññāṇaṃ    uppajji    vā    uppajjati   vā   uppajjissati   vā
uppajje   vā   .pe.  yaṃ  jivhaṃ  nissāya  rasārammaṇo  jivhāsamphasso
uppajji    vā   uppajjati   vā   uppajjissati   vā   uppajje   vā
yaṃ   jivhaṃ   nissāya   rasārammaṇā   jivhāsamphassajā   vedanā   .pe.
Saññā    .pe.    cetanā    .pe.    jivhāviññāṇaṃ   uppajji   vā
uppajjati    vā    uppajjissati    vā   uppajje   vā   jivhāpesā
jivhāyatanaṃpetaṃ  jivhādhātupesā  jivhindriyaṃpetaṃ  lokopeso dvārāpesā
samuddopeso    paṇḍaraṃpetaṃ    khettaṃpetaṃ    vatthuṃpetaṃ    orimantīraṃpetaṃ
suñño gāmopeso idantaṃ rūpaṃ jivhāyatanaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 184-202. https://84000.org/tipitaka/read/roman_item.php?book=34&item=501&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=501&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=501&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=501&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=501              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]