ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [662]   Katamantaṃ   rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
Cakkhāyatanaṃ   .   katamantaṃ   rūpaṃ   sotāyatanaṃ  .pe.  ghānāyatanaṃ  .pe.
Jivhāyatanaṃ   .pe.   kāyāyatanaṃ   .pe.   rūpāyatanaṃ  .pe.  saddāyatanaṃ
.pe.    gandhāyatanaṃ    .pe.    rasāyatanaṃ    .pe.    phoṭṭhabbāyatanaṃ
paṭhavīdhātu   .pe.   phoṭṭhabbadhātupesā   idantaṃ  rūpaṃ  phoṭṭhabbāyatanaṃ .
Katamantaṃ    rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ   itthindriyaṃ
.pe.    kabaḷiṃkāro    āhāro    idantaṃ   rūpaṃ   anidassanaṃ   appaṭighaṃ
dhammāyatanapariyāpannaṃ. Evaṃ ekādasavidhena rūpasaṅgaho.
                          Ekādasakaṃ.
                          Rūpavibhatti.
                    Aṭṭhamaṃ bhāṇavāraṃ 1-.
                             --------
@Footnote: 1 rūpakaṇḍe dutiyaṃ bhavitabbaṃ. atirekachabhāṇavāraṃ cittuppādakaṇḍaṃ
@atirekadvibhāṇavāraṃ rūpakaṇḍaṃ timattabhāṇavāraṃ nikkhepakaṇḍaṃ dvimattabhāṇavāraṃ
@atthuddhārakaṇḍaṃ iti atirekaterasamattabhāṇavāraṃ sakalaṃ dhammasaṅgaṇippakaraṇaṃ
@vitthāriyamānaṃ anantaparimāṇaṃ hotīti aṭṭhasāliniyaṃ nayo. iminā pana nayena
@kusaladhamme dve akusaladhamme dveabyākate  cittasaṅgahe dveti
@cittuppādakaṇḍe cha idha dveti aṭṭha bhāṇavārā daṭṭhabbā. iti cittuppādakaṇḍe
@bhāṇavārato sambandhagaṇanāya idheva aṭṭhamaṃ hoti.
                       Nikkhepakaṇḍaṃ



             The Pali Tipitaka in Roman Character Volume 34 page 257-259. https://84000.org/tipitaka/read/roman_item.php?book=34&item=662&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=34&item=662&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=662&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=662&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=662              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]