ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [691]  Tattha  katame  tayo  akusalahetū  lobho  doso  moho.
Tattha   katamo   lobho   yo   rāgo   sārāgo   anunayo   anurodho
nandī    nandīrāgo   cittassa   sārāgo   icchā   mucchā   ajjhosānaṃ
gedho   paligedho   saṅgo   paṅko   ejā   māyā   janikā  sañjananī
sibbinī   jālinī   saritā   visattikā   suttaṃ   visaṭā   āyūhanī   dutiyā
paṇidhi   bhavanetti   vanaṃ   vanatho   santhavo   sineho  apekkhā  paṭibandhu
āsā   āsiṃsanā   āsiṃsitattaṃ   rūpāsā   saddāsā  gandhāsā  rasāsā
phoṭṭhabbāsā   lābhāsā   dhanāsā  puttāsā  jīvitāsā  jappā  pajappā
abhijappā    jappā    jappanā    jappitattaṃ    loluppaṃ    loluppāyanā
loluppāyitattaṃ    puñcikatā    sādhukamyatā    adhammarāgo    visamalobho
nikanti     nikāmanā     patthanā    pihanā    sampatthanā    kāmataṇhā
bhavataṇhā      vibhavataṇhā     rūpataṇhā     arūpataṇhā     nirodhataṇhā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
Dhammataṇhā    ogho    yogo    gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ
chādanaṃ    bandhanaṃ   upakkileso   anusayo   pariyuṭṭhānaṃ   latā   vevicchaṃ
dukkhamūlaṃ   dukkhanidānaṃ   dukkhappabhavo   mārapāso   mārabalisaṃ   māravisayo
taṇhānadī     taṇhājālaṃ     taṇhāgaddulaṃ     taṇhāsamuddo     abhijjhā
lobho akusalamūlaṃ ayaṃ vuccati lobho.
     {691.1}  Tattha  katamo  doso  anatthaṃ me acarīti āghāto jāyati
anatthaṃ   me  caratīti  āghāto  jāyati  anatthaṃ  me  carissatīti  āghāto
jāyati  piyassa  me  manāpassa  anatthaṃ  acari  .pe.  anatthaṃ  carati .pe.
Anatthaṃ   carissatīti   āghāto   jāyati  appiyassa  me  amanāpassa  atthaṃ
acari  .pe.  atthaṃ  carati  .pe. Atthaṃ carissatīti āghāto jāyati aṭṭhāne
vā  pana  āghāto  jāyati  yo  evarūpo  cittassa  āghāto  paṭighāto
paṭighaṃ     paṭivirodho     kopo     pakopo     sampakopo     doso
padoso    sampadoso    cittassa    byāpatti    manopadoso    kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa ayaṃ vuccati doso.
     {691.2}   Tattha   katamo   moho  dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe    aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ       pubbante       aññāṇaṃ       aparante       aññāṇaṃ
pubbantāparante         aññāṇaṃ         idappaccayatāpaṭiccasamuppannesu
dhammesu      aññāṇaṃ      yaṃ      evarūpaṃ      aññāṇaṃ     adassanaṃ
Anabhisamayo     ananubodho     asambodho    appaṭivedho    asaṅgāhanā
apariyogāhanā     asamapekkhanā     appaccavekkhaṇā     appaccakkhakammaṃ
dummejjhaṃ   bālyaṃ   asampajaññaṃ   moho   pamoho   sammoho   avijjā
avijjogho   avijjāyogo   avijjānusayo  avijjāpariyuṭṭhānaṃ  avijjālaṅgī
moho akusalamūlaṃ ayaṃ vuccati moho. Ime tayo akusalahetū.



             The Pali Tipitaka in Roman Character Volume 34 page 272-274. https://84000.org/tipitaka/read/roman_item.php?book=34&item=691&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=691&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=691&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=691&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=691              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]