ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [784]   Tattha   katamaṃ  attavādupādānaṃ  idha  assutavā  puthujjano
ariyānaṃ  adassāvī  ariyadhammassa  akovido  ariyadhamme  avinīto sappurisānaṃ
adassāvī     sappurisadhammassa     akovido     sappurisadhamme    avinīto
rūpaṃ   attato   samanupassati   rūpavantaṃ   vā   attānaṃ  attani  vā  rūpaṃ
rūpasmiṃ    vā    attānaṃ   vedanaṃ   attato   samanupassati   vedanāvantaṃ
vā   attānaṃ   attani   vā   vedanaṃ   vedanāya   vā  attānaṃ  saññaṃ
attato   samanupassati   saññāvantaṃ   vā   attānaṃ   attani   vā  saññaṃ
saññāya   vā   attānaṃ   saṅkhāre   attato   samanupassati  saṅkhāravantaṃ
vā   attānaṃ  attani  vā  saṅkhāre  saṅkhāresu  vā  attānaṃ  viññāṇaṃ
attato    samanupassati    viññāṇavantaṃ    vā    attānaṃ   attani   vā
viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   yā   evarūpā   diṭṭhi  diṭṭhigataṃ
Diṭṭhigahanaṃ        diṭṭhikantāro       diṭṭhivisūkāyikaṃ       diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho    micchattaṃ    titthāyatanaṃ    vipariyesaggāho    idaṃ   vuccati
attavādupādānaṃ.
                  Ime dhammā upādānā.



             The Pali Tipitaka in Roman Character Volume 34 page 307-308. https://84000.org/tipitaka/read/roman_item.php?book=34&item=784&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=784&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=784&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=784&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=784              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]