ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [862]   Tattha   katamā   indriyesu   aguttadvāratā  idhekacco
Cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī yatvādhikaraṇamenaṃ
cakkhundriyaṃ      asaṃvutaṃ      viharantaṃ     abhijjhādomanassā     pāpakā
akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
rakkhati   cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ  āpajjati  sotena  saddaṃ
sutvā    .pe.   ghānena   gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ
sāyitvā   .pe.   kāyena   phoṭṭhabbaṃ   phusitvā  .pe.  manasā  dhammaṃ
viññāya     nimittaggāhī    hoti    anubyañjanaggāhī    yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati   na   rakkhati
manindriyaṃ    manindriye    na   saṃvaraṃ   āpajjati   yā   imesaṃ   channaṃ
indriyānaṃ    agutti    agopanā   anārakkho   asaṃvaro   ayaṃ   vuccati
indriyesu   aguttadvāratā   .   tattha   katamā   bhojane  amattaññutā
idhekacco   appaṭisaṅkhā   ayoniso  āhāraṃ  āhāreti  davāya  madāya
maṇḍanāya   vibhūsanāya   yā  tattha  asantuṭṭhitā  amattaññutā  appaṭisaṅkhā
bhojane ayaṃ vuccati bhojane amattaññutā.



             The Pali Tipitaka in Roman Character Volume 34 page 333-334. https://84000.org/tipitaka/read/roman_item.php?book=34&item=862&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=862&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=862&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=862&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=862              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]