ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [925]   Katame   dhammā   ganthā   cattāro   ganthā   abhijjhā
kāyagantho    byāpādo    kāyagantho    sīlabbataparāmāso   kāyagantho
idaṃsaccābhiniveso   kāyagantho  abhijjhā  kāyagantho  aṭṭhasu  lobhasahagatesu
cittuppādesu      uppajjati      byāpādo      kāyagantho     dvīsu
domanassasahagatesu      cittuppādesu     uppajjati     sīlabbataparāmāso
kāyagantho  ca  idaṃsaccābhiniveso  kāyagantho  ca  catūsu diṭṭhigatasampayuttesu
cittuppādesu      uppajjanti      ime     dhammā     ganthā    .
Katame   dhammā   noganthā   ṭhapetvā   ganthe   avasesaṃ  akusalaṃ  catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā noganthā.
     [926]   Katame   dhammā   ganthaniyā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   ganthaniyā   .   katame   dhammā   aganthaniyā  cattāro
Maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā aganthaniyā.
     [927]  Katame  dhammā  ganthasampayuttā  cattāro diṭṭhigatasampayuttā
cittuppādā           cattāro           diṭṭhigatavippayuttalobhasahagatā
cittuppādā    etthuppannaṃ   lobhaṃ   ṭhapetvā   dve   domanassasahagatā
cittuppādā  etthuppannaṃ  paṭighaṃ  ṭhapetvā  ime  dhammā ganthasampayuttā.
Katame    dhammā    ganthavippayuttā   catūsu   diṭṭhigatavippayuttalobhasahagatesu
cittuppādesu           uppanno           lobho           dvīsu
domanassasahagatesu    cittuppādesu    uppannaṃ    paṭighaṃ   vicikicchāsahagato
cittuppādo    uddhaccasahagato    cittuppādo    catūsu    bhūmīsu    kusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā ganthavippayuttā.
     [928]    Katame   dhammā   ganthācevaganthaniyāca   teva   ganthā
ganthācevaganthaniyāca    .    katame    dhammā    ganthaniyācevanocaganthā
ṭhapetvā   ganthe   avasesaṃ   akusalaṃ   tīsu   bhūmīsu   kusalaṃ   tīsu  bhūmīsu
vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime   dhammā
ganthaniyācevanocaganthā    .    aganthaniyā    dhammā    na    vattabbā
ganthācevaganthaniyācātipi ganthaniyācevanocaganthātipi.
     [929]    Katame    dhammā    ganthācevaganthasampayuttāca    yattha
diṭṭhi    ca    lobho    ca    ekato    uppajjanti    ime   dhammā
Ganthācevaganthasampayuttāca  .  katame  dhammā  ganthasampayuttācevanocaganthā
aṭṭha   lobhasahagatā   cittuppādā   dve   domanassasahagatā  cittuppādā
etthuppanne    ganthe    ṭhapetvā    ime   dhammā   ganthasampayuttā-
cevanocaganthā     .     ganthavippayuttā    dhammā    na    vattabbā
ganthācevaganthasampayuttācātipi ganthasampayuttācevanocaganthātipi.
     [930]    Katame    dhammā    ganthavippayuttā   ganthaniyā   catūsu
diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu   uppanno   lobho   dvīsu
domanassasahagatesu    cittuppādesu    uppannaṃ    paṭighaṃ   vicikicchāsahagato
cittuppādo     uddhaccasahagato    cittuppādo    tīsu    bhūmīsu    kusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā   ganthavippayuttā   ganthaniyā   .   katame  dhammā  ganthavippayuttā
aganthaniyā   cattāro   maggā  apariyāpannā  cattāri  ca  sāmaññaphalāni
nibbānañca     ime     dhammā     ganthavippayuttā    aganthaniyā   .
Ganthasampayuttā    dhammā   na   vattabbā   ganthavippayuttā   ganthaniyātipi
ganthavippayuttā aganthaniyātipi.
                             ----------------
     [931]   Katame   dhammā   oghā  .pe.  katame  dhammā  yogā
.pe.    katame    dhammā   nīvaraṇā   cha   nīvaraṇāni   kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ    uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ
avijjānīvaraṇaṃ        kāmacchandanīvaraṇaṃ       aṭṭhasu       lobhasahagatesu
Cittuppādesu    uppajjati    byāpādanīvaraṇaṃ    dvīsu   domanassasahagatesu
cittuppādesu    uppajjati    thīnamiddhanīvaraṇaṃ    sasaṅkhārikesu    akusalesu
uppajjati    uddhaccanīvaraṇaṃ    uddhaccasahagatesu   cittuppādesu   uppajjati
kukkuccanīvaraṇaṃ    dvīsu    domanassasahagatesu    cittuppādesu    uppajjati
vicikicchānīvaraṇaṃ   vicikicchāsahagatesu  cittuppādesu  uppajjati  avijjānīvaraṇaṃ
sabbākusalesu    uppajjati    ime    dhammā    nīvaraṇā    .   katame
dhammā    nonīvaraṇā    ṭhapetvā    nīvaraṇe   avasesaṃ   akusalaṃ   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nonīvaraṇā.
     [932]   Katame   dhammā   nīvaraṇiyā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   nīvaraṇiyā   .   katame   dhammā   anīvaraṇiyā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā anīvaraṇiyā.
     [933]  Katame  dhammā  nīvaraṇasampayuttā  dvādasa akusalacittuppādā
ime      dhammā      nīvaraṇasampayuttā      .     katame     dhammā
nīvaraṇavippayuttā    catūsu    bhūmīsu    kusalaṃ    catūsu    bhūmīsu    vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nīvaraṇavippayuttā.
     [934]     Katame    dhammā    nīvaraṇācevanīvaraṇiyāca    tāneva
Nīvaraṇāni    nīvaraṇācevanīvaraṇiyāca    .    katame   dhammā   nīvaraṇiyā-
cevanocanīvaraṇā     ṭhapetvā    nīvaraṇe    avasesaṃ    akusalaṃ    tīsu
bhūmīsu    kusalaṃ    tīsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
sabbañca   rūpaṃ   ime   dhammā   nīvaraṇiyācevanocanīvaraṇā  .  anīvaraṇiyā
dhammā na vattabbā nīvaraṇācevanīvaraṇiyācātipi nīvaraṇiyācevanocanīvaraṇātipi.
     [935]    Katame    dhammā   nīvaraṇācevanīvaraṇasampayuttāca   yattha
dve   tīṇi   nīvaraṇāni  ekato  uppajjanti  ime  dhammā  nīvaraṇāceva-
nīvaraṇasampayuttāca   .   katame   dhammā  nīvaraṇasampayuttācevanocanīvaraṇā
ṭhapetvā      nīvaraṇe      avasesaṃ      akusalaṃ     ime     dhammā
nīvaraṇasampayuttācevanoca    nīvaraṇā   .   nīvaraṇavippayuttā   dhammā   na
vattabbā       nīvaraṇācevanīvaraṇasampayuttācātipi       nīvaraṇasampayuttā-
cevanocanīvaraṇātipi.
     [936]   Katame   dhammā   nīvaraṇavippayuttā  nīvaraṇiyā  tīsu  bhūmīsu
kusalaṃ    tīsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca
rūpaṃ   ime   dhammā   nīvaraṇavippayuttā   nīvaraṇiyā   .   katame  dhammā
nīvaraṇavippayuttā     anīvaraṇiyā     cattāro    maggā    apariyāpannā
cattāri   ca   sāmaññaphalāni   nibbānañca  ime  dhammā  nīvaraṇavippayuttā
anīvaraṇiyā     .     nīvaraṇasampayuttā     dhammā     na     vattabbā
nīvaraṇavippayuttā nīvaraṇiyātipi nīvaraṇavippayuttā anīvaraṇiyātipi.
                                ---------------



             The Pali Tipitaka in Roman Character Volume 34 page 360-364. https://84000.org/tipitaka/read/roman_item.php?book=34&item=925&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=925&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=925&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=925&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=925              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]