ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [959]    Katame   dhammā   upādānācevaupādāniyāca   tāneva
upādānāni     upādānācevaupādāniyāca     .     katame    dhammā
upādāniyācevanocaupādānā   ṭhapetvā   upādāne   avasesaṃ   akusalaṃ
tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu  kiriyābyākataṃ
sabbañca   rūpaṃ  ime  dhammā  upādāniyā  ceva  no  ca  upādānā .
Anupādāniyā  dhammā  na  vattabbā  upādānā  ceva  upādāniyā cātipi
upādāniyā ceva no ca upādānātipi.
     [960]  Katame  dhammā  upādānā ceva upādānasampayuttā ca yattha
diṭṭhi  ca  lobho ca ekato uppajjanti ime dhammā upādānācevaupādāna-
sampayuttāca   .   katame   dhammā  upādānasampayuttācevanocaupādānā
aṭṭha     lobhasahagatā     cittuppādā     etthuppanne     upādāne
ṭhapetvā    ime    dhammā    upādānasampayuttācevanocaupādānā  .
Upādānavippayuttā    dhammā    na   vattabbā   upādānācevaupādāna-
sampayuttācātipi upādānasampayuttācevanocaupādānātipi.
     [961]   Katame   dhammā   upādānavippayuttā  upādāniyā  catūsu
diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu   uppanno   lobho   dve
domanassasahagatā      cittuppādā      vicikicchāsahagato     cittuppādo
uddhaccasahagato   cittuppādo  tīsu  bhūmīsu  kusalaṃ  tīsu  bhūmīsu  vipāko  tīsu
bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime  dhammā  upādānavippayuttā
Upādāniyā    .   katame   dhammā   upādānavippayuttā   anupādāniyā
cattāro     maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni
nibbānañca    ime    dhammā    upādānavippayuttā   anupādāniyā  .
Upādānasampayuttā  dhammā  na  vattabbā upādānavippayuttā upādāniyātipi
upādānavippayuttā anupādāniyātipi.
                              -------------
     [962]  Katame  dhammā  kilesā  dasa  kilesavatthūni  lobho  doso
moho   māno   diṭṭhi   vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
lobho   aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati  doso  dvīsu
domanassasahagatesu    cittuppādesu    uppajjati    moho   sabbākusalesu
uppajjati    māno   catūsu   diṭṭhigatavippayuttalobhasahagatesu   cittuppādesu
uppajjati      diṭṭhi     catūsu     diṭṭhigatasampayuttesu     cittuppādesu
uppajjati    vicikicchā    vicikicchāsahagatesu    cittuppādesu    uppajjati
thīnaṃ    sasaṅkhārikesu    akusalesu    uppajjati    uddhaccañca   ahirikañca
anottappañca   sabbākusalesu   uppajjanti   ime   dhammā   kilesā .
Katame   dhammā   nokilesā   ṭhapetvā  kilese  avasesaṃ  akusalaṃ  catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nokilesā.
     [963]   Katame   dhammā   saṅkilesikā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
Ime   dhammā   saṅkilesikā  .  katame  dhammā  asaṅkilesikā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā asaṅkilesikā.
     [964]   Katame   dhammā   saṅkiliṭṭhā  dvādasa  akusalacittuppādā
ime   dhammā   saṅkiliṭṭhā   .   katame   dhammā   asaṅkiliṭṭhā   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā asaṅkiliṭṭhā.
     [965]  Katame  dhammā  kilesasampayuttā  dvādasa akusalacittuppādā
ime   dhammā   kilesasampayuttā   .   katame   dhammā  kilesavippayuttā
catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko    tīsu    bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā kilesavippayuttā.
     [966]   Katame   dhammā  kilesācevasaṅkilesikāca  teva  kilesā
kilesācevasaṅkilesikāca   .   katame  dhammā  saṅkilesikācevanocakilesā
ṭhapetvā  kilese  avasesaṃ  akusalaṃ  tīsu  bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu
bhūmīsu  kiriyābyākataṃ  sabbañca rūpaṃ ime dhammā saṅkilesikācevanocakilesā.
Asaṅkilesikā    dhammā    na    vattabbā   kilesācevasaṅkilesikācātipi
saṅkilesikācevanocakilesātipi.
     [967]   Katame   dhammā   kilesācevasaṅkiliṭṭhāca  teva  kilesā
kilesācevasaṅkiliṭṭhāca   .   katame   dhammā   saṅkiliṭṭhācevanocakilesā
ṭhapetvā  kilese  avasesaṃ akusalaṃ ime dhammā saṅkiliṭṭhācevanocakilesā.
Asaṅkiliṭṭhā     dhammā    na    vattabbā    kilesācevasaṅkiliṭṭhācātipi
saṅkiliṭṭhācevanocakilesātipi.
     [968]    Katame    dhammā   kilesācevakilesasampayuttāca   yattha
dve   tayo   kilesā  ekato  uppajjanti  ime  dhammā  kilesāceva-
kilesasampayuttāca   .   katame   dhammā  kilesasampayuttācevanocakilesā
ṭhapetvā   kilese   avasesaṃ  akusalaṃ  ime  dhammā  kilesasampayuttaceva-
nocakilesā   .   kilesavippayuttā  dhammā  na  vattabbā  kilesāceva-
kilesasampayuttācātipi kilesasampayuttācevanocakilesātipi.
     [969]   Katame  dhammā  kilesavippayuttā  saṅkilesikā  tīsu  bhūmīsu
kusalaṃ    tīsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca
rūpaṃ   ime   dhammā   kilesavippayuttā   saṅkilesikā  .  katame  dhammā
kilesavippayuttā   asaṅkilesikā  cattāro  maggā  apariyāpannā  cattāri
ca    sāmaññaphalāni    nibbānañca    ime    dhammā    kilesavippayuttā
asaṅkilesikā  .  kilesasampayuttā  dhammā  na  vattabbā  kilesavippayuttā
saṅkilesikātipi kilesavippayuttā asaṅkilesikātipi.
                            --------------
     [970]     Katame     dhammā    dassanenapahātabbā    cattāro
diṭṭhigatasampayuttā    cittuppādā   vicikicchāsahagato   cittuppādo   ime
dhammā   dassanenapahātabbā   .   cattāro   diṭṭhigatavippayuttalobhasahagatā
cittuppādā      dve      domanassasahagatā     cittuppādā     ime
Dhammā    siyā    dassanenapahātabbā   siyā   nadassanenapahātabbā  .
Katame    dhammā    nadassanenapahātabbā    uddhaccasahagato   cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nadassanenapahātabbā.
     [971]    Katame    dhammā   bhāvanāyapahātabbā   uddhaccasahagato
cittuppādo    ime    dhammā    bhāvanāyapahātabbā    .    cattāro
diṭṭhigatavippayuttalobhasahagatā     cittuppādā     dve    domanassasahagatā
cittuppādā     ime    dhammā    siyā    bhāvanāyapahātabbā    siyā
nabhāvanāyapahātabbā   .   katame  dhammā  nabhāvanāyapahātabbā  cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbā.
     [972]    Katame    dhammā   dassanenapahātabbahetukā   cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
etthuppannaṃ   mohaṃ  ṭhapetvā  ime  dhammā  dassanenapahātabbahetukā .
Cattāro           diṭṭhigatavippayuttalobhasahagatā           cittuppādā
dve   domanassasahagatā   cittuppādā   ime   dhammā  siyā  dassanena-
pahātabbahetukā   siyā   nadassanenapahātabbahetukā   .  katame  dhammā
nadassanenapahātabbahetukā    vicikicchāsahagato    moho    uddhaccasahagato
cittuppādo     catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko
Tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nadassanenapahātabbahetukā.
     [973]   Katame   dhammā  bhāvanāyapahātabbahetukā  uddhaccasahagato
cittuppādo   etthuppannaṃ   mohaṃ   ṭhapetvā   ime  dhammā  bhāvanāya-
pahātabbahetukā   .  cattāro  diṭṭhigatavippayuttalobhasahagatā  cittuppādā
dve     domanassasahagatā     cittuppādā     ime    dhammā    siyā
bhāvanāyapahātabbahetukā   siyā   nabhāvanāyapahātabbahetukā   .   katame
dhammā     nabhāvanāyapahātabbahetukā     cattāro     diṭṭhigatasampayuttā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
moho    catūsu    bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbahetukā.
     [974]  Katame  dhammā  savitakkā kāmāvacarakusalaṃ akusalaṃ kāmāvacara-
kusalassa    vipākato    ekādasa   cittuppādā   akusalassa   vipākato
dve    kiriyato    ekādasa   rūpāvacaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato   ca   kiriyato   ca   lokuttaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato  ca  etthuppannaṃ  vitakkaṃ  ṭhapetvā  ime  dhammā  savitakkā .
Katame   dhammā  avitakkā  dve  pañcaviññāṇāni  rūpāvacaratikacatukkajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā  kusalato  ca  vipākato  ca  kiriyato  ca lokuttaratikacatukkajjhānā
Kusalato      ca      vipākato     ca     vitakko     ca     rūpañca
nibbānañca ime dhammā avitakkā.
     [975]    Katame    dhammā   savicārā   kāmāvacarakusalaṃ   akusalaṃ
kāmāvacarakusalassa   vipākato  ekādasa  cittuppādā  akusalassa  vipākato
dve    kiriyato    ekādasa    rūpāvacaraekadukajjhānā    kusalato   ca
vipākato    ca    kiriyato   ca   lokuttaraekadukajjhānā   kusalato   ca
vipākato  ca  etthuppannaṃ  vicāraṃ  ṭhapetvā  ime  dhammā  savicārā .
Katame   dhammā   avicārā   dve  pañcaviññāṇāni  rūpāvacaratikatikajjhānā
kusalato    ca    vipākato    ca   kiriyato   ca   cattāro   āruppā
kusalato    ca    vipākato    ca   kiriyato   ca   lokuttaratikatikajjhānā
kusalato   ca   vipākato   ca   vicāro   ca   rūpañca  nibbānañca  ime
dhammā avicārā.
     [976]   Katame   dhammā   sappītikā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca   etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  sappītikā .
Katame   dhammā   appītikā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā   akusalato   aṭṭha   kāmāvacarakusalassa   vipākato  ekādasa
akusalassa    vipākato    satta    kiriyato    cha   rūpāvacaradukadukajjhānā
Kusalato   ca   vipākato   ca  kiriyato  ca  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato   ca   lokuttaradukadukajjhānā   kusalato  ca
vipākato ca pīti ca rūpañca nibbānañca ime dhammā appītikā.
     [977]   Katame   dhammā  pītisahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca  etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  pītisahagatā .
Katame  dhammā  napītisahagatā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā     akusalato     aṭṭha     kāmāvacarakusalassa     vipākato
ekādasa   akusalassa  vipākato  satta  kiriyato  cha  rūpāvacaradukadukajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā   kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukadukajjhānā
kusalato    ca    vipākato    ca    pīti    ca    rūpañca    nibbānañca
ime dhammā napītisahagatā.
     [978]   Katame   dhammā  sukhasahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      cha      kiriyato      pañca     rūpāvacaratikacatukkajjhānā
kusalato    ca   vipākato   ca   kiriyato   ca   lokuttaratikacatukkajjhānā
kusalato    ca    vipākato   ca   etthuppannaṃ   sukhaṃ   ṭhapetvā   ime
Dhammā   sukhasahagatā   .   katame  dhammā  nasukhasahagatā  kāmāvacarakusalato
cattāro      upekkhāsahagatā     cittuppādā     akusalato     aṭṭha
kāmāvacarakusalassa    vipākato    dasa    akusalassa    vipākato    satta
kiriyato   cha   rūpāvacaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca
kiriyato  ca  cattāro  āruppā  kusalato  ca  vipākato  ca  kiriyato  ca
lokuttaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca  sukhañca  rūpañca
nibbānañca ime dhammā nasukhasahagatā.
     [979]  Katame  dhammā  upekkhāsahagatā kāmāvacarakusalato cattāro
upekkhāsahagatā     cittuppādā    akusalato    cha    kāmāvacarakusalassa
vipākato    dasa   akusalassa   vipākato   cha   kiriyato   cha   rūpāvacaraṃ
catutthaṃ   jhānaṃ   kusalato   ca   vipākato   ca   kiriyato   ca  cattāro
āruppā   kusalato   ca   vipākato   ca  kiriyato  ca  lokuttaraṃ  catutthaṃ
jhānaṃ   kusalato   ca   vipākato   ca   etthuppannaṃ   upekkhaṃ  ṭhapetvā
ime   dhammā   upekkhāsahagatā   .   katame  dhammā  naupekkhāsahagatā
kāmāvacarakusalato   cattāro   somanassasahagatā   cittuppādā   akusalato
cha    kāmāvacarakusalassa   vipākato   cha   akusalassa   vipākato   eko
kiriyato   pañca   rūpāvacaratikacatukkajjhānā   kusalato   ca   vipākato  ca
kiriyato    ca   lokuttaratikacatukkajjhānā   kusalato   ca   vipākato   ca
upekkhā ca rūpañca nibbānañca ime dhammā naupekkhāsahagatā.
     [980]   Katame   dhammā   kāmāvacarā   kāmāvacarakusalaṃ   akusalaṃ
Sabbo    kāmāvacarassa    vipāko    kāmāvacarakiriyābyākataṃ    sabbañca
rūpaṃ   ime   dhammā   kāmāvacarā   .   katame   dhammā  nakāmāvacarā
rūpāvacarā arūpāvacarā apariyāpannā ime dhammā nakāmāvacarā.
     [981]   Katame   dhammā   rūpāvacarā  rūpāvacaracatukkapañcakajjhānā
kusalato   ca   vipākato   ca  kiriyato  ca  ime  dhammā  rūpāvacarā .
Katame   dhammā   narūpāvacarā   kāmāvacarā   arūpāvacarā  apariyāpannā
ime dhammā narūpāvacarā.
     [982]  Katame  dhammā  arūpāvacarā  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato  ca  ime  dhammā  arūpāvacarā  .  katame
dhammā   naarūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā   ime
dhammā naarūpāvacarā.
     [983]   Katame   dhammā   pariyāpannā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā    pariyāpannā   .   katame   dhammā   apariyāpannā   cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā apariyāpannā.
     [984]  Katame  dhammā  niyyānikā  cattāro  maggā apariyāpannā
ime   dhammā   niyyānikā   .  katame  dhammā  aniyyānikā  tīsu  bhūmīsu
kusalaṃ    akusalaṃ    catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā aniyyānikā.
     [985]   Katame   dhammā   niyatā   cattāro   diṭṭhigatasampayuttā
cittuppādā    dve    domanassasahagatā    cittuppādā   ime   dhammā
siyā   niyatā   siyā   aniyatā   cattāro  maggā  apariyāpannā  ime
dhammā  niyatā. Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā
cittuppādā vicikicchāsahagato cittuppādo
uddhaccasahagato    cittuppādo    tīsu    bhūmīsu    kusalaṃ    catūsu   bhūmīsu
vipāko    tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca   nibbānañca   ime
dhammā aniyatā.
     [986]   Katame   dhammā   sauttarā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sauttarā   .   katame   dhammā   anuttarā   cattāro
maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni    nibbānañca
ime dhammā anuttarā.
     [987]    Katame   dhammā   saraṇā   dvādasa   akusalacittuppādā
ime   dhammā   saraṇā   .   katame  dhammā  araṇā  catūsu  bhūmīsu  kusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā araṇāti.
                  Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 371-381. https://84000.org/tipitaka/read/roman_item.php?book=34&item=959&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=959&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=959&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=959&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=959              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]