ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
                    Abhidhammapiṭake dhammasaṅgaṇi
                            -----------
            namo tassa bhagavato arahato sammāsambuddhassa.
                             Mātikā
     [1]    Kusalā   dhammā   akusalā   dhammā   abyākatā   dhammā
sukhāyavedanāyasampayuttā    dhammā    dukkhāyavedanāyasampayuttā    dhammā
adukkhamasukhāyavedanāyasampayuttā   dhammā  vipākā  dhammā  vipākadhammadhammā
nevavipākanavipākadhammadhammā          upādinnupādāniyā         dhammā
anupādinnupādāniyā   dhammā   anupādinnānupādāniyā  dhammā  saṅkiliṭṭha-
saṅkilesikā  dhammā  asaṅkiliṭṭhasaṅkilesikā  dhammā asaṅkiliṭṭhāsaṅkilesikā
dhammā     savitakkasavicārā     dhammā     avitakkavicāramattā    dhammā
avitakkāvicārā    dhammā    pītisahagatā    dhammā   sukhasahagatā   dhammā
upekkhāsahagatā   dhammā   dassanenapahātabbā  dhammā  bhāvanāyapahātabbā
dhammā      nevadassanenanabhāvanāyapahātabbā      dhammā     dassanena-
pahātabbahetukā  dhammā  bhāvanāyapahātabbahetukā  dhammā  nevadassanena-
nabhāvanāyapahātabbahetukā       dhammā      ācayagāmino      dhammā
apacayagāmino      dhammā      nevācayagāminonāpacayagāmino     dhammā
sekkhā  dhammā  asekkhā  dhammā  nevasekkhānāsekkhā  dhammā  parittā
dhammā   mahaggatā   dhammā   appamāṇā   dhammā  parittārammaṇā  dhammā
Mahaggatārammaṇā    dhammā    appamāṇārammaṇā   dhammā   hīnā   dhammā
majjhimā   dhammā   paṇītā   dhammā   micchattaniyatā  dhammā  sammattaniyatā
dhammā   aniyatā   dhammā   maggārammaṇā   dhammā   maggahetukā  dhammā
maggādhipatino   dhammā   uppannā  dhammā  anuppannā  dhammā  uppādino
dhammā    atītā    dhammā    anāgatā   dhammā   paccuppannā   dhammā
atītārammaṇā    dhammā    anāgatārammaṇā   dhammā   paccuppannārammaṇā
dhammā   ajjhattā   dhammā   bahiddhā   dhammā   ajjhattabahiddhā   dhammā
ajjhattārammaṇā   dhammā   bahiddhārammaṇā   dhammā  ajjhattabahiddhārammaṇā
dhammā     sanidassanasappaṭighā     dhammā     anidassanasappaṭighā    dhammā
anidassanāppaṭighā dhammā.
                     Bāvīsati tikamātikā.
     [2]   Hetū   dhammā  nahetū  dhammā  sahetukā  dhammā  ahetukā
dhammā    hetusampayuttā    dhammā   hetuvippayuttā   dhammā   hetūceva
dhammā   sahetukāca   sahetukāceva   dhammā   nacahetū  hetūceva  dhammā
hetusampayuttāca   hetusampayuttāceva   dhammā  nacahetū  nahetū  kho  pana
dhammā sahetukāpi ahetukāpi.
                      Hetugocchakaṃ.
     [3]   Sappaccayā   dhammā   appaccayā   dhammā  saṅkhatā  dhammā
asaṅkhatā   dhammā   sanidassanā   dhammā   anidassanā   dhammā  sappaṭighā
dhammā   appaṭighā   dhammā   rūpino   dhammā   arūpino  dhammā  lokiyā
Dhammā   lokuttarā   dhammā   kenaciviññeyyā  dhammā  kenacinaviññeyyā
dhammā.
                       Cūḷantaradukaṃ.
     [4]  Āsavā  dhammā  noāsavā  dhammā  sāsavā dhammā anāsavā
dhammā   āsavasampayuttā   dhammā   āsavavippayuttā  dhammā  āsavāceva
dhammā    sāsavāca    sāsavāceva   dhammā   nocaāsavā   āsavāceva
dhammā    āsavasampayuttāca   āsavasampayuttāceva   dhammā   nocaāsavā
āsavavippayuttā kho pana dhammā sāsavāpi anāsavāpi.
                      Āsavagocchakaṃ.
     [5]   Saññojanā   dhammā   nosaññojanā   dhammā   saññojaniyā
dhammā      asaññojaniyā     dhammā     saññojanasampayuttā     dhammā
saññojanavippayuttā    dhammā    saññojanāceva    dhammā   saññojaniyāca
saññojaniyāceva    dhammā    nocasaññojanā    saññojanāceva    dhammā
saññojanasampayuttāca    saññojanasampayuttāceva    dhammā   nocasaññojanā
saññojanavippayuttā kho pana dhammā saññojaniyāpi asaññojaniyāpi.
                     Saññojanagocchakaṃ.
     [6]  Ganthā  dhammā  noganthā  dhammā  ganthaniyā dhammā aganthaniyā
dhammā    ganthasampayuttā   dhammā   ganthavippayuttā   dhammā   ganthāceva
dhammā    ganthaniyāca    ganthaniyāceva   dhammā   nocaganthā   ganthāceva
Dhammā    ganthasampayuttāca    ganthasampayuttāceva    dhammā    nocaganthā
ganthavippayuttā kho pana dhammā ganthaniyāpi aganthaniyāpi.
                      Ganthagocchakaṃ.
     [7]  Oghā  dhammā  nooghā  dhammā  oghaniyā dhammā anoghaniyā
dhammā    oghasampayuttā   dhammā   oghavippayuttā   dhammā   oghāceva
dhammā    oghaniyāca    oghaniyāceva   dhammā   nocaoghā   oghāceva
dhammā    oghasampayuttāca    oghasampayuttāceva    dhammā    nocaoghā
oghavippayuttā kho pana dhammā oghaniyāpi anoghaniyāpi.
                      Oghagocchakaṃ.
     [8]  Yogā  dhammā  noyogā  dhammā  yoganiyā dhammā ayoganiyā
dhammā    yogasampayuttā   dhammā   yogavippayuttā   dhammā   yogāceva
dhammā   yoganiyāca  yoganiyāceva  dhammā  nocayogā  yogāceva  dhammā
yogasampayuttāca   yogasampayuttāceva   dhammā  nocayogā  yogavippayuttā
kho pana dhammā yoganiyāpi ayoganiyāpi.
                      Yogagocchakaṃ.
     [9]   Nīvaraṇā   dhammā   nonīvaraṇā   dhammā   nīvaraṇiyā  dhammā
anīvaraṇiyā   dhammā   nīvaraṇasampayuttā   dhammā   nīvaraṇavippayuttā  dhammā
nīvaraṇāceva   dhammā   nīvaraṇiyāca   nīvaraṇiyāceva   dhammā   nocanīvaraṇā
nīvaraṇāceva    dhammā   nīvaraṇasampayuttāca   nīvaraṇasampayuttāceva   dhammā
nocanīvaraṇā     nīvaraṇavippayuttā    kho    pana    dhammā    nīvaraṇiyāpi
Anīvaraṇiyāpi.
                      Nīvaraṇagocchakaṃ.
     [10]  Parāmāsā  dhammā  noparāmāsā  dhammā  parāmaṭṭhā dhammā
aparāmaṭṭhā    dhammā   parāmāsasampayuttā   dhammā   parāmāsavippayuttā
dhammā   parāmāsāceva   dhammā   parāmaṭṭhāca   parāmaṭṭhāceva   dhammā
nocaparāmāsā    parāmāsavippayuttā   kho   pana   dhammā   parāmaṭṭhāpi
aparāmaṭṭhāpi.
                     Parāmāsagocchakaṃ.
     [11]   Sārammaṇā   dhammā   anārammaṇā  dhammā  cittā  dhammā
nocittā   dhammā   cetasikā  dhammā  acetasikā  dhammā  cittasampayuttā
dhammā    cittavippayuttā   dhammā   cittasaṃsaṭṭhā   dhammā   cittavisaṃsaṭṭhā
dhammā   cittasamuṭṭhānā   dhammā   nocittasamuṭṭhānā  dhammā  cittasahabhuno
dhammā      nocittasahabhuno     dhammā     cittānuparivattino     dhammā
nocittānuparivattino       dhammā      cittasaṃsaṭṭhasamuṭṭhānā      dhammā
nocittasaṃsaṭṭhasamuṭṭhānā     dhammā    cittasaṃsaṭṭhasamuṭṭhānasahabhuno    dhammā
nocittasaṃsaṭṭhasamuṭṭhānasahabhuno     dhammā    cittasaṃsaṭṭhasamuṭṭhānānuparivattino
dhammā      nocittasaṃsaṭṭhasamuṭṭhānānuparivattino     dhammā     ajjhattikā
dhammā    bāhirā    dhammā    upādā    dhammā   noupādā   dhammā
upādinnā dhammā anupādinnā dhammā.
                       Mahantaradukaṃ.
     [12]  Upādānā  dhammā  noupādānā  dhammā upādāniyā dhammā
anupādāniyā   dhammā   upādānasampayuttā   dhammā   upādānavippayuttā
dhammā   upādānaceva   dhammā   upādāniyāca   upādāniyāceva  dhammā
nocaupādānā      upādānāceva      dhammā     upādānasampayuttāca
upādānasampayuttāceva    dhammā    nocaupādānā    upādānavippayuttā
kho pana dhammā upādāniyāpi anupādāniyāpi.
                     Upādānagocchakaṃ.
     [13]   Kilesā   dhammā  nokilesā  dhammā  saṅkilesikā  dhammā
asaṅkilesikā    dhammā    saṅkiliṭṭhā    dhammā    asaṅkiliṭṭhā   dhammā
kilesasampayuttā   dhammā   kilesavippayuttā   dhammā  kilesāceva  dhammā
saṅkilesikāca   saṅkilesikāceva  dhammā  nocakilesā  kilesāceva  dhammā
saṅkiliṭṭhāca   saṅkiliṭṭhāceva   dhammā   nocakilesā  kilesāceva  dhammā
kilesasampayuttāca  kilesasampayuttāceva  dhammā nocakilesā kilesavippayuttā
kho pana dhammā saṅkilesikāpi asaṅkilesikāpi.
                      Kilesagocchakaṃ.
     [14]   Dassanenapahātabbā   dhammā   nadassanenapahātabbā  dhammā
bhāvanāyapahātabbā    dhammā   nabhāvanāyapahātabbā   dhammā   dassanena-
pahātabbahetukā      dhammā      nadassanenapahātabbahetukā     dhammā
bhāvanāyapahātabbahetukā    dhammā    nabhāvanāyapahātabbahetukā    dhammā
savitakkā   dhammā  avitakkā  dhammā  savicārā  dhammā  avicārā  dhammā
Sappītikā   dhammā   appītikā   dhammā   pītisahagatā  dhammā  napītisahagatā
dhammā    sukhasahagatā    dhammā   nasukhasahagatā   dhammā   upekkhāsahagatā
dhammā   naupekkhāsahagatā   dhammā   kāmāvacarā   dhammā  nakāmāvacarā
dhammā   rūpāvacarā   dhammā   narūpāvacarā   dhammā  arūpāvacarā  dhammā
naarūpāvacarā    dhammā    pariyāpannā   dhammā   apariyāpannā   dhammā
niyyānikā   dhammā  aniyyānikā  dhammā  niyatā  dhammā  aniyatā  dhammā
sauttarā dhammā anuttarā dhammā saraṇā dhammā araṇā dhammā.
                          Piṭṭhidukaṃ.
                      Abhidhammamātikā.
     [15]   Vijjābhāgino   dhammā   avijjābhāgino  dhammā  vijjūpamā
dhammā   vajirūpamā   dhammā   bālā   dhammā   paṇḍitā   dhammā  kaṇhā
dhammā   sukkā   dhammā   tapaniyā   dhammā  atapaniyā  dhammā  adhivacanā
dhammā    adhivacanapathā    dhammā   nirutti   dhammā   niruttipathā   dhammā
paññatti   dhammā   paññattipathā   dhammā   nāmañca   rūpañca  avijjā  ca
bhavataṇhā  ca  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca  sassatadiṭṭhi  ca  ucchedadiṭṭhi  ca
antavādiṭṭhi     ca     anantavādiṭṭhi     ca     pubbantānudiṭṭhi     ca
aparantānudiṭṭhi   ca   ahirikañca   anottappañca   hiri   ca   ottappañca
dovacassatā   ca   pāpamittatā   ca  sovacassatā  ca  kalyāṇamittatā  ca
āpattikusalatā    ca   āpattivuṭṭhānakusalatā   ca   samāpattikusalatā   ca
samāpattivuṭṭhānakusalatā     ca     dhātukusalatā    ca    manasikārakusalatā
Ca    āyatanakusalatā    ca    paṭiccasamuppādakusalatā    ca   ṭhānakusalatā
ca    aṭṭhānakusalatā    ca   ājjavo   ca   maddavo   ca   khanti   ca
soraccañca   sākhalyañca   paṭisanthāro   ca   indriyesuaguttadvāratā  ca
bhojane    amattaññutā   ca   indriyesu   guttadvāratā   ca   bhojane
mattaññutā    ca   muṭṭhasaccañca   asampajaññañca   sati   ca   sampajaññañca
paṭisaṅkhānabalañca     bhāvanābalañca     samatho     ca    vipassanā    ca
samathanimittañca       paggāhanimittañca       paggāhoca      avikkhepoca
sīlavipatti  ca  diṭṭhivipatti  ca  sīlasampadā  ca  diṭṭhisampadā  ca sīlavisuddhi ca
diṭṭhivisuddhi    ca    diṭṭhivisuddhi   kho   pana   yathādiṭṭhissa   ca   padhānaṃ
saṃvego  ca  saṃvejaniyesu  ṭhānesu  saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā
ca  kusalesu  dhammesu  appaṭivānitā  ca  padhānasmiṃ  vijjā  ca  vimutti  ca
khaye ñāṇaṃ anuppāde ñāṇanti.
                         Suttantamātikā.
                          Mātikā niṭṭhitā
                                -------
                         Cittuppādakaṇḍaṃ
                            padabhājanīyaṃ
     [16]   Katame   dhammā   kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  saddārammaṇaṃ  vā  gandhārammaṇaṃ  vā  rasārammaṇaṃ  vā phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ  hoti  sammādiṭṭhi  hoti  sammāsaṅkappo  hoti  sammāvāyāmo
hoti    sammāsati    hoti    sammāsamādhi    hoti    saddhābalaṃ   hoti
viriyabalaṃ    hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ   hoti
hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso   hoti
amoho    hoti    anabhijjhā   hoti   abyāpādo   hoti   sammādiṭṭhi
hoti   hirī   hoti   ottappaṃ  hoti  kāyappassaddhi  hoti  cittappassaddhi
hoti    kāyalahutā    hoti    cittalahutā    hoti   kāyamudutā   hoti
cittamudutā    hoti    kāyakammaññatā    hoti    cittakammaññatā   hoti
kāyapāguññatā    hoti    cittapāguññatā    hoti    kāyujukatā   hoti
Cittujukatā    hoti    sati    hoti   sampajaññaṃ   hoti   samatho   hoti
vipassanā   hoti   paggāho   hoti   avikkhepo   hoti  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.
     [17]   Katamo   tasmiṃ   samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [18]   Katamā   tasmiṃ   samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ     cetasikaṃ     sātaṃ     cetasikaṃ    sukhaṃ
cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ   cetosamphassajā   sātā  sukhā
vedanā ayaṃ tasmiṃ samaye vedanā hoti.
     [19]   Katamā   tasmiṃ   samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā           saññā           sañjānanā
sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti.
     [20]   Katamā   tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [21]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ tasmiṃ samaye cittaṃ mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti.
     [22]   Katamo   tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
Takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti.
     [23]  Katamo  tasmiṃ  samaye  vicāro  hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [24]   Katamā  tasmiṃ  samaye  pīti  hoti  yā  tasmiṃ  samaye  pīti
pāmojjaṃ    āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     [25]  Katamaṃ  tasmiṃ  samaye  sukhaṃ  hoti  yaṃ  tasmiṃ  samaye  cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     [26]   Katamā   tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ
tasmiṃ samaye cittassekaggatā hoti.
     [27]   Katamaṃ  tasmiṃ  samaye  saddhindriyaṃ  hoti  yā  tasmiṃ  samaye
saddhā    saddahanā    okappanā    abhippasādo    saddhā   saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
     [28]   Katamaṃ  tasmiṃ  samaye  viriyindriyaṃ  hoti  yo  tasmiṃ  samaye
cetasiko    viriyārambho    nikkamo    parakkamo   uyyāmo   vāyāmo
Ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
idaṃ tasmiṃ samaye viriyindriyaṃ hoti.
     [29]   Katamaṃ   tasmiṃ  samaye  satindriyaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   idaṃ   tasmiṃ  samaye
satindriyaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 34 page 1-12. https://84000.org/tipitaka/read/roman_item.php?book=34&item=1&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=1&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=1&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=1&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=1              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]