ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [30]  Katamaṃ  tasmiṃ  samaye  samādhindriyaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     idaṃ    tasmiṃ
samaye samādhindriyaṃ hoti.
     [31]   Katamaṃ  tasmiṃ  samaye  paññindriyaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko    paññāobhāso   paññāpajjoto   paññāratanaṃ   amoho
dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti.
     [32]   Katamaṃ   tasmiṃ   samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
Viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [33]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ   hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     [34]   Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [35]   Katamā   tasmiṃ   samaye   sammādiṭṭhi   hoti   yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi   ayaṃ   tasmiṃ   samaye   sammādiṭṭhi
hoti.
     [36]   Katamo   tasmiṃ   samaye  sammāsaṅkappo  hoti  yo  tasmiṃ
samaye  takko  vitakko  saṅkappo  appanā  byappanā cetaso abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
     [37]   Katamo   tasmiṃ   samaye  sammāvāyāmo  hoti  yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
     [38]   Katamā  tasmiṃ  samaye  sammāsati  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   ayaṃ   tasmiṃ  samaye
sammāsati hoti.
     [39]   Katamo   tasmiṃ   samaye   sammāsamādhi   hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ
tasmiṃ samaye sammāsamādhi hoti.
     [40]   Katamaṃ   tasmiṃ  samaye  saddhābalaṃ  hoti  yā  tasmiṃ  samaye
saddhā    saddahanā    okappanā    abhippasādo    saddhā   saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti.
     [41]   Katamaṃ   tasmiṃ   samaye  viriyabalaṃ  hoti  yo  tasmiṃ  samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     sammāvāyāmo
Idaṃ tasmiṃ samaye viriyabalaṃ hoti.
     [42]   Katamaṃ   tasmiṃ   samaye   satibalaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   idaṃ   tasmiṃ  samaye
satibalaṃ hoti.
     [43]   Katamaṃ   tasmiṃ  samaye  samādhibalaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     idaṃ    tasmiṃ
samaye samādhibalaṃ hoti.
     [44]   Katamaṃ   tasmiṃ  samaye  paññābalaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī    medhā    pariṇāyikā    vipassanā   sampajaññaṃ   patodo   paññā
paññindriyaṃ    paññābalaṃ    paññāsatthaṃ    paññāpāsādo   paññāāloko
paññāobhāso    paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo
sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti.
     [45]   Katamaṃ   tasmiṃ   samaye   hirībalaṃ   hoti  yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
idaṃ tasmiṃ samaye hirībalaṃ hoti.
     [46]   Katamaṃ  tasmiṃ  samaye  ottappabalaṃ  hoti  yaṃ  tasmiṃ  samaye
Ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti.
     [47]   Katamo   tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     [48]   Katamo   tasmiṃ  samaye  adoso  hoti  yo  tasmiṃ  samaye
adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti.
     [49]   Katamo   tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī     medhā     pariṇāyikā     vipassanā     sampajaññaṃ     patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    amoho   kusalamūlaṃ   ayaṃ   tasmiṃ
samaye amoho hoti.
     [50]   Katamā  tasmiṃ  samaye  anabhijjhā  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.
     [51]  Katamo  tasmiṃ  samaye  abyāpādo  hoti  yo  tasmiṃ samaye
Adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti.
     [52]  Katamā  tasmiṃ  samaye  sammādiṭṭhi  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko    paññāobhāso   paññāpajjoto   paññāratanaṃ   amoho
dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     [53]   Katamā   tasmiṃ   samaye   hirī   hoti   yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
ayaṃ tasmiṃ samaye hirī hoti.
     [54]   Katamaṃ   tasmiṃ   samaye  ottappaṃ  hoti  yaṃ  tasmiṃ  samaye
ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti.
     [55]   Katamā   tasmiṃ   samaye   kāyappassaddhi  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   passaddhi
paṭippassaddhi     passambhanā    paṭippassambhanā    paṭippassambhitattaṃ    ayaṃ
tasmiṃ samaye kāyappassaddhi hoti.
     [56]   Katamā   tasmiṃ   samaye   cittappassaddhi  hoti  yā  tasmiṃ
Samaye     viññāṇakkhandhassa     passaddhi     paṭippassaddhi     passambhanā
paṭippassambhanā    paṭippassambhitattaṃ   ayaṃ   tasmiṃ   samaye   cittappassaddhi
hoti.
     [57]  Katamā  tasmiṃ  samaye  kāyalahutā  hoti  yā  tasmiṃ  samaye
vedanākkhandhassa   saññākkhandhassa   saṅkhārakkhandhassa  lahutā  lahupariṇāmatā
adandhanatā     avitthanatā     ayaṃ     tasmiṃ     samaye     kāyalahutā
hoti.
     [58]  Katamā  tasmiṃ  samaye  cittalahutā  hoti  yā  tasmiṃ  samaye
viññāṇakkhandhassa     lahutā    lahupariṇāmatā    adandhanatā    avitthanatā
ayaṃ tasmiṃ samaye cittalahutā hoti.



             The Pali Tipitaka in Roman Character Volume 34 page 12-18. https://84000.org/tipitaka/read/roman_item.php?book=34&item=30&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=30&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=30&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=30&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=30              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]