ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo

page1.

Abhidhammapiṭake vibhaṅgo -------- namo tassa bhagavato arahato sammāsambuddhassa khandhavibhaṅgo [1] Pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. [2] Tattha katamo rūpakkhandho yaṅkiñci rūpaṃ atītānāgata- paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho. [3] Tattha katamaṃ rūpaṃ atītaṃ yaṃ rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ uppajjitvā vigataṃ atītaṃ atītaṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ atītaṃ . tattha katamaṃ rūpaṃ anāgataṃ yaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ anuppannaṃ asamuppannaṃ anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ anāgataṃ . tattha katamaṃ rūpaṃ paccuppannaṃ yaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ

--------------------------------------------------------------------------------------------- page2.

Uppannaṃ samuppannaṃ uṭṭhitaṃ samuṭṭhitaṃ paccuppannaṃ puccuppannaṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ paccuppannaṃ. [4] Tattha katamaṃ rūpaṃ ajjhattaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ ajjhattaṃ . tattha katamaṃ rūpaṃ bahiddhā yaṃ rūpaṃ tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ bahiddhā. [5] Tattha katamaṃ rūpaṃ oḷārikaṃ cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ idaṃ vuccati rūpaṃ oḷārikaṃ . tattha katamaṃ rūpaṃ sukhumaṃ itthindriyaṃ .pe. Kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ sukhumaṃ. [6] Tattha katamaṃ rūpaṃ hīnaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ uññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ hīnaṃ hīnamataṃ hīnasammataṃ aniṭṭhaṃ akantaṃ amanāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ hīnaṃ . tattha katamaṃ rūpaṃ paṇītaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ anuññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ paṇītaṃ paṇītamataṃ paṇītasammataṃ iṭṭhaṃ kantaṃ manāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ paṇītaṃ . taṃ taṃ vā

--------------------------------------------------------------------------------------------- page3.

Pana rūpaṃ upādāya upādāya rūpaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ. [7] Tattha katamaṃ rūpaṃ dūre itthindriyaṃ .pe. kabaḷiṅkāro āhāro yaṃ vā panaññampi atthi rūpaṃ anāsanne anupakkaṭṭhe dūre asantike idaṃ vuccati rūpaṃ dūre . tattha katamaṃ rūpaṃ santike cakkhāyatanaṃ .pe. phoṭṭhabbāyatanaṃ yaṃ vā panaññampi atthi rūpaṃ āsanne upakkaṭṭhe avidūre santike idaṃ vuccati rūpaṃ santike . Taṃ taṃ vā pana rūpaṃ upādāya upādāya rūpaṃ dūre santike daṭṭhabbaṃ. [8] Tattha katamo vedanākkhandho yākāci vedanā atītānāgata- paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati vedanākkhandho. [9] Tattha katamā vedanā atītā yā vedanā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā atītā . tattha katamā vedanā anāgatā yā vedanā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā anāgatā . Tattha katamā vedanā paccuppannā yā vedanā jātā bhūtā

--------------------------------------------------------------------------------------------- page4.

Sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā paccuppannā. [10] Tattha katamā vedanā ajjhattā yā vedanā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā ajjhattā . tattha katamā vedanā bahiddhā yā vedanā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā bahiddhā. [11] Tattha katamā vedanā oḷārikā sukhumā akusalā vedanā oḷārikā kusalābyākatā vedanā sukhumā kusalākusalā vedanā oḷārikā abyākatā vedanā sukhumā dukkhā vedanā oḷārikā sukhā ca adukkhamasukhā ca vedanā sukhumā sukhadukkhā vedanā oḷārikā adukkhamasukhā vedanā sukhumā asamāpannassa vedanā oḷārikā samāpannassa vedanā sukhumā sāsavā vedanā oḷārikā anāsavā vedanā sukhumā taṃ taṃ vā pana vedanaṃ upādāya upādāya vedanā oḷārikā sukhumā daṭṭhabbā. [12] Tattha katamā vedanā hīnā paṇītā akusalā vedanā hīnā

--------------------------------------------------------------------------------------------- page5.

Kusalābyākatā vedanā paṇītā kusalākusalā vedanā hīnā abyākatā vedanā paṇītā dukkhā vedanā hīnā sukhā ca adukkhamasukhā ca vedanā paṇītā sukhadukkhā vedanā hīnā adukkhamasukhā vedanā paṇītā asamāpannassa vedanā hīnā samāpannassa vedanā paṇītā sāsavā vedanā hīnā anāsavā vedanā paṇītā taṃ taṃ vā pana vedanaṃ upādāya upādāya vedanā hīnā paṇītā daṭṭhabbā. [13] Tattha katamā vedanā dūre akusalā vedanā kusalābyākatāhi vedanāhi dūre kusalābyākatā vedanā akusalāya vedanāya dūre kusalā vedanā akusalābyākatāhi vedanāhi dūre akusalābyākatā vedanā kusalāya vedanāya dūre abyākatā vedanā kusalākusalāhi vedanāhi dūre kusalākusalā vedanā abyākatāya vedanāya dūre dukkhā vedanā sukhāya ca adukkhamasukhāya ca vedanāhi dūre sukhā ca adukkhamasukhā ca vedanā dukkhāya vedanāya dūre sukhā vedanā dukkhāya ca adukkhamasukhāya ca vedanāhi dūre dukkhā ca adukkhamasukhā ca vedanā sukhāya vedanāya dūre adukkhamasukhā vedanā sukhadukkhāhi vedanāhi dūre sukhadukkhā vedanā adukkhamasukhāya vedanāya dūre asamāpannassa vedanā samāpannassa vedanāya dūre samāpannassa vedanā asamāpannassa vedanāya dūre sāsavā vedanā anāsavāya vedanāya dūre anāsavā vedanā sāsavāya vedanāya dūre ayaṃ vuccati vedanā dūre . tattha katamā vedanā santike

--------------------------------------------------------------------------------------------- page6.

Akusalā vedanā akusalāya vedanāya santike kusalā vedanā kusalāya vedanāya santike abyākatā vedanā abyākatāya vedanāya santike dukkhā vedanā dukkhāya vedanāya santike sukhā vedanā sukhāya vedanāya santike adukkhamasukhā vedanā adukkhamasukhāya vedanāya santike asamāpannassa vedanā asamāpannassa vedanāya santike samāpannassa vedanā samāpannassa vedanāya santike sāsavā vedanā sāsavāya vedanāya santike anāsavā vedanā anāsavāya vedanāya santike ayaṃ vuccati vedanā santike . taṃ taṃ vā pana vedanaṃ upādāya upādāya vedanā dūre santike daṭṭhabbā. [14] Tattha katamo saññākkhandho yākāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saññākkhandho.


             The Pali Tipitaka in Roman Character Volume 35 page 1-6. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1&items=14&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]