ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo

page1.

Abhidhammapiṭake vibhaṅgo -------- namo tassa bhagavato arahato sammāsambuddhassa khandhavibhaṅgo [1] Pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. [2] Tattha katamo rūpakkhandho yaṅkiñci rūpaṃ atītānāgata- paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho. [3] Tattha katamaṃ rūpaṃ atītaṃ yaṃ rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ uppajjitvā vigataṃ atītaṃ atītaṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ atītaṃ . tattha katamaṃ rūpaṃ anāgataṃ yaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ anuppannaṃ asamuppannaṃ anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ anāgataṃ . tattha katamaṃ rūpaṃ paccuppannaṃ yaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ

--------------------------------------------------------------------------------------------- page2.

Uppannaṃ samuppannaṃ uṭṭhitaṃ samuṭṭhitaṃ paccuppannaṃ puccuppannaṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ paccuppannaṃ. [4] Tattha katamaṃ rūpaṃ ajjhattaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ ajjhattaṃ . tattha katamaṃ rūpaṃ bahiddhā yaṃ rūpaṃ tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ bahiddhā. [5] Tattha katamaṃ rūpaṃ oḷārikaṃ cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ idaṃ vuccati rūpaṃ oḷārikaṃ . tattha katamaṃ rūpaṃ sukhumaṃ itthindriyaṃ .pe. Kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ sukhumaṃ. [6] Tattha katamaṃ rūpaṃ hīnaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ uññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ hīnaṃ hīnamataṃ hīnasammataṃ aniṭṭhaṃ akantaṃ amanāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ hīnaṃ . tattha katamaṃ rūpaṃ paṇītaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ anuññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ paṇītaṃ paṇītamataṃ paṇītasammataṃ iṭṭhaṃ kantaṃ manāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ paṇītaṃ . taṃ taṃ vā

--------------------------------------------------------------------------------------------- page3.

Pana rūpaṃ upādāya upādāya rūpaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ. [7] Tattha katamaṃ rūpaṃ dūre itthindriyaṃ .pe. kabaḷiṅkāro āhāro yaṃ vā panaññampi atthi rūpaṃ anāsanne anupakkaṭṭhe dūre asantike idaṃ vuccati rūpaṃ dūre . tattha katamaṃ rūpaṃ santike cakkhāyatanaṃ .pe. phoṭṭhabbāyatanaṃ yaṃ vā panaññampi atthi rūpaṃ āsanne upakkaṭṭhe avidūre santike idaṃ vuccati rūpaṃ santike . Taṃ taṃ vā pana rūpaṃ upādāya upādāya rūpaṃ dūre santike daṭṭhabbaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1&items=7&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]