ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1115]    Pañcannaṃ    khandhānaṃ   kati   upādinnupādāniyā   kati
anupādinnupādāniyā    kati    anupādinnaanupādāniyā   .pe.   sattannaṃ
cittānaṃ    kati    upādinnupādāniyā   kati   anupādinnupādāniyā   kati
anupādinnaanupādāniyā   .   rūpakkhandho  siyā  upādinnupādāniyo  siyā
Anupādinnupādāniyo   cattāro   khandhā  siyā  upādinnupādāniyā  siyā
anupādinnupādāniyā    siyā   anupādinnaanupādāniyā   .   pañcāyatanā
upādinnupādāniyā    saddāyatanaṃ    anupādinnupādāniyaṃ    cattārāyatanā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    dve
āyatanā   siyā   upādinnupādāniyā   siyā  anupādinnupādāniyā  siyā
anupādinnaanupādāniyā.
     {1115.1}    Dasa    dhātuyo    upādinnupādāniyā    saddadhātu
anupādinnupādāniyā     pañca    dhātuyo    siyā    upādinnupādāniyā
siyā   anupādinnupādāniyā   dve   dhātuyo   siyā  upādinnupādāniyā
siyā     anupādinnupādāniyā     siyā    anupādinnaanupādāniyā   .
Samudayasaccaṃ     anupādinnupādāniyaṃ     dve     saccā     anupādinna-
anupādāniyā      dukkhasaccaṃ     siyā     upādinnupādāniyaṃ     siyā
anupādinnupādāniyaṃ       .       navindriyā       upādinnupādāniyā
domanassindriyaṃ      anupādinnupādāniyaṃ      tīṇindriyā     anupādinna-
anupādāniyā     navindriyā     siyā     upādinnupādāniyā    siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     {1115.2}  Tayo  akusalahetū  anupādinnupādāniyā  tayo kusalahetū
siyā    anupādinnupādāniyā    siyā    anupādinnaanupādāniyā    tayo
abyākatahetū    siyā   upādinnupādāniyā   siyā   anupādinnupādāniyā
siyā    anupādinnaanupādāniyā    .    kabaḷiṅkāro   āhāro   siyā
upādinnupādāniyo    siyā    anupādinnupādāniyo    tayo    āhārā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    siyā
Anupādinnaanupādāniyā     .     pañca    phassā    upādinnupādāniyā
manodhātusamphasso   siyā   upādinnupādāniyo  siyā  anupādinnupādāniyo
manoviññāṇadhātusamphasso       siyā      upādinnupādāniyo      siyā
anupādinnupādāniyo     siyā     anupādinnaanupādāniyo    .    pañca
vedanā   pañca  saññā  pañca  cetanā  pañca  cittā  upādinnupādāniyā
manodhātu    siyā    upādinnupādāniyā    siyā    anupādinnupādāniyā
manoviññāṇadhātu         siyā        upādinnupādāniyā        siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     [1116]    Pañcannaṃ    khandhānaṃ    kati    savitakkasavicārā   kati
avitakkavicāramattā   kati  avitakkaavicārā  .pe.  sattannaṃ  cittānaṃ  kati
savitakkasavicārā   kati   avitakkavicāramattā   kati   avitakkaavicārā  .
Rūpakkhandho    avitakkaavicāro   tayo   khandhā   siyā   savitakkasavicārā
siyā    avitakkavicāramattā    siyā    avitakkaavicārā   saṅkhārakkhandho
siyā   savitakkasavicāro  siyā  avitakkavicāramatto  siyā  avitakkaavicāro
siyā     na    vattabbo    savitakkasavicārotipi    avitakkavicāramattotipi
avitakkaavicārotipi.
     {1116.1}    Dasāyatanā    avitakkaavicārā    manāyatanaṃ   siyā
savitakkasavicāraṃ     siyā    avitakkavicāramattaṃ    siyā    avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ   siyā   na   vattabbaṃ  savitakkasavicārantipi  avitakkavicāra-
mattantipi    avitakkaavicārantipi   .   paṇṇarasadhātuyo   avitakkaavicārā
Manodhātu    savitakkasavicārā   manoviññāṇadhātu   siyā   savitakkasavicārā
siyā    avitakkavicāramattā   siyā   avitakkaavicārā   dhammadhātu   siyā
savitakkasavicārā    siyā    avitakkavicāramattā   siyā   avitakkaavicārā
siyā     na    vattabbā    savitakkasavicārātipi    avitakkavicāramattātipi
avitakkaavicārātipi     .    samudayasaccaṃ    savitakkasavicāraṃ    nirodhasaccaṃ
avitakkaavicāraṃ    maggasaccaṃ    siyā   savitakkasavicāraṃ   siyā   avitakka-
vicāramattaṃ   siyā   avitakkaavicāraṃ   dukkhasaccaṃ   siyā   savitakkasavicāraṃ
siyā   avitakkavicāramattaṃ   siyā   avitakkaavicāraṃ   siyā   na   vattabbaṃ
savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi.
     {1116.2}     Navindriyā     avitakkaavicārā    domanassindriyaṃ
savitakkasavicāraṃ  upekkhindriyaṃ  siyā  savitakkasavicāraṃ  siyā  avitakkaavicāraṃ
ekādasindriyā    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā  avitakkaavicārā  .  tayo  akusalahetū savitakkasavicārā cha hetū siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Kabaḷiṅkāro    āhāro    avitakkaavicāro    tayo   āhārā   siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Pañca    phassā    avitakkaavicārā   manodhātusamphasso   savitakkasavicāro
manoviññāṇadhātusamphasso    siyā    savitakkasavicāro    siyā   avitakka-
vicāramatto  siyā  avitakkaavicāro  .  pañca  vedanā pañca saññā pañca
cetanā   pañca   cittā   avitakkaavicārā   manodhātu   savitakkasavicārā
Manoviññāṇadhātu    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā avitakkaavicārā.
     [1117]  Pañcannaṃ  khandhānaṃ  kati  rūpā  kati  arūpā .pe. Sattannaṃ
cittānaṃ   kati  rūpā  kati  arūpā  .  rūpakkhandho  rūpaṃ  cattāro  khandhā
arūpā    .    dasāyatanā    rūpā    manāyatanaṃ    arūpaṃ    dhammāyatanaṃ
siyā   rūpaṃ  siyā  arūpaṃ  .  dasa  dhātuyo  rūpā  satta  dhātuyo  arūpā
dhammadhātu   siyā  rūpā  siyā  arūpā  .  tīṇi  saccā  arūpā  dukkhasaccaṃ
siyā   rūpaṃ   siyā   arūpaṃ  .  sattindriyā  rūpā  cuddasindriyā  arūpā
jīvitindriyaṃ  siyā  rūpaṃ  siyā  arūpaṃ  .   nava  hetū arūpā. Kabaḷiṅkāro
āhāro   rūpaṃ   tayo   āhārā  arūpā  .  satta  phassā  arūpā .
Satta vedanā satta saññā satta cetanā satta cittā arūpā.
     [1118]  Pañcannaṃ  khandhānaṃ  kati  lokiyā  kati  lokuttarā  .pe.
Sattannaṃ   cittānaṃ   kati   lokiyā   kati   lokuttarā   .   rūpakkhandho
lokiyo   cattāro   khandhā   siyā   lokiyā   siyā   lokuttarā  .
Dasāyatanā  lokiyā  dve  āyatanā  siyā  lokiyā  siyā  lokuttarā.
Soḷasa  dhātuyo  lokiyā  dve  dhātuyo  siyā lokiyā siyā lokuttarā.
Dve  saccā  lokiyā  dve  saccā  lokuttarā  .  dasindriyā  lokiyā
tīṇindriyā   lokuttarā  navindriyā  siyā  lokiyā  siyā  lokuttarā .
Tayo  akusalahetū  lokiyā  cha  hetū  siyā  lokiyā  siyā  lokuttarā.
Kabaḷiṅkāro   āhāro   lokiyā  tayo  āhārā  siyā  lokiyā  siyā
Lokuttarā   .   cha   phassā   lokiyā   manoviññāṇadhātusamphasso  siyā
lokiyo   siyā   lokuttaro   .   cha  vedanā  cha  saññā  cha  cetanā
cha    cittā    lokiyā    manoviññāṇadhātu    siyā    lokiyā   siyā
lokuttarāti.
          Abhiññā dve ārammaṇā     diṭṭhā kusalavedanā
          vipākā ca upādinnā           vitakkarūpalokiyāti
                  dhammahadayavibhaṅgo samatto.
                   Vibhaṅgappakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 583-588. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1115&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1115&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1115&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1115&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1115              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]