ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                     Abhidhammapiṭake vibhaṅgo
                        --------
            namo tassa bhagavato arahato sammāsambuddhassa
                       khandhavibhaṅgo
     [1]    Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
     [2]   Tattha   katamo   rūpakkhandho   yaṅkiñci   rūpaṃ  atītānāgata-
paccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā  oḷārikaṃ  vā  sukhumaṃ  vā
hīnaṃ   vā   paṇītaṃ  vā  yaṃ  dūre  santike  vā  tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho.
     [3]  Tattha  katamaṃ  rūpaṃ  atītaṃ  yaṃ  rūpaṃ  atītaṃ  niruddhaṃ vigataṃ vipariṇataṃ
atthaṅgataṃ     abbhatthaṅgataṃ    uppajjitvā    vigataṃ    atītaṃ    atītaṃsena
saṅgahitaṃ     cattāro     ca     mahābhūtā     catunnañca    mahābhūtānaṃ
upādāya   rūpaṃ   idaṃ  vuccati  rūpaṃ  atītaṃ  .  tattha  katamaṃ  rūpaṃ  anāgataṃ
yaṃ   rūpaṃ   ajātaṃ   abhūtaṃ   asañjātaṃ   anibbattaṃ  anabhinibbattaṃ  apātubhūtaṃ
anuppannaṃ    asamuppannaṃ    anuṭṭhitaṃ    asamuṭṭhitaṃ   anāgataṃ   anāgataṃsena
saṅgahitaṃ   cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya
rūpaṃ   idaṃ   vuccati   rūpaṃ   anāgataṃ   .   tattha  katamaṃ  rūpaṃ  paccuppannaṃ
yaṃ    rūpaṃ    jātaṃ    bhūtaṃ    sañjātaṃ   nibbattaṃ   abhinibbattaṃ   pātubhūtaṃ
Uppannaṃ   samuppannaṃ   uṭṭhitaṃ   samuṭṭhitaṃ   paccuppannaṃ   puccuppannaṃsena
saṅgahitaṃ   cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya
rūpaṃ idaṃ vuccati rūpaṃ paccuppannaṃ.
     [4]   Tattha   katamaṃ  rūpaṃ  ajjhattaṃ  yaṃ  rūpaṃ  tesaṃ  tesaṃ  sattānaṃ
ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ   upādinnaṃ   cattāro   ca
mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya   rūpaṃ   idaṃ   vuccati  rūpaṃ
ajjhattaṃ  .  tattha  katamaṃ  rūpaṃ  bahiddhā  yaṃ  rūpaṃ  tesaṃ  tesaṃ  parasattānaṃ
parapuggalānaṃ    ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ    upādinnaṃ
cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya  rūpaṃ  idaṃ
vuccati rūpaṃ bahiddhā.



             The Pali Tipitaka in Roman Character Volume 35 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]