ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [159]  Sā  kho  panesā  taṇhā  kattha  uppajjamānā  uppajjati
kattha   nivisamānā   nivisati   .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā   nivisati  .
Kiñca   loke   piyarūpaṃ   sātarūpaṃ   .   cakkhuṃ   loke  piyarūpaṃ  sātarūpaṃ
etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā
nivisati   sotaṃ   .pe.   ghānaṃ   jivhā   kāyo   mano  loke  piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivisamānā nivisati.
     {159.1}   Rūpā   loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā
uppajjamānā   uppajjati   ettha   nivisamānā   nivisati   saddā  .pe.
Gandhā   rasā   phoṭṭhabbā   dhammā  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {159.2}  Cakkhuviññāṇaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā taṇhā
uppajjamānā    uppajjati    ettha   nivisamānā   nivisati   sotaviññāṇaṃ
.pe.     ghānaviññāṇaṃ     jivhāviññāṇaṃ    kāyaviññāṇaṃ    manoviññāṇaṃ
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati

--------------------------------------------------------------------------------------------- page132.

Ettha nivisamānā nivisati. {159.3} Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati sotasamphasso .pe. ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.4} Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati sotasamphassajā vedanā .pe. ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.5} Rūpasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddasaññā .pe. gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.6} Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddasañcetanā .pe. Gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.7} Rūpataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā

--------------------------------------------------------------------------------------------- page133.

Nivisati saddataṇhā .pe. gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.8} Rūpavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddavitakko .pe. Gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {159.9} Rūpavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati saddavicāro .pe. Gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. Idaṃ vuccati dukkhasamudayo ariyasaccaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 131-133. https://84000.org/tipitaka/read/roman_item.php?book=35&item=159&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=159&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=159&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=159&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=159              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]