ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [32]   Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
                   Tattha katamo rūpakkhandho
     [33]  Ekavidhena rūpakkhandho sabbaṃ rūpaṃ na hetu ahetukaṃ hetuvippayuttaṃ
sappaccayaṃ  saṅkhataṃ  rūpaṃ  lokiyaṃ  sāsavaṃ  saññojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ
nīvaraṇiyaṃ    parāmaṭṭhaṃ    upādāniyaṃ   saṅkilesikaṃ   abyākataṃ   anārammaṇaṃ
acetasikaṃ  cittavippayuttaṃ  nevavipāka  navipākadhammadhammaṃ  asaṅkiliṭṭhasaṅkilesikaṃ
nasavitakkasavicāraṃ     naavitakkavicāramattaṃ     avitakkaavicāraṃ    napītisahagataṃ
nasukhasahagataṃ        naupekkhāsahagataṃ       nevadassanenanabhāvanāyapahātabbaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ nevācayagāmināpacayagāmi
nevasekkhanāsekkhaṃ    parittaṃ    kāmāvacaraṃ    narūpāvacaraṃ    naarūpāvacaraṃ
pariyāpannaṃ    noapariyāpannaṃ    aniyataṃ    aniyyānikaṃ    uppannaṃ    chahi
Viññāṇehi viññeyyaṃ aniccaṃ jarābhibhūtaṃ evaṃ ekavidhena rūpakkhandho.
     [34]   Duvidhena   rūpakkhandho   atthi   rūpaṃ   upādā  atthi  rūpaṃ
no   upādā   .   atthi   rūpaṃ   upādinnaṃ  atthi  rūpaṃ  anupādinnaṃ .
Atthi    rūpaṃ   upādinnupādāniyaṃ   atthi   rūpaṃ   anupādinnupādāniyaṃ  .
Atthi   rūpaṃ   sanidassanaṃ   atthi   rūpaṃ  anidassanaṃ  .  atthi  rūpaṃ  sappaṭighaṃ
atthi  rūpaṃ  appaṭighaṃ  .  atthi  rūpaṃ  indriyaṃ  atthi  rūpaṃ  na  indriyaṃ.
Atthi   rūpaṃ   mahābhūtaṃ   atthi  rūpaṃ  na  mahābhūtaṃ  .  atthi  rūpaṃ  viññatti
atthi   rūpaṃ   na   viññatti   .   atthi   rūpaṃ  cittasamuṭṭhānaṃ  atthi  rūpaṃ
na  cittasamuṭṭhānaṃ  .  atthi  rūpaṃ  cittasahabhū  atthi  rūpaṃ  na  cittasahabhū .
Atthi   rūpaṃ   cittānuparivatti   atthi   rūpaṃ  na  cittānuparivatti  .  atthi
rūpaṃ   ajjhattikaṃ   atthi   rūpaṃ   bāhiraṃ   .  atthi  rūpaṃ  oḷārikaṃ  atthi
rūpaṃ  sukhumaṃ  .  atthi  rūpaṃ  dūre  atthi  rūpaṃ  santike  .pe.  atthi  rūpaṃ
kabaḷiṅkāro   āhāro  atthi  rūpaṃ  na  kabaḷiṅkāro  āhāro  .  evaṃ
duvidhena rūpakkhandho.
     [35]   Tividhena   rūpakkhandho   yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  upādā
yantaṃ   rūpaṃ   bāhiraṃ  taṃ  atthi  upādā  atthi  anupādā  .  yantaṃ  rūpaṃ
ajjhattikaṃ   taṃ   upādinnaṃ  yantaṃ  rūpaṃ  bāhiraṃ  taṃ  atthi  upādinnaṃ  atthi
anupādinnaṃ   .   yantaṃ  rūpaṃ  ajjhattikaṃ  taṃ  upādinnupādāniyaṃ  yantaṃ  rūpaṃ
bāhiraṃ   taṃ   atthi   upādinnupādāniyaṃ  atthi  anupādinnupādāniyaṃ  .pe.
Yantaṃ   rūpaṃ  ajjhattikaṃ  taṃ  na  kabaḷiṅkāro  āhāro  yantaṃ  rūpaṃ  bāhiraṃ
Taṃ  atthi  kabaḷiṅkāro  āhāro  atthi  na  kabaḷiṅkāro  āhāro  evaṃ
tividhena rūpakkhandho.
     [36]   Catubbidhena   rūpakkhandho   yantaṃ   rūpaṃ  upādā  taṃ  atthi
upādinnaṃ   atthi   anupādinnaṃ  yantaṃ  rūpaṃ  anupādā  taṃ  atthi  upādinnaṃ
atthi   anupādinnaṃ   .  yantaṃ  rūpaṃ  upādā  taṃ  atthi  upādinnupādāniyaṃ
atthi    anupādinnupādāniyaṃ    yantaṃ    rūpaṃ    anupādā    taṃ    atthi
upādinnupādāniyaṃ   atthi   anupādinnupādāniyaṃ   .   yantaṃ  rūpaṃ  upādā
taṃ   atthi   sappaṭighaṃ   atthi   appaṭighaṃ   yantaṃ  rūpaṃ  anupādā  taṃ  atthi
sappaṭighaṃ   atthi   appaṭighaṃ   .  yantaṃ  rūpaṃ  upādā  taṃ  atthi  oḷārikaṃ
atthi   sukhumaṃ  yantaṃ  rūpaṃ  anupādā  taṃ  atthi  oḷārikaṃ  atthi  sukhumaṃ .
Yantaṃ  rūpaṃ  upādā  taṃ  atthi  dūre  atthi  santike  yantaṃ  rūpaṃ anupādā
taṃ   atthi  dūre  atthi  santike  .pe.  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  evaṃ
catubbidhena rūpakkhandho.
     [37]   Pañcavidhena   rūpakkhandho  paṭhavīdhātu  āpodhātu  tejodhātu
vāyodhātu yañca rūpaṃ upādā evaṃ pañcavidhena rūpakkhandho.
     [38]   Chabbidhena   rūpakkhandho   cakkhuviññeyyaṃ  rūpaṃ  sotaviññeyyaṃ
rūpaṃ     ghānaviññeyyaṃ    rūpaṃ    jivhāviññeyyaṃ    rūpaṃ    kāyaviññeyyaṃ
rūpaṃ manoviññeyyaṃ rūpaṃ evaṃ chabbidhena rūpakkhandho.
     [39]  Sattavidhena  rūpakkhandho  cakkhuviññeyyaṃ  rūpaṃ .pe. Manodhātu-
viññeyyaṃ    rūpaṃ    manoviññāṇadhātuviññeyyaṃ   rūpaṃ   evaṃ   sattavidhena
Rūpakkhandho.
     [40]  Aṭṭhavidhena  rūpakkhandho cakkhuviññeyyaṃ rūpaṃ .pe. Kāyaviññeyyaṃ
rūpaṃ   atthi   sukhasamphassaṃ   atthi   dukkhasamphassaṃ   manodhātuviññeyyaṃ   rūpaṃ
manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ aṭṭhavidhena rūpakkhandho.
     [41]   Navavidhena   rūpakkhandho  cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ
jivhindriyaṃ  kāyindriyaṃ  itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yañca
rūpaṃ na indriyaṃ evaṃ navavidhena rūpakkhandho.
     [42]   Dasavidhena   rūpakkhandho  cakkhundriyaṃ  .pe.  jīvitindriyaṃ  na
indriyaṃ    rūpaṃ    atthi   sappaṭighaṃ   atthi   appaṭighaṃ   evaṃ   dasavidhena
rūpakkhandho.
     [43]  Ekādasavidhena  rūpakkhandho  cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
phoṭṭhabbāyatanaṃ   yañca   rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ
evaṃ ekādasavidhena rūpakkhandho.
                   Ayaṃ vuccati rūpakkhandho.
                  Tattha katamo vedanākkhandho
     [44]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    kusalo   atthi   akusalo   atthi   abyākato   .   catubbidhena
Vedanākkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   .   pañcavidhena   vedanākkhandho  atthi  sukhindriyaṃ
atthi   dukkhindriyaṃ  atthi  somanassindriyaṃ  atthi  domanassindriyaṃ  atthi
upekkhindriyaṃ   .   chabbidhena   vedanākkhandho   cakkhusamphassajā  vedanā
sotasamphassajā    vedanā    ghānasamphassajā   vedanā   jivhāsamphassajā
vedanā    kāyasamphassajā    vedanā   manosamphassajā   vedanā   evaṃ
chabbidhena   vedanākkhandho  .  sattavidhena  vedanākkhandho  cakkhusamphassajā
vedanā   .pe.   kāyasamphassajā   vedanā  manodhātusamphassajā  vedanā
manoviññāṇadhātusamphassajā vedanā evaṃ sattavidhena vedanākkhandho.
     {44.1}  Aṭṭhavidhena  vedanākkhandho  cakkhusamphassajā vedanā .pe.
Kāyasamphassajā   vedanā   atthi  sukhā  atthi  dukkhā  manodhātusamphassajā
vedanā     manoviññāṇadhātusamphassajā    vedanā    evaṃ    aṭṭhavidhena
vedanākkhandho   .   navavidhena   vedanākkhandho  cakkhusamphassajā  vedanā
.pe.     kāyasamphassajā     vedanā    manodhātusamphassajā    vedanā
manoviññāṇadhātusamphassajā   vedanā   atthi  kusalā  atthi  akusalā  atthi
abyākatā  evaṃ  navavidhena  vedanākkhandho  .  dasavidhena  vedanākkhandho
cakkhusamphassajā   vedanā   .pe.   kāyasamphassajā  vedanā  atthi  sukhā
atthi   dukkhā   manodhātusamphassajā   vedanā   manoviññāṇadhātusamphassajā
vedanā  atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  dasavidhena
vedanākkhandho.
     [45]   Ekavidhena   vedanākkhandho   phassasampayutto   .   duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    vipāko    atthi   vipākadhammadhammo   atthi   nevavipākanavipāka-
dhammadhammo    atthi    upādinnupādāniyo   atthi   anupādinnupādāniyo
atthi    anupādinnānupādāniyo    atthi    saṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhasaṅkilesiko      atthi      asaṅkiliṭṭhāsaṅkilesiko      atthi
savitakkasavicāro    atthi    avitakkavicāramatto   atthi   avitakkāvicāro
atthi    dassanena    pahātabbo   atthi   bhāvanāya   pahātabbo   atthi
nevadassanenanabhāvanāyapahātabbo    atthi    dassanena    pahātabbahetuko
atthi    bhāvanāya    pahātabbahetuko    atthi   nevadassanenanabhāvanāya-
pahātabbahetuko    atthi    ācayagāmi    atthi    apacayagāmi    atthi
nevācayagāmināpacayagāmi atthi
     {45.1}  sekkho  atthi  asekkho atthi nevasekkhonāsekkho atthi
paritto   atthi   mahaggato   atthi   appamāṇo   atthi   parittārammaṇo
atthi    mahaggatārammaṇo    atthi    appamāṇārammaṇo    atthi    hīno
atthi     majjhimo    atthi    paṇīto    atthi    micchattaniyato    atthi
sammattaniyato     atthi     aniyato     atthi    maggārammaṇo    atthi
maggahetuko   atthi   maggādhipati   atthi   uppanno   atthi   anuppanno
atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi     ajjhatto     atthi     bahiddho     atthi     ajjhattabahiddho
Atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
     [46]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho    atthi   hetusampayutto   atthi   hetuvippayutto   atthi
na  hetu  sahetuko  atthi  na hetu ahetuko atthi lokiyo atthi lokuttaro
atthi   kenaci   viññeyyo  atthi  kenaci  na  viññeyyo  atthi  sāsavo
atthi    anāsavo    atthi    āsavasampayutto   atthi   āsavavippayutto
atthi      āsavavippayuttasāsavo      atthi      āsavavippayuttaanāsavo
atthi    saññojaniyo   atthi   asaññojaniyo   atthi   saññojanasampayutto
atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
atthi     saññojanavippayuttaasaññojaniyo     atthi     ganthaniyo    atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
     {46.1}    ganthavippayuttaganthaniyo   atthi   ganthavippayuttaaganthaniyo
atthi  oghaniyo  atthi  anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi    oghavippayuttaoghaniyo    atthi    oghavippayuttaanoghaniyo   atthi
yoganiyo  atthi  ayoganiyo  atthi yogasampayutto atthi yogavippayutto atthi
yogavippayuttayoganiyo   atthi   yogavippayuttaayoganiyo   atthi   nīvaraṇiyo
atthi    anīvaraṇiyo    atthi   nīvaraṇasampayutto   atthi   nīvaraṇavippayutto
atthi      nīvaraṇavippayuttanīvaraṇiyo     atthi     nīvaraṇavippayuttaanīvaraṇiyo
atthi   parāmaṭṭho   atthi   aparāmaṭṭho  atthi  parāmāsasampayutto  atthi
Parāmāsavippayutto      atthi      parāmāsavippayuttaparāmaṭṭho     atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi    upādāniyo   atthi   anupādāniyo   atthi   upādānasampayutto
atthi      upādānavippayutto     atthi     upādānavippayuttaupādāniyo
atthi     upādānavippayuttaanupādāniyo    atthi    saṅkilesiko    atthi
asaṅkilesiko  atthi  saṅkiliṭṭho  atthi  asaṅkiliṭṭho  atthi kilesasampayutto
atthi     kilesavippayutto    atthi    kilesavippayuttasaṅkilesiko    atthi
kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi
     {46.2}  na  dassanena  pahātabbo  atthi bhāvanāya pahātabbo atthi
na   bhāvanāya   pahātabbo   atthi  dassanena  pahātabbahetuko  atthi  na
dassanena   pahātabbahetuko   atthi   bhāvanāya   pahātabbahetuko   atthi
na   bhāvanāya   pahātabbahetuko  atthi  savitakko  atthi  avitakko  atthi
savicāro  atthi  avicāro  atthi  sappītiko atthi appītiko atthi pītisahagato
atthi   na   pītisahagato  atthi  kāmāvacaro  atthi  na  kāmāvacaro  atthi
rūpāvacaro  atthi  na  rūpāvacaro  atthi  arūpāvacaro  atthi na arūpāvacaro
atthi    pariyāpanno   atthi   apariyāpanno   atthi   niyyāniko   atthi
aniyyāniko   atthi   niyato   atthi   aniyato   atthi   sauttaro  atthi
anuttaro  atthi  saraṇo  atthi  araṇo  .  tividhena  vedanākkhandho  atthi
kusalo   atthi   akusalo   atthi   abyākato   .pe.   evaṃ  dasavidhena
vedanākkhandho.
     [47]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho   atthi  saraṇo  atthi  araṇo  .  tividhena  vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
                        Dukamūlakaṃ.
     [48]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
vedanākkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe.   evaṃ   dasavidhena  vedanākkhandho  .  ekavidhena  vedanākkhandho
phassasampayutto  .  duvidhena  vedanākkhandho  atthi  saraṇo  atthi araṇo.
Tividhena   vedanākkhandho  atthi  kusalo  atthi  akusalo  atthi  abyākato
.pe. Evaṃ dasavidhena vedanākkhandho.
     {48.1}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.   atthi   ajjhattārammaṇo   atthi  bahiddhārammaṇo  atthi  ajjhatta-
bahiddhārammaṇo   .pe.  evaṃ  dasavidhena  vedanākkhandho  .  ekavidhena
vedanākkhandho  phassasampayutto . Duvidhena vedanākkhandho atthi saraṇo atthi
araṇo  .  tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi
Nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ  dasavidhena
vedanākkhandho.
                        Tikamūlakaṃ.
     [49]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
vedanākkhandho.
     {49.1}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  hetusampayutto  atthi  hetuvippayutto  .  tividhena
vedanākkhandho  atthi  vipāko  atthi  vipākadhammadhammo  atthi  nevavipāka-
navipākadhammadhammo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.2}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  na  hetu sahetuko atthi na hetu ahetuko. Tividhena
vedanākkhandho   atthi   upādinnupādāniyo   atthi   anupādinnupādāniyo
atthi anupādinnānupādāniyo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.3}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  lokiyo  atthi  lokuttaro. Tividhena vedanākkhandho
atthi     saṅkiliṭṭhasaṅkilesiko    atthi    asaṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.4}    Ekavidhena    vedanākkhandho    phassasampayutto   .
Duvidhena           vedanākkhandho           atthi           kenaci
Viññeyyo   atthi   kenaci   na  viññeyyo  .  tividhena  vedanākkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.5}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sāsavo  atthi  anāsavo . Tividhena vedanākkhandho
atthi    dassanena    pahātabbo   atthi   bhāvanāya   pahātabbo   atthi
nevadassanenanabhāvanāyapahātabbo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.6}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi   āsavasampayutto   atthi   āsavavippayutto  .
Tividhena    vedanākkhandho    atthi   dassanena   pahātabbahetuko   atthi
bhāvanāya      pahātabbahetuko      atthi      nevadassanenanabhāvanāya-
pahātabbahetuko .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.7}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi   āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo    .   tividhena   vedanākkhandho   atthi   ācayagāmi   atthi
apacayagāmi   atthi   nevācayagāmināpacayagāmi   .pe.   evaṃ   dasavidhena
vedanākkhandho.
     {49.8}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi   saññojaniyo   atthi   asaññojaniyo  .  tividhena
vedanākkhandho  atthi  sekkho  atthi  asekkho atthi nevasekkhonāsekkho
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.9}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi   saññojanasampayutto  atthi  saññojanavippayutto .
Tividhena    vedanākkhandho    atthi   paritto   atthi   mahaggato   atthi
appamāṇo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.10}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho       atthi      saññojanavippayuttasaññojaniyo      atthi
saññojanavippayuttaasaññojaniyo    .    tividhena    vedanākkhandho   atthi
parittārammaṇo    atthi    mahaggatārammaṇo    atthi    appamāṇārammaṇo
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.11}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  ganthaniyo  atthi aganthaniyo. Tividhena vedanākkhandho
atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.12}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  ganthasampayutto  atthi  ganthavippayutto  .  tividhena
vedanākkhandho   atthi  micchattaniyato  atthi  sammattaniyato  atthi  aniyato
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.13}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   .   tividhena   vedanākkhandho   atthi  maggārammaṇo  atthi
maggahetuko atthi maggādhipati .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.14}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  oghaniyo  atthi anoghaniyo. Tividhena vedanākkhandho
atthi  uppanno  atthi  anuppanno  atthi  uppādī  .pe.  evaṃ dasavidhena
vedanākkhandho.
     {49.15}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
Vedanākkhandho   atthi  oghasampayutto  atthi  oghavippayutto  .  tividhena
vedanākkhandho  atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.
Evaṃ dasavidhena vedanākkhandho.
     {49.16}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi    oghavippayuttaoghaniyo   atthi   oghavippayutta-
anoghaniyo   .   tividhena   vedanākkhandho   atthi  atītārammaṇo  atthi
anāgatārammaṇo   atthi   paccuppannārammaṇo   .pe.   evaṃ   dasavidhena
vedanākkhandho.
     {49.17}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  yoganiyo  atthi ayoganiyo. Tividhena vedanākkhandho
atthi  ajjhatto  atthi  bahiddho  atthi ajjhattabahiddho .pe. Evaṃ dasavidhena
vedanākkhandho.
     {49.18}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  yogasampayutto  atthi  yogavippayutto  .  tividhena
vedanākkhandho   atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo   atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
                       Ubhatovaḍḍhakaṃ
     [50]  Sattavidhena  vedanākkhandho  atthi  kusalo atthi akusalo atthi
abyākato   atthi   kāmāvacaro   atthi   rūpāvacaro  atthi  arūpāvacaro
atthi  apariyāpanno  evaṃ  sattavidhena vedanākkhandho. Aparopi sattavidhena
vedanākkhandho    atthi    vipāko    atthi    vipākadhammadhammo    atthi
nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
Bahiddhārammaṇo    atthi    ajjhattabahiddhārammaṇo    atthi    kāmāvacaro
atthi  rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno evaṃ sattavidhena
vedanākkhandho.
     [51] Catuvīsatividhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho
atthi   kusalo   atthi   akusalo   atthi   abyākato  sotasamphassapaccayā
vedanākkhandho    .pe.    ghānasamphassapaccayā   vedanākkhandho   .pe.
Jivhāsamphassapaccayā     vedanākkhandho     .pe.    kāyasamphassapaccayā
vedanākkhandho   .pe.  manosamphassapaccayā  vedanākkhandho  atthi  kusalo
atthi  akusalo  atthi  abyākato  cakkhusamphassajā  vedanā  sotasamphassajā
vedanā  ghānasamphassajā  vedanā  jivhāsamphassajā  vedanā kāyasamphassajā
vedanā manosamphassajā vedanā evaṃ catuvīsatividhena vedanākkhandho.
     {51.1}  Aparopi  catuvīsatividhena  vedanākkhandho cakkhusamphassapaccayā
vedanākkhandho    atthi    vipāko    atthi    vipākadhammadhammo    atthi
nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo     atthi     ajjhattabahiddhārammaṇo    sotasamphassapaccayā
vedanākkhandho    .pe.    ghānasamphassapaccayā   vedanākkhandho   .pe.
Jivhāsamphassapaccayā     vedanākkhandho     .pe.    kāyasamphassapaccayā
vedanākkhandho    .pe.    manosamphassapaccayā    vedanākkhandho   atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
cakkhusamphassajā  vedanā  .pe.  manosamphassajā vedanā evaṃ catuvīsatividhena
Vedanākkhandho.
     [52]  Tiṃsavidhena  vedanākkhandho  cakkhusamphassapaccayā vedanākkhandho
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
vedanākkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   vedanā   .pe.  manosamphassajā
vedanā evaṃ tiṃsavidhena vedanākkhandho.
     [53]  Bahuvidhena  vedanākkhandho  cakkhusamphassapaccayā vedanākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  atthi  kāmāvacaro  atthi
rūpāvacaro   atthi   arūpāvacaro  atthi  apariyāpanno  sotasamphassapaccayā
.pe.    ghānasamphassapaccayā    .pe.    jivhāsamphassapaccayā    .pe.
Kāyasamphassapaccayā   .pe.   manosamphassapaccayā   vedanākkhandho   atthi
kusalo  atthi  akusalo  atthi  abyākato atthi kāmāvacaro atthi rūpāvacaro
atthi    arūpāvacaro    atthi   apariyāpanno   cakkhusamphassajā   vedanā
.pe.   manosamphassajā   vedanā   evaṃ   bahuvidhena  vedanākkhandho .
Aparopi   bahuvidhena   vedanākkhandho   cakkhusamphassapaccayā  vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.      atthi     ajjhattārammaṇo     atthi     bahiddhārammaṇoatthi
ajjhattabahiddhārammaṇo    atthi   kāmāvacaro   atthi   rūpāvacaro   atthi
Arūpāvacaro     atthi     apariyāpanno    sotasamphassapaccayā    .pe.
Ghānasamphassapaccayā       .pe.       jivhāsamphassapaccayā      .pe.
Kāyasamphassapaccayā     .pe.     manosamphassapaccayā     vedanākkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   vedanā   .pe.  manosamphassajā
vedanā evaṃ bahuvidhena vedanākkhandho.
                 Ayaṃ vuccati vedanākkhandho.
                 Tattha katamo saññākkhandho
     [54]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato. Catubbidhena saññākkhandho
atthi    kāmāvacaro    atthi   rūpāvacaro   atthi   arūpāvacaro   atthi
apariyāpanno   .   pañcavidhena   saññākkhandho  atthi  sukhindriyasampayutto
atthi    dukkhindriyasampayutto    atthi    somanassindriyasampayutto   atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saññākkhandho     cakkhusamphassajā     saññā    sotasamphassajā    saññā
ghānasamphassajā    saññā    jivhāsamphassajā    saññā    kāyasamphassajā
saññā   manosamphassajā   saññā   evaṃ   chabbidhena   saññākkhandho  .
Sattavidhena   saññākkhandho  cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
Saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   evaṃ   sattavidhena   saññākkhandho  .  aṭṭhavidhena  saññākkhandho
cakkhusamphassajā      saññā      .pe.      kāyasamphassajā     saññā
atthi    sukhasahagatā    atthi   dukkhasahagatā   manodhātusamphassajā   saññā
manoviññāṇadhātusamphassajā   saññā   evaṃ   aṭṭhavidhena  saññākkhandho .
Navavidhena   saññākkhandho   cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  navavidhena
saññākkhandho    .   dasavidhena   saññākkhandho   cakkhusamphassajā   saññā
.pe.   kāyasamphassajā   saññā   atthi   sukhasahatā   atthi  dukkhasahagatā
manodhātusamphassajā      saññā     manoviññāṇadhātusamphassajā     saññā
atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena saññākkhandho.
     [55]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya  sampayutto  atthi  vipāko
atthi    vipākadhammadhammo    atthi    nevavipākanavipākadhammadhammo    atthi
upādinnupādāniyo    atthi    anupādinnupādāniyo   atthi   anupādinnā
nupādāniyo   atthi   saṅkiliṭṭhasaṅkilesiko   atthi   asaṅkiliṭṭhasaṅkilesiko
Atthi   asaṅkiliṭṭhāsaṅkilesiko   atthi   savitakkasavicāro  atthi  avitakka-
vicāramatto  atthi  avitakkāvicāro  atthi  pītisahagato  atthi  sukhasahagato
atthi   upekkhāsahagato   atthi   dassanena   pahātabbo  atthi  bhāvanāya
pahātabbo    atthi   nevadassanenanabhāvanāyapahātabbo   atthi   dassanena
pahātabbahetuko   atthi  bhāvanāya  pahātabbahetuko  atthi  nevadassanena-
nabhāvanāyapahātabbahetuko    atthi    ācayagāmi    atthi    apacayagāmi
atthi   nevācayagāmināpacayagāmi   atthi   sekkho  atthi  asekkho  atthi
neva sekkho nāsekkho atthi paritto atthi mahaggato atthi
     {55.1}  appamāṇo  atthi  parittārammaṇo  atthi  mahaggatārammaṇo
atthi  appamāṇārammaṇo  atthi  hīno  atthi  majjhimo  atthi  paṇīto  atthi
micchattaniyato   atthi   sammattaniyato  atthi  aniyato  atthi  maggārammaṇo
atthi   maggahetuko  atthi  maggādhipati  atthi  uppanno  atthi  anuppanno
atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi    ajjhatto    atthi    bahiddho    atthi   ajjhattabahiddho   atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
     [56]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho    atthi    hetusampayutto   atthi   hetuvippayutto   atthi
na   hetu   sahetuko   atthi  na  hetu  ahetuko  atthi  lokiyo  atthi
Lokuttaro  atthi  kenaci  viññeyyo  atthi   kenaci  na  viññeyyo atthi
sāsavo   atthi  anāsavo  atthi  āsavasampayutto  atthi  āsavavippayutto
atthi      āsavavippayuttasāsavo      atthi      āsavavippayuttaanāsavo
atthi    saññojaniyo   atthi   asaññojaniyo   atthi   saññojanasampayutto
atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
atthi     saññojanavippayuttaasaññojaniyo     atthi     ganthaniyo    atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
     {56.1}    ganthavippayuttaganthaniyo   atthi   ganthavippayuttaaganthaniyo
atthi  oghaniyo  atthi  anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi    oghavippayuttaoghaniyo    atthi    oghavippayuttaanoghaniyo   atthi
yoganiyo   atthi  ayoganiyo  atthi  yogasampayutto  atthi  yogavippayutto
atthi    yogavippayuttayoganiyo    atthi    yogavippayuttaayoganiyo   atthi
nīvaraṇiyo     atthi     anīvaraṇiyo    atthi    nīvaraṇasampayutto    atthi
nīvaraṇavippayutto        atthi       nīvaraṇavippayuttanīvaraṇiyo       atthi
nīvaraṇavippayuttaanīvaraṇiyo     atthi    parāmaṭṭho    atthi    aparāmaṭṭho
atthi     parāmāsasampayutto     atthi     parāmāsavippayutto     atthi
parāmāsavippayuttaparāmaṭṭho       atthi      parāmāsavippayuttaaparāmaṭṭho
atthi  upādinno  atthi  anupādinno  atthi upādāniyo atthi anupādāniyo
atthi   upādānasampayutto   atthi   upādānavippayutto  atthi  upādāna-
vippayuttaupādāniyo     atthi    upādānavippayuttaanupādāniyo    atthi
Saṅkilesiko   atthi   asaṅkilesiko  atthi  saṅkiliṭṭho  atthi  asaṅkiliṭṭho
atthi   kilesasampayutto   atthi   kilesavippayutto  atthi  kilesavippayutta-
saṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi   dassanena
pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya  pahātabbo
atthi   na   bhāvanāya   pahātabbo   atthi   dassanena   pahātabbahetuko
atthi   na   dassanena  pahātabbahetuko  atthi  bhāvanāya  pahātabbahetuko
atthi   na   bhāvanāya  pahātabbahetuko  atthi  savitakko  atthi  avitakko
atthi savicāro atthi avicāro atthi sappītiko atthi
     {56.2}  appītiko  atthi  pītisahagato  atthi  na  pītisahagato  atthi
sukhasahagato   atthi   na   sukhasahagato   atthi   upekkhāsahagato  atthi  na
upekkhāsahagato  atthi  kāmāvacaro  atthi  na kāmāvacaro atthi rūpāvacaro
atthi   na   rūpāvacaro  atthi  arūpāvacaro  atthi  na  arūpāvacaro  atthi
pariyāpanno   atthi   apariyāpanno  atthi  niyyāniko  atthi  aniyyāniko
atthi   niyato   atthi   aniyato  atthi  sauttaro  atthi  anuttaro  atthi
saraṇo    atthi   araṇo   .   tividhena   saññākkhandho   atthi   kusalo
atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saññākkhandho.
     [57]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya   sampayutto  .pe.  atthi
Ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
                        Dukamūlakaṃ.
     [58]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho    atthi    sahetuko    atthi    ahetuko   .   tividhena
saññākkhandho    atthi    kusalo    atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena saññākkhandho.
     {58.1}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saññākkhandho.
     {58.2}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena saññākkhandho.
     {58.3}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
Dasavidhena saññākkhandho.
                        Tikamūlakaṃ.
     [59]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saññākkhandho.
     {59.1}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    hetusampayutto    atthi    hetuvippayutto  .
Tividhena   saññākkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi
dukkhāya    vedanāya    sampayutto    atthi    adukkhamasukhāya   vedanāya
sampayutto .pe. Evaṃ dasavidhena saññākkhandho.
     {59.2}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi  na  hetu  sahetuko  atthi  na  hetu  ahetuko .
Tividhena   saññākkhandho   atthi   vipāko   atthi  vipākadhammadhammo  atthi
nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.3}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  lokiyo  atthi  lokuttaro  .  tividhena saññākkhandho
atthi     upādinnupādāniyo     atthi     anupādinnupādāniyo    atthi
anupādinnānupādāniyo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.4}     Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena     saññākkhandho     atthi     kenaci     viññeyyo    atthi
kenaci      na      viññeyyo      .     tividhena     saññākkhandho
Atthi     saṅkiliṭṭhasaṅkilesiko    atthi    asaṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena saññākkhandho.
     {59.5}   Ekavidhena  saññākkhandho  phassasampayutto   .  duvidhena
saññākkhandho  atthi  sāsavo  atthi  anāsavo  .  tividhena  saññākkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.6}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    āsavasampayutto   atthi   āsavavippayutto  .
Tividhena   saññākkhandho   atthi   pītisahagato   atthi   sukhasahagato   atthi
upekkhāsahagato .pe. Evaṃ dasavidhena saññākkhandho.
     {59.7}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo  .  tividhena  saññākkhandho  atthi  dassanena  pahātabbo  atthi
bhāvanāya   pahātabbo   atthi   nevadassanenanabhāvanāyapahātabbo   .pe.
Evaṃ dasavidhena saññākkhandho.
     {59.8}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saññojaniyo   atthi   asaññojaniyo   .  tividhena
saññākkhandho    atthi    dassanena   pahātabbahetuko   atthi   bhāvanāya
pahātabbahetuko       atthi       nevadassanenanabhāvanāyapahātabbahetuko
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.9}     Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena      saññākkhandho      atthi     saññojanasampayutto     atthi
Saññojanavippayutto    .    tividhena   saññākkhandho   atthi   ācayagāmi
atthi    apacayagāmi    atthi    nevācayagāmināpacayagāmi   .pe.   evaṃ
dasavidhena saññākkhandho.
     {59.10}    Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena      saññākkhandho      atthi      saññojanavippayuttasaññojaniyo
atthi         saññojanavippayuttaasaññojaniyo        .        tividhena
saññākkhandho   atthi   sekkho   atthi   asekkho  atthi  neva  sekkho
nāsekkho .pe. Evaṃ dasavidhena saññākkhandho.
     {59.11}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    ganthaniyo    atthi   aganthaniyo   .   tividhena
saññākkhandho    atthi   paritto   atthi   mahaggato   atthi   appamāṇo
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.12}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   ganthasampayutto  atthi  ganthavippayutto  .  tividhena
saññākkhandho    atthi   parittārammaṇo   atthi   mahaggatārammaṇo   atthi
appamāṇārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.13}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    ganthavippayuttaganthaniyo    atthi   ganthavippayutta-
aganthaniyo  .  tividhena  saññākkhandho  atthi  hīno  atthi  majjhimo atthi
paṇīto .pe. Evaṃ dasavidhena saññākkhandho.
     {59.14}    Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena    saññākkhandho    atthi    oghaniyo   atthi   anoghaniyo  .
Tividhena    saññākkhandho    atthi   micchattaniyato   atthi   sammattaniyato
Atthi aniyato .pe. Evaṃ dasavidhena saññākkhandho.
     {59.15}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    oghasampayutto    atthi    oghavippayutto  .
Tividhena    saññākkhandho    atthi    maggārammaṇo   atthi   maggahetuko
atthi maggādhipati .pe. Evaṃ dasavidhena saññākkhandho.
     {59.16}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    oghavippayuttaoghaniyo    atthi   oghavippayutta-
anoghaniyo  .  tividhena  saññākkhandho  atthi  uppanno  atthi anuppanno
atthi uppādī .pe. Evaṃ dasavidhena saññākkhandho.
     {59.17}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  yoganiyo  atthi  ayoganiyo . Tividhena saññākkhandho
atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.  evaṃ dasavidhena
saññākkhandho.
     {59.18}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   yogasampayutto  atthi  yogavippayutto  .  tividhena
saññākkhandho     atthi     atītārammaṇo     atthi     anāgatārammaṇo
atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.19}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    yogavippayuttayoganiyo    atthi   yogavippayutta-
ayoganiyo   .  tividhena  saññākkhandho  atthi  ajjhatto  atthi  bahiddho
atthi  ajjhattabahiddho  .pe.  evaṃ  dasavidhena  saññākkhandho. Ekavidhena
saññākkhandho  phassasampayutto  .  duvidhena  saññākkhandho  atthi  nīvaraṇiyo
Atthi   anīvaraṇiyo   .   tividhena   saññākkhandho  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena saññākkhandho.
                      Ubhatovaḍḍhakaṃ.
     [60]   Sattavidhena   saññākkhandho   atthi  kusalo  atthi  akusalo
atthi  abyākato  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro
atthi   apariyāpanno   evaṃ   sattavidhena   saññākkhandho   .   aparopi
sattavidhena    saññākkhandho    atthi    sukhāya    vedanāya   sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi    ajjhattabahiddhārammaṇo   atthi   kāmāvacaro   atthi   rūpāvacaro
atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saññākkhandho.
     [61]  Catuvīsatividhena  saññākkhandho cakkhusamphassapaccayā saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  sotasamphassapaccayā .pe.
Ghānasamphassapaccayā   .pe.   jivhāsamphassapaccayā   .pe.  kāyasamphassa-
paccayā    .pe.   manosamphassapaccayā   saññākkhandho   atthi   kusalo
atthi   akusalo  atthi  abyākato  cakkhusamphassajā  saññā  sotasamphassajā
saññā      ghānasamphassajā      saññā     jivhāsamphassajā     saññā
kāyasamphassajā   saññā   manosamphassajā   saññā   evaṃ   catuvīsatividhena
Vidhena    saññākkhandho    .    aparopi   catuvīsatividhena   saññākkhandho
cakkhusamphassapaccayā   saññākkhandho   atthi   sukhāya  vedanāya  sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto   .pe.   atthi  ajjhattārammaṇo  atthi  bahiddhārammaṇo  atthi
ajjhattabahiddhārammaṇo    sotasamphassapaccayā   .pe.   ghānasamphassapaccayā
.pe.    jivhāsamphassapaccayā    .pe.    kāyasamphassapaccayā    .pe.
Manosamphassapaccayā    saññākkhandho    atthi    ajjhattārammaṇo    atthi
bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   cakkhusamphassajā   saññā
.pe. Manosamphassajā saññā evaṃ catuvīsatividhena saññākkhandho.
     [62]   Tiṃsavidhena  saññākkhandho  cakkhusamphassapaccayā  saññākkhandho
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
saññākkhandho   atthi   kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   saññā   .pe.   manosamphassajā
saññā evaṃ tiṃsavidhena saññākkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 17-43. https://84000.org/tipitaka/read/roman_item.php?book=35&item=32&items=31              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=32&items=31&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=32&items=31              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=32&items=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=32              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]