ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [431]   Cattāro   satipaṭṭhānā  .  idha  bhikkhu  ajjhattaṃ  kāye
kāyānupassī   viharati   bahiddhā   kāye   kāyānupassī  viharati  ajjhatta-
bahiddhā   kāye   kāyānupassī   viharati   ātāpī   sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ  .  ajjhattaṃ  vedanāsu  vedanānupassī
viharati    bahiddhā    vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke   abhijjhādomanassaṃ   .   ajjhattaṃ   citte   cittānupassī   viharati
bahiddhā    citte    cittānupassī    viharati    ajjhattabahiddhā    citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   ajjhattaṃ   dhammesu   dhammānupassī  viharati  bahiddhā
dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   dhammesu   dhammānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 257. https://84000.org/tipitaka/read/roman_item.php?book=35&item=431&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=35&item=431&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=431&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=431&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=431              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]