ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                  Tattha katamo vedanākkhandho
     [44]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    kusalo   atthi   akusalo   atthi   abyākato   .   catubbidhena
Vedanākkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   .   pañcavidhena   vedanākkhandho  atthi  sukhindriyaṃ
atthi   dukkhindriyaṃ  atthi  somanassindriyaṃ  atthi  domanassindriyaṃ  atthi
upekkhindriyaṃ   .   chabbidhena   vedanākkhandho   cakkhusamphassajā  vedanā
sotasamphassajā    vedanā    ghānasamphassajā   vedanā   jivhāsamphassajā
vedanā    kāyasamphassajā    vedanā   manosamphassajā   vedanā   evaṃ
chabbidhena   vedanākkhandho  .  sattavidhena  vedanākkhandho  cakkhusamphassajā
vedanā   .pe.   kāyasamphassajā   vedanā  manodhātusamphassajā  vedanā
manoviññāṇadhātusamphassajā vedanā evaṃ sattavidhena vedanākkhandho.
     {44.1}  Aṭṭhavidhena  vedanākkhandho  cakkhusamphassajā vedanā .pe.
Kāyasamphassajā   vedanā   atthi  sukhā  atthi  dukkhā  manodhātusamphassajā
vedanā     manoviññāṇadhātusamphassajā    vedanā    evaṃ    aṭṭhavidhena
vedanākkhandho   .   navavidhena   vedanākkhandho  cakkhusamphassajā  vedanā
.pe.     kāyasamphassajā     vedanā    manodhātusamphassajā    vedanā
manoviññāṇadhātusamphassajā   vedanā   atthi  kusalā  atthi  akusalā  atthi
abyākatā  evaṃ  navavidhena  vedanākkhandho  .  dasavidhena  vedanākkhandho
cakkhusamphassajā   vedanā   .pe.   kāyasamphassajā  vedanā  atthi  sukhā
atthi   dukkhā   manodhātusamphassajā   vedanā   manoviññāṇadhātusamphassajā
vedanā  atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  dasavidhena
vedanākkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 20-21. https://84000.org/tipitaka/read/roman_item.php?book=35&item=44&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=44&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=44&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=44&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=44              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]