ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [464]   Na   hetū   sahetukā   hetusampayuttā   na   vattabbā
hetū  ceva  sahetukā  cāti  sahetukā  ceva  na  ca  hetū  na vattabbā
hetū   ceva   hetusampayuttā  cāti  hetusampayuttā  ceva  na  ca  hetū
na   hetū   sahetukā   .   sappaccayā   saṅkhatā  anidassanā  appaṭighā
arūpā   lokuttarā   kenaci   viññeyyā   kenaci   na   viññeyyā .
No    āsavā   anāsavā   āsavavippayuttā   na   vattabbā   āsavā
ceva  sāsavā  cātipi  sāsavā  ceva  no  ca  āsavātipi  na  vattabbā
āsavā   ceva   āsavasampayuttā   cātipi   āsavasampayuttā  ceva  no
ca   āsavātipi   āsavavippayuttaanāsavā   .   no   saññojanā  .pe.
No  ganthā  .pe.  no  oghā  .pe.  no  yogā  .pe. No nīvaraṇā
.pe.   no   parāmāsā   .pe.   sārammaṇā   no  cittā  cetasikā
cittasampayuttā       cittasaṃsaṭṭhā      cittasamuṭṭhānā      cittasahabhuno
cittānuparivattino        cittasaṃsaṭṭhasamuṭṭhānā       cittasaṃsaṭṭhasamuṭṭhāna-
sahabhuno      cittasaṃsaṭṭhasamuṭṭhānānuparivattino      bāhirā     nupādā
Anupādinnā   .  nupādānā  .pe.  no  kilesā  .pe.  na  dassanena
pahātabbā   na   bhāvanāya   pahātabbā   na  dassanena  pahātabbahetukā
na    bhāvanāya   pahātabbahetukā   siyā   savitakkā   siyā   avitakkā
siyā   savicārā   siyā   avicārā   siyā   sappītikā  siyā  appītikā
siyā   pītisahagatā   siyā   na   pītisahagatā   siyā   sukhasahagatā   siyā
na   sukhasahagatā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā
na    kāmāvacarā    na   rūpāvacarā   na   arūpāvacarā   apariyāpannā
siyā   niyyānikā   siyā   aniyyānikā   siyā   niyatā  siyā  aniyatā
anuttarā araṇāti.
                       Pañhāpucchakaṃ.
                  Satipaṭṭhānavibhaṅgo samatto.
                       ---------



             The Pali Tipitaka in Roman Character Volume 35 page 278-279. https://84000.org/tipitaka/read/roman_item.php?book=35&item=464&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=464&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=464&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=464&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=464              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]