ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [564]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo    upekkhāsambojjhaṅgo   .   sattannaṃ   bojjhaṅgānaṃ
kati kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [565]  Siyā  kusalā  siyā  abyākatā . Pītisambojjhaṅgo sukhāya
vedanāya  sampayutto  cha  bojjhaṅgā  siyā  sukhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   .  siyā  vipākā  siyā
vipākadhammadhammā      anupādinnaanupādāniyā      asaṅkiliṭṭhaasaṅkilesikā
siyā  savitakkasavicārā  siyā  avitakkavicāramattā  siyā avitakkaavicārā.
Pītisambojjhaṅgo    na    pītisahagato   sukhasahagato   na   upekkhāsahagato
cha  bojjhaṅgā  siyā  pītisahagatā  siyā sukhasahagatā siyā upekkhāsahagatā.
Nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya-
pahātabbahetukā    siyā    apacayagāmino    siyā   nevaācayagāmino-
naapacayagāmino    siyā    sekkhā    siyā    asekkhā    appamāṇā
appamāṇārammaṇā    paṇītā    siyā    sammattaniyatā    siyā   aniyatā
na    maggārammaṇā   siyā   maggahetukā   siyā   maggādhipatino   siyā
na    vattabbā    maggahetukātipi    maggādhipatinotipi   siyā   uppannā
Siyā  anuppannā  siyā  uppādino  siyā  atītā  siyā  anāgatā  siyā
paccuppannā    na    vattabbā    atītārammaṇātipi    anāgatārammaṇātipi
paccuppannārammaṇātipi    siyā    ajjhattā    siyā    bahiddhā    siyā
ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā.



             The Pali Tipitaka in Roman Character Volume 35 page 314-315. https://84000.org/tipitaka/read/roman_item.php?book=35&item=564&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=564&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=564&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=564&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=564              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]