ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [740]   Na   dassanena   pahātabbā   na   bhāvanāya  pahātabbā
na   dassanena   pahātabbahetukā   na   bhāvanāya   pahātabbahetukā  .
Paṭhamaṃ   jhānaṃ   etthuppannaṃ   vitakkaṃ   ṭhapetvā   savitakkaṃ   tīṇi  jhānā
avitakkā   .   paṭhamaṃ   jhānaṃ   etthuppannaṃ   vicāraṃ  ṭhapetvā  savicāraṃ
tīṇi   jhānā   avicārā   .  dve  jhānā  etthuppannaṃ  pītiṃ  ṭhapetvā
sappītikā   dve   jhānā  appītikā  .  dve  jhānā  etthuppannaṃ  pītiṃ
Ṭhapetvā   pītisahagatā   dve   jhānā   na  pītisahagatā  .  tīṇi  jhānā
etthuppannaṃ   sukhaṃ  ṭhapetvā  sukhasahagatā  catutthaṃ  jhānaṃ  na  sukhasahagataṃ .
Catutthaṃ   jhānaṃ   etthuppannaṃ   upekkhaṃ   ṭhapetvā   upekkhāsahagataṃ  tīṇi
jhānā   na   upekkhāsahagatā   .   na   kāmāvacarā  siyā  rūpāvacarā
siyā   na   rūpāvacarā   .   tīṇi   jhānā   na   arūpāvacarā   catutthaṃ
jhānaṃ   siyā   arūpāvacaraṃ   siyā  na  arūpāvacaraṃ  .  siyā  pariyāpannā
siyā    apariyāpannā   siyā   niyyānikā   siyā   aniyyānikā   siyā
niyatā siyā aniyatā siyā sauttarā siyā anuttarā araṇāti.
                      Pañhāpucchakaṃ.
                   Jhānavibhaṅgo samatto.
                      ----------



             The Pali Tipitaka in Roman Character Volume 35 page 368-369. https://84000.org/tipitaka/read/roman_item.php?book=35&item=740&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=740&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=740&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=740&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=740              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]