ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [8]  Tattha  katamo  vedanākkhandho  yākāci  vedanā atītānāgata-
paccuppannā  ajjhattā  vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā
hīnā  vā  paṇītā  vā  yā  dūre  santike  vā  tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati vedanākkhandho.
     [9]  Tattha  katamā  vedanā  atītā  yā  vedanā  atītā niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā  atītaṃsena  saṅgahitā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā  ayaṃ  vuccati  vedanā  atītā  .  tattha  katamā vedanā anāgatā
yā   vedanā   ajātā   abhūtā   asañjātā  anibbattā  anabhinibbattā
apātubhūtā     anuppannā     asamuppannā     anuṭṭhitā     asamuṭṭhitā
anāgatā     anāgataṃsena     saṅgahitā     sukhā    vedanā    dukkhā
vedanā   adukkhamasukhā   vedanā   ayaṃ   vuccati   vedanā  anāgatā .
Tattha   katamā   vedanā   paccuppannā   yā   vedanā   jātā   bhūtā
Sañjātā    nibbattā   abhinibbattā   pātubhūtā   uppannā   samuppannā
uṭṭhitā    samuṭṭhitā    paccuppannā   paccuppannaṃsena   saṅgahitā   sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  ayaṃ  vuccati  vedanā
paccuppannā.
     [10]  Tattha  katamā  vedanā  ajjhattā  yā  vedanā  tesaṃ tesaṃ
sattānaṃ   ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā   upādinnā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  ayaṃ  vuccati  vedanā
ajjhattā  .  tattha  katamā  vedanā  bahiddhā  yā  vedanā  tesaṃ  tesaṃ
parasattānaṃ    parapuggalānaṃ    ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā
upādinnā   sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā
ayaṃ vuccati vedanā bahiddhā.
     [11]  Tattha  katamā  vedanā  oḷārikā  sukhumā  akusalā vedanā
oḷārikā    kusalābyākatā   vedanā   sukhumā   kusalākusalā   vedanā
oḷārikā   abyākatā   vedanā   sukhumā   dukkhā  vedanā  oḷārikā
sukhā    ca   adukkhamasukhā   ca   vedanā   sukhumā   sukhadukkhā   vedanā
oḷārikā    adukkhamasukhā    vedanā   sukhumā   asamāpannassa   vedanā
oḷārikā   samāpannassa   vedanā  sukhumā  sāsavā  vedanā  oḷārikā
anāsavā  vedanā  sukhumā  taṃ  taṃ  vā  pana  vedanaṃ  upādāya  upādāya
vedanā oḷārikā sukhumā daṭṭhabbā.
     [12]  Tattha  katamā  vedanā  hīnā  paṇītā  akusalā vedanā hīnā
Kusalābyākatā    vedanā    paṇītā    kusalākusalā    vedanā    hīnā
abyākatā  vedanā  paṇītā  dukkhā  vedanā  hīnā  sukhā  ca adukkhamasukhā
ca   vedanā   paṇītā   sukhadukkhā   vedanā  hīnā  adukkhamasukhā  vedanā
paṇītā   asamāpannassa   vedanā   hīnā   samāpannassa   vedanā  paṇītā
sāsavā   vedanā   hīnā   anāsavā  vedanā  paṇītā  taṃ  taṃ  vā  pana
vedanaṃ upādāya upādāya vedanā hīnā paṇītā daṭṭhabbā.
     [13]  Tattha  katamā  vedanā dūre akusalā vedanā kusalābyākatāhi
vedanāhi   dūre   kusalābyākatā   vedanā   akusalāya  vedanāya  dūre
kusalā   vedanā   akusalābyākatāhi   vedanāhi   dūre  akusalābyākatā
vedanā   kusalāya   vedanāya   dūre  abyākatā  vedanā  kusalākusalāhi
vedanāhi    dūre    kusalākusalā    vedanā    abyākatāya   vedanāya
dūre  dukkhā  vedanā  sukhāya  ca  adukkhamasukhāya  ca  vedanāhi dūre sukhā
ca   adukkhamasukhā   ca  vedanā  dukkhāya  vedanāya  dūre  sukhā  vedanā
dukkhāya   ca  adukkhamasukhāya  ca  vedanāhi  dūre  dukkhā  ca  adukkhamasukhā
ca   vedanā   sukhāya  vedanāya  dūre  adukkhamasukhā  vedanā  sukhadukkhāhi
vedanāhi   dūre   sukhadukkhā   vedanā   adukkhamasukhāya   vedanāya  dūre
asamāpannassa    vedanā   samāpannassa   vedanāya   dūre   samāpannassa
vedanā     asamāpannassa     vedanāya    dūre    sāsavā    vedanā
anāsavāya   vedanāya   dūre   anāsavā   vedanā  sāsavāya  vedanāya
dūre   ayaṃ   vuccati  vedanā  dūre  .  tattha  katamā  vedanā  santike
Akusalā  vedanā  akusalāya  vedanāya  santike   kusalā  vedanā kusalāya
vedanāya   santike  abyākatā  vedanā  abyākatāya  vedanāya  santike
dukkhā   vedanā   dukkhāya   vedanāya   santike  sukhā  vedanā  sukhāya
vedanāya    santike   adukkhamasukhā   vedanā   adukkhamasukhāya   vedanāya
santike    asamāpannassa   vedanā   asamāpannassa   vedanāya   santike
samāpannassa   vedanā  samāpannassa  vedanāya  santike  sāsavā  vedanā
sāsavāya   vedanāya   santike  anāsavā  vedanā  anāsavāya  vedanāya
santike  ayaṃ  vuccati  vedanā  santike  .  taṃ taṃ vā pana vedanaṃ upādāya
upādāya vedanā dūre santike daṭṭhabbā.
     [14]    Tattha     katamo    saññākkhandho    yākāci    saññā
atītānāgatapaccuppannā    ajjhattā    vā   bahiddhā   vā   oḷārikā
vā  sukhumā  vā  hīnā  vā  paṇītā  vā  yā dūre santike vā tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saññākkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 3-6. https://84000.org/tipitaka/read/roman_item.php?book=35&item=8&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=8&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=8&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=8&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=8              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]