![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[804] Tattha katamā cintāmayā paññā yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjaṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā aniccāti vā saññā aniccāti vā saṅkhārā aniccāti vā viññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato assutvā paṭilabhati ayaṃ vuccati cintāmayā paññā . tattha katamā sutamayā paññā yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjaṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā aniccāti vā saññā aniccāti vā saṅkhārā aniccāti vā viññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato sutvā paṭilabhati ayaṃ vuccati sutamayā paññā . sabbāpi samāpannassa paññā Bhāvanāmayā paññā.The Pali Tipitaka in Roman Character Volume 35 page 438-439. https://84000.org/tipitaka/read/roman_item.php?book=35&item=804&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=804&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=804&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=804&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=804 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]