ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [807]   Tattha   katamaṃ   āyakosallaṃ   ime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā   na   uppajjanti   uppannā   ca
akusalā   dhammā   pahīyanti   ime   vā   panime   dhamme  manasikaroto
anuppannā   ceva   kusalā   dhammā   uppajjanti   uppannā  ca  kusalā
Dhammā   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   saṃvattantīti
yā   tattha   paññā   pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
idaṃ   vuccati   āyakosallaṃ  .  tattha  katamaṃ  apāyakosallaṃ  ime  dhamme
manasikaroto   anuppannā  ceva  kusalā  dhammā  na  uppajjanti  uppannā
ca   kusalā   dhammā   nirujjhanti  ime  vā  panime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā  uppajjanti  uppannā  ca  akusalā
dhammā    bhiyyobhāvāya   vepullāya   saṃvattantīti   yā   tattha   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosallaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 439-440. https://84000.org/tipitaka/read/roman_item.php?book=35&item=807&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=807&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=807&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=807&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=807              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]