ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo

page445.

[825] Tattha katamaṃ dhamme ñāṇaṃ catūsu maggesu catūsu phalesu paññā dhamme ñāṇaṃ . so iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgate nayaṃ neti ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abbhaññiṃsu dukkhasamudayaṃ abbhaññiṃsu dukkhanirodhaṃ abbhaññiṃsu dukkhanirodhagāminiṃ paṭipadaṃ abbhaññiṃsu imaññeva te dukkhaṃ abbhaññiṃsu imaññeva te dukkhasamudayaṃ abbhaññiṃsu imaññeva te dukkhanirodhaṃ abbhaññiṃsu imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abbhaññiṃsu ye hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abhijānissanti dukkhasamudayaṃ abhijānissanti dukkhanirodhaṃ abhijānissanti dukkhanirodhagāminiṃ paṭipadaṃ abhijānissanti imaññeva te dukkhaṃ abhijānissanti imaññeva te dukkhasamudayaṃ abhijānissanti imaññeva te dukkhanirodhaṃ abhijānissanti imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abhijānissantīti yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati anvaye ñāṇaṃ. {825.1} Tattha katamaṃ paricce ñāṇaṃ idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti

--------------------------------------------------------------------------------------------- page446.

Pajānāti saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātīti yā tattha paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi idaṃ vuccati paricce ñāṇaṃ . Ṭhapetvā dhamme ñāṇaṃ anvaye ñāṇaṃ paricce ñāṇaṃ avasesā paññā sammatiñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 445-446. https://84000.org/tipitaka/read/roman_item.php?book=35&item=825&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=825&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=825&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=825&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=825              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]