ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [96]   Rūpakkhandho   na   dassanena  pahātabbo  cattāro  khandhā
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Rūpakkhandho   na  bhāvanāya  pahātabbo  cattāro  khandhā  siyā  bhāvanāya
pahātabbā  siyā  na  bhāvanāya  pahātabbā  .  rūpakkhandho  na  dassanena
pahātabbahetuko   cattāro   khandhā   siyā   dassanena  pahātabbahetukā
siyā   na   dassanena   pahātabbahetukā   .   rūpakkhandho  na  bhāvanāya
pahātabbahetuko   cattāro   khandhā   siyā   bhāvanāya  pahātabbahetukā
siyā  na  bhāvanāya  pahātabbahetukā  .  rūpakkhandho  avitakko  cattāro
khandhā   siyā   savitakkā   siyā   avitakkā   .  rūpakkhandho  avicāro
Cattāro   khandhā   siyā   savicārā   siyā   avicārā  .  rūpakkhandho
appītiko   cattāro   khandhā   siyā   sappītikā   siyā   appītikā .
Rūpakkhandho    na    pītisahagato   cattāro   khandhā   siyā   pītisahagatā
siyā  na  pītisahagatā  .  dve  khandhā  na  sukhasahagatā  tayo khandhā siyā
sukhasahagatā   siyā  na  sukhasahagatā  .  dve  khandhā  na  upekkhāsahagatā
tayo khandhā siyā upekkhāsahagatā siyā na upekkhāsahagatā.
     {96.1}  Rūpakkhandho  kāmāvacaro cattāro khandhā siyā kāmāvacarā
siyā   na  kāmāvacarā  .  rūpakkhandho  na  rūpāvacaro  cattāro  khandhā
siyā   rūpāvavarā  siyā  na  rūpāvacarā  .  rūpakkhandho  na  arūpāvacaro
cattāro  khandhā  siyā  arūpāvacarā  siyā  na  arūpāvacarā. Rūpakkhandho
pariyāpanno  cattāro  khandhā  siyā  pariyāpannā  siyā  apariyāpannā.
Rūpakkhandho   aniyyāniko   cattāro   khandhā   siyā   niyyānikā  siyā
aniyyānikā   .   rūpakkhandho   aniyato  cattāro  khandhā  siyā  niyatā
siyā   aniyatā   .   rūpakkhandho   sauttaro   cattāro   khandhā  siyā
sauttarā   siyā   anuttarā   .   rūpakkhandho  araṇo  cattāro  khandhā
siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Khandhavibhaṅgo samatto.
                       -------------



             The Pali Tipitaka in Roman Character Volume 35 page 83-84. https://84000.org/tipitaka/read/roman_item.php?book=35&item=96&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=96&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=96&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=96&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=96              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]