ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [1]    Saṅgaho   asaṅgaho   saṅgahitena   asaṅgahitaṃ   asaṅgahitena
saṅgahitaṃ    saṅgahitena    saṅgahitaṃ   asaṅgahitena   asaṅgahitaṃ   sampayogo
vippayogo     sampayuttena     vippayuttaṃ     vippayuttena     sampayuttaṃ
sampayuttena     sampayuttaṃ     vippayuttena     vippayuttaṃ     saṅgahitena
sampayuttaṃ    vippayuttaṃ   sampayuttena   saṅgahitaṃ   asaṅgahitaṃ   asaṅgahitena
sampayuttaṃ vippayuttaṃ vippayuttena saṅgahitaṃ asaṅgahitaṃ.
     {1.1}  Pañcakkhandhā  dvādasāyatanāni  aṭṭhārasa  dhātuyo  cattāri
saccāni    bāvīsatindriyāni    paṭiccasamuppādo   cattāro   satipaṭṭhānā
cattāro    sammappadhānā    cattāro   iddhipādā   cattāri   jhānāni
catasso     appamaññāyo     pañcindriyāni    pañca    balāni    satta
bojjhaṅgā    ariyo    aṭṭhaṅgiko   maggo   phasso   vedanā   saññā
cetanā   cittaṃ  adhimokkho  manasikāro  .  tīhi  saṅgaho  tīhi  asaṅgaho
catūhi   sampayogo  catūhi  vippayogo  .  sabhāgo  visabhāgo  .  sabbāpi
dhammasaṅgaṇi dhātukathāya mātikāti.
                        Mātikā.
                   Saṅgahāsaṅgahapadaniddeso
     [2]   Rūpakkhandho   katīhi   khandhehi   katīhāyatanehi   katīhi  dhātūhi
saṅgahito  .  rūpakkhandho  ekena  khandhena  ekādasahāyatanehi ekādasahi
dhātūhi  saṅgahito  .  katīhi  asaṅgahito  .  catūhi khandhehi ekenāyatanena
sattahi dhātūhi asaṅgahito.
     [3]   Vedanākkhandho   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi
saṅgahito  .  vedanākkhandho  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā  saṅgahito  .  katīhi asaṅgahito. Catūhi khandhehi ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahito.
     [4]   Saññākkhandho   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
saṅgahito   .  saññākkhandho  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā  saṅgahito  .  katīhi asaṅgahito. Catūhi khandhehi ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahito.
     [5]   Saṅkhārakkhandho   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi
saṅgahito  .  saṅkhārakkhandho  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā  saṅgahito  .  katīhi asaṅgahito. Catūhi khandhehi ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahito.
     [6]   Viññāṇakkhandho   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi
saṅgahito   .  viññāṇakkhandho  ekena  khandhena  ekenāyatanena  sattahi
dhātūhi  saṅgahito  .  katīhi  asaṅgahito. Catūhi khandhehi ekādasahāyatanehi
Ekādasahi dhātūhi asaṅgahito.
     [7]  Rūpakkhandho  ca  vedanākkhandho  ca  katīhi khandhehi katīhāyatanehi
katīhi   dhātūhi   saṅgahitā   .  rūpakkhandho  ca  vedanākkhandho  ca  dvīhi
khandhehi   ekādasahāyatanehi   ekādasahi   dhātūhi   saṅgahitā  .  katīhi
asaṅgahitā. Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [8]  Rūpakkhandho  ca saññākkhandho ca dvīhi khandhehi ekādasahāyatanehi
ekādasahi     dhātūhi     saṅgahitā    .    katīhi    asaṅgahitā   .
Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [9]  Rūpakkhandho ca saṅkhārakkhandho ca dvīhi khandhehi ekādasahāyatanehi
ekādasahi     dhātūhi     saṅgahitā    .    katīhi    asaṅgahitā   .
Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [10]  Rūpakkhandho ca viññāṇakkhandho ca dvīhi khandhehi dvādasahāyatanehi
aṭṭhārasahi     dhātūhi     saṅgahitā    .    katīhi    asaṅgahitā   .
Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [11]   Rūpakkhandho  ca  vedanākkhandho  ca  saññākkhandho  ca  katīhi
khandhehi   katīhāyatanehi   katīhi   dhātūhi   saṅgahitā   .  rūpakkhandho  ca
vedanākkhandho   ca   saññākkhandho  ca  tīhi  khandhehi  ekādasahāyatanehi
ekādasahi   dhātūhi   saṅgahitā  .  katīhi  asaṅgahitā  .  dvīhi  khandhehi
ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [12]   Rūpakkhandho  ca  vedanākkhandho  ca  saṅkhārakkhandho  ca  tīhi
Khandhehi   ekādasahāyatanehi   ekādasahi   dhātūhi   saṅgahitā  .  katīhi
asaṅgahitā. Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [13]   Rūpakkhandho  ca  vedanākkhandho  ca  viññāṇakkhandho  ca  tīhi
khandhehi   dvādasahāyatanehi   aṭṭhārasahi   dhātūhi   saṅgahitā   .  katīhi
asaṅgahitā   .   dvīhi   khandhehi   na   kehici   āyatanehi  na  kāhici
dhātūhi asaṅgahitā.
     [14]   Rūpakkhandho   ca   vedanākkhandho   ca   saññākkhandho   ca
saṅkhārakkhandho  ca  katīhi  khandhehi  katīhāyatanehi  katīhi dhātūhi saṅgahitā.
Rūpakkhandho   ca   vedanākkhandho   ca   saññākkhandho  ca  saṅkhārakkhandho
ca   catūhi  khandhehi  ekādasahāyatanehi  ekādasahi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā  .  ekena  khandhena  ekenāyatanena  sattahi  dhātūhi
asaṅgahitā.
     [15]   Rūpakkhandho   ca   vedanākkhandho   ca   saññākkhandho   ca
viññāṇakkhandho    ca    catūhi   khandhehi   dvādasahāyatanehi   aṭṭhārasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena  khandhena  na  kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [16]   Rūpakkhandho   ca   vedanākkhandho   ca   saññākkhandho   ca
saṅkhārakkhandho   ca   viññāṇakkhandho   ca   katīhi  khandhehi  katīhāyatanehi
katīhi  dhātūhi  saṅgahitā  .  rūpakkhandho  ca vedanākkhandho ca saññākkhandho
ca  saṅkhārakkhandho  ca  viññāṇakkhandho  ca pañcahi khandhehi dvādasahāyatanehi
Aṭṭhārasahi    dhātūhi    saṅgahitā    .    katīhi   asaṅgahitā   .   na
kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [17]   Pañcakkhandhā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
saṅgahitā    .    pañcakkhandhā    pañcahi    khandhehi   dvādasahāyatanehi
aṭṭhārasahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā  .  na  kehici
khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [18]   Cakkhvāyatanaṃ   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
saṅgahitaṃ  .  cakkhvāyatanaṃ  ekena khandhena ekenāyatanena ekāya dhātuyā
saṅgahitaṃ   .   katīhi   asaṅgahitaṃ   .  catūhi  khandhehi  ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitaṃ.
     [19]   Sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ  kāyāyatanaṃ  rūpāyatanaṃ
saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   ekena   khandhena
ekenāyatanena   ekāya   dhātuyā   saṅgahitaṃ   .  katīhi  asaṅgahitaṃ .
Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.
     [20]  Manāyatanaṃ  ekena  khandhena  ekenāyatanena  sattahi  dhātūhi
saṅgahitaṃ   .   katīhi   asaṅgahitaṃ   .  catūhi  khandhehi  ekādasahāyatanehi
ekādasahi dhātūhi asaṅgahitaṃ.
     [21]   Dhammāyatanaṃ   asaṅkhataṃ   khandhato   ṭhapetvā  catūhi  khandhehi
ekenāyatanena   ekāya   dhātuyā   saṅgahitaṃ   .  katīhi  asaṅgahitaṃ .
Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.
     [22]  Cakkhvāyatanañca  sotāyatanañca  ekena  khandhena dvīhāyatanehi
dvīhi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .  catūhi  khandhehi
dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [23]   Cakkhvāyatanañca  ghānāyatanañca  cakkhvāyatanañca  jivhāyatanañca
cakkhvāyatanañca      kāyāyatanañca      cakkhvāyatanañca      rūpāyatanañca
cakkhvāyatanañca      saddāyatanañca      cakkhvāyatanañca     gandhāyatanañca
cakkhvāyatanañca     rasāyatanañca     cakkhvāyatanañca     phoṭṭhabbāyatanañca
ekena   khandhena   dvīhāyatanehi   dvīhi   dhātūhi   saṅgahitā  .  katīhi
asaṅgahitā. Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [24]   Cakkhvāyatanañca   manāyatanañca  dvīhi  khandhehi  dvīhāyatanehi
aṭṭhahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .  tīhi  khandhehi
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [25]   Cakkhvāyatanañca   dhammāyatanañca  asaṅkhataṃ  khandhato  ṭhapetvā
catūhi   khandhehi   dvīhāyatanehi   dvīhi   dhātūhi   saṅgahitā   .   katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [26]  Dvādasāyatanāni  katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi
saṅgahitāni   .   dvādasāyatanāni   asaṅkhataṃ   khandhato  ṭhapetvā  pañcahi
khandhehi   dvādasahāyatanehi   aṭṭhārasahi   dhātūhi   saṅgahitāni  .  katīhi
asaṅgahitāni   .  na  kehici  khandhehi  na  kehici  āyatanehi  na  kāhici
dhātūhi asaṅgahitāni.
     [27]   Cakkhudhātu   katīhi   khandhehi   katīhāyatanehi   katīhi  dhātūhi
saṅgahitā  .  cakkhudhātu  ekena  khandhena ekenāyatanena ekāya dhātuyā
saṅgahitā   .   katīhi  asaṅgahitā  .  catūhi  khandhehi  ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitā.
     [28]  Sotadhātu  ghānadhātu  jivhādhātu  kāyadhātu  rūpadhātu saddadhātu
gandhadhātu    rasadhātu   phoṭṭhabbadhātu   cakkhuviññāṇadhātu   sotaviññāṇadhātu
ghānaviññāṇadhātu     jivhāviññāṇadhātu     kāyaviññāṇadhātu     manodhātu
manoviññāṇadhātu   ekena   khandhena   ekenāyatanena  ekāya  dhātuyā
saṅgahitā   .   katīhi  asaṅgahitā  .  catūhi  khandhehi  ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitā.
     [29]   Dhammadhātu   asaṅkhataṃ   khandhato   ṭhapetvā   catūhi  khandhehi
ekenāyatanena   ekāya   dhātuyā  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [30]  Cakkhudhātu  ca  sotadhātu  ca  ekena  khandhena  dvīhāyatanehi
dvīhi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .  catūhi  khandhehi
dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [31]   Cakkhudhātu   ca   ghānadhātu   ca   cakkhudhātu  ca  jivhādhātu
ca   cakkhudhātu   ca   kāyadhātu  ca  cakkhudhātu  ca  rūpadhātu  ca  cakkhudhātu
ca   saddadhātu   ca   cakkhudhātu  ca  gandhadhātu  ca  cakkhudhātu  ca  rasadhātu
ca   cakkhudhātu   ca   phoṭṭhabbadhātu   ca  ekena  khandhena  dvīhāyatanehi
Dvīhi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .  catūhi  khandhehi
dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.



             The Pali Tipitaka in Roman Character Volume 36 page 1-8. https://84000.org/tipitaka/read/roman_item.php?book=36.1&item=1&items=31&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=36.1&item=1&items=31              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.1&item=1&items=31&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=1&items=31&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.1&i=1              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]