ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [134]  Kathañca  puggalo  attahitāya  paṭipanno  hoti  no parahitāya
idhekacco   puggalo  attanā  sīlasampanno  hoti  no  paraṃ  sīlasampadāya
samādapeti   attanā   samādhisampanno   hoti   no  paraṃ  samādhisampadāya
samādapeti   attanā   paññāsampanno   hoti   no  paraṃ  paññāsampadāya
samādapeti   attanā   vimuttisampanno   hoti   no  paraṃ  vimuttisampadāya
samādapeti    attanā    vimuttiñāṇadassanasampanno    hoti    no   paraṃ
vimuttiñāṇadassanasampadāya    samādapeti    evaṃ    puggalo    attahitāya
paṭipanno hoti no parahitāya.
     {134.1}   Kathañca   puggalo   parahitāya   paṭipanno   hoti  no
attahitāya     idhekacco     puggalo    attanā    na    sīlasampanno
hoti    paraṃ   sīlasampadāya   samādapeti   attanā   na   samādhisampanno
hoti   paraṃ   samādhisampadāya   samādapeti   attanā   na  paññāsampanno
hoti   paraṃ   paññāsampadāya   samādapeti   attanā   na  vimuttisampanno
hoti  paraṃ  vimuttisampadāya  samādapeti  attanā na vimuttiñāṇadassanasampanno
hoti    paraṃ    vimuttiñāṇadassanasampadāya    samādapeti   evaṃ   puggalo
parahitāya paṭipanno hoti no attahitāya.
     {134.2}    Kathañca    puggalo    attahitāya   ceva   paṭipanno
hoti   parahitāya   ca   idhekacco   puggalo  attanā  ca  sīlasampanno
hoti   parañca   sīlasampadāya   samādapeti   attanā   ca  samādhisampanno
hoti      parañca     samādhisampadāya     samādapeti     attanā    ca
paññāsampanno          hoti         parañca         paññāsampadāya
Samādapeti     attanā     ca     vimuttisampanno     hoti     parañca
vimuttisampadāya    samādapeti    attanā    ca   vimuttiñāṇadassanasampanno
hoti    parañca   vimuttiñāṇadassanasampadāya   samādapeti   evaṃ   puggalo
attahitāya ceva paṭipanno hoti parahitāya ca.
     {134.3}  Kathañca  puggalo  neva  attahitāya  paṭipanno  hoti no
parahitāya  idhekacco  puggalo  attanā  na  sīlasampanno  hoti  no  paraṃ
sīlasampadāya   samādapeti   attanā   na  samādhisampanno  hoti  no  paraṃ
samādhisampadāya   samādapeti   attanā   na   paññāsampanno   hoti  no
paraṃ   paññāsampadāya   samādapeti   attanā   na   vimuttisampanno  hoti
no   paraṃ   vimuttisampadāya   samādapeti   attanā  na  vimuttiñāṇadassana-
sampanno    hoti    no   paraṃ   vimuttiñāṇadassanasampadāya   samādapeti
evaṃ puggalo neva attahitāya paṭipanno hoti no parahitāya.



             The Pali Tipitaka in Roman Character Volume 36 page 205-206. https://84000.org/tipitaka/read/roman_item.php?book=36.2&item=134&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=36.2&item=134&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.2&item=134&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=134&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.2&i=134              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]