ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Kāmaguṇakathā
     [1210]   Pañceva   kāmaguṇā  kāmadhātūti  .  āmantā  .  nanu
atthi    tappaṭisaṃyutto    chandoti    .   āmantā   .   hañci   atthi
tappaṭisaṃyutto   chando   no   vata   re   vattabbe  pañceva  kāmaguṇā
kāmadhātūti    .    nanu   atthi   tappaṭisaṃyutto   rāgo   tappaṭisaṃyutto
chandarāgo     tappaṭisaṃyutto     saṅkappo     tappaṭisaṃyutto     rāgo
tappaṭisaṃyutto     saṅkapparāgo     tappaṭisaṃyuttā    pīti    tappaṭisaṃyuttaṃ
somanassaṃ    tappaṭisaṃyuttaṃ    pītisomanassanti   .   āmantā   .   hañci
atthi   tappaṭisaṃyuttaṃ   pītisomanassaṃ   no   vata   re  vattabbe  pañceva
kāmaguṇā kāmadhātūti.
     [1211]   Pañceva   kāmaguṇā   kāmadhātūti   .   āmantā  .
Manussānaṃ   cakkhuṃ   na   kāmadhātūti   .   na   hevaṃ   vattabbe  .pe.
Manussānaṃ   sotaṃ   .pe.   manussānaṃ   ghānaṃ   .pe.  manussānaṃ  jivhā
.pe.   manussānaṃ   kāyo   .pe.  manussānaṃ  mano  na  kāmadhātūti .
Na   hevaṃ   vattabbe   .pe.   manussānaṃ   mano   na   kāmadhātūti .
Āmantā. Nanu vuttaṃ bhagavatā
           pañca kāmaguṇā loke     manochaṭṭhā paveditā
           ettha chandaṃ virājetvā     evaṃ dukkhā pamuccatīti 1-
@Footnote: 1 khu. su. 291.
Attheva   suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ  manussānaṃ
mano na kāmadhātūti.
     [1212]   Pañceva   kāmaguṇā   kāmadhātūti   .   āmantā  .
Kāmaguṇā    bhavo    gati   sattāvāso   saṃsāro   yoni   viññāṇaṭṭhiti
attabhāvapaṭilābhoti   .   na   hevaṃ  vattabbe  .pe.  atthi  kāmaguṇūpagaṃ
kammanti    .    na    hevaṃ   vattabbe   .pe.   atthi   kāmaguṇūpagā
sattāti   .   na   hevaṃ   vattabbe  .pe.  kāmaguṇe  sattā  jāyanti
jiyyanti    miyyanti   cavanti   upapajjantīti   .   na   hevaṃ   vattabbe
.pe.   kāmaguṇe  atthi  rūpaṃ  vedanā  saññā  saṅkhārā  viññāṇanti .
Na   hevaṃ   vattabbe   .pe.   kāmaguṇā   pañcavokārabhavoti   .   na
hevaṃ    vattabbe    .pe.    kāmaguṇe    sammāsambuddhā   uppajjanti
paccekasambuddhā    uppajjanti   sāvakayugaṃ   uppajjatīti   .   na   hevaṃ
vattabbe   .pe.   kāmadhātu   bhavo   gati  sattāvāso  saṃsāro  yoni
viññāṇaṭṭhiti    attabhāvapaṭilābhoti    .    āmantā    .    kāmaguṇā
bhavo  gati  sattāvāso  saṃsāro  yoni  viññāṇaṭṭhiti attabhāvapaṭilābhoti.
Na  hevaṃ  vattabbe  .pe.  atthi  kāmadhātūpagaṃ  kammanti  .  āmantā.
Atthi   kāmaguṇūpagaṃ   kammanti   .   na   hevaṃ   vattabbe  .pe.  atthi
kāmadhātūpagā    sattāti    .    āmantā    .   atthi   kāmaguṇūpagā
sattāti   .   na  hevaṃ  vattabbe  .pe.  kāmadhātuyā  sattā  jāyanti
jiyyanti   miyyanti   cavanti   upapajjantīti   .   āmantā  .  kāmaguṇe
Sattā   jāyanti   jiyyanti   miyyanti  cavanti  upapajjantīti  .  na  hevaṃ
vattabbe   .pe.   kāmadhātuyā   atthi  rūpaṃ  vedanā  saññā  saṅkhārā
viññāṇanti   .   āmantā   .   kāmaguṇe  atthi  rūpaṃ  vedanā  saññā
saṅkhārā   viññāṇanti   .   na   hevaṃ   vattabbe   .pe.   kāmadhātu
pañcavokārabhavoti   .  āmantā  .  kāmaguṇā  pañcavokārabhavoti  .  na
hevaṃ    vattabbe    .pe.   kāmadhātuyā   sammāsambuddhā   uppajjanti
paccekasambuddhā   uppajjanti   sāvakayugaṃ   uppajjatīti   .  āmantā .
Kāmaguṇe       sammāsambuddhā       uppajjanti       paccekasambuddhā
uppajjanti sāvakayugaṃ uppajjatīti. Na hevaṃ vattabbe .pe.
     [1213]    Na   vattabbaṃ   pañceva   kāmaguṇā   kāmadhātūti  .
Āmantā   .   nanu   vuttaṃ   bhagavatā   pañcime  bhikkhave  kāmaguṇā .
Katame   pañca   .   cakkhuviññeyyā   rūpā   iṭṭhā   kantā   manāpā
piyarūpā    kāmūpasaṃhitā    rajaniyā    sotaviññeyyā    saddā   .pe.
Ghānaviññeyyā    gandhā    .pe.    jivhāviññeyyā    rasā   .pe.
Kāyaviññeyyā    phoṭṭhabbā    iṭṭhā    kantā    manāpā    piyarūpā
kāmūpasaṃhitā   rajaniyā   ime   kho   bhikkhave   pañca   kāmaguṇāti  1-
attheva   suttantoti   .   āmantā   .  tena  hi  pañceva  kāmaguṇā
kāmadhātūti.
                      Kāmaguṇakathā.
@Footnote: 1 saṃ. saḷāyatana. 291.
                        Kāmakathā
     [1214]   Pañcevāyatanā   kāmāti  .  āmantā  .  nanu  atthi
tappaṭisaṃyutto   chandoti   .   āmantā   .  hañci  atthi  tappaṭisaṃyutto
chando  no  vata  re  vattabbe  pañcevāyatanā  kāmāti  .  nanu  atthi
tappaṭisaṃyutto     rāgo    tappaṭisaṃyutto    chandarāgo    tappaṭisaṃyutto
saṅkappo     tappaṭisaṃyutto     rāgo    tappaṭisaṃyutto    saṅkapparāgo
tappaṭisaṃyuttā      pīti      tappaṭisaṃyuttaṃ     somanassaṃ     tappaṭisaṃyuttaṃ
pītisomanassanti    .    āmantā    .    hañci    atthi   tappaṭisaṃyuttaṃ
pītisomanassaṃ no vata re vattabbe pañcevāyatanā kāmāti.
     [1215]   Na  vattabbaṃ  pañcevāyatanā  kāmāti  .  āmantā .
Nanu    vuttaṃ    bhagavatā    pañcime   bhikkhave   kāmaguṇā   .   katame
pañca   .   cakkhuviññeyyā   rūpā   .pe.   kāyaviññeyyā  phoṭṭhabbā
iṭṭhā   kantā   manāpā   piyarūpā   kāmūpasaṃhitā   rajaniyā  ime  kho
bhikkhave   pañca   kāmaguṇāti   attheva   suttantoti   .   āmantā .
Tena hi pañcevāyatanā kāmāti.
     [1216]   Pañcevāyatanā   kāmāti  .  āmantā  .  nanu  vuttaṃ
bhagavatā  pañcime  bhikkhave  kāmaguṇā  .  katame  pañca . Cakkhuviññeyyā
rūpā     .pe.     kāyaviññeyyā     phoṭṭhabbā    iṭṭhā    kantā
manāpā   piyarūpā   kāmūpasaṃhitā   rajaniyā   ime   kho  bhikkhave  pañca
Kāmaguṇā    apica    bhikkhave    nete   kāmā   kāmaguṇā   nāmete
ariyassa vinaye vuccanti
                saṅkapparāgo purisassa kāmo
                na te kāmā yāni citrāni loke
                saṅkapparāgo purisassa kāmo
                tiṭṭhanti citrāni tatheva loke
                athettha dhīrā vinayanti chandanti 1-
attheva    suttantoti   .   āmantā   .   tena   hi   na   vattabbaṃ
pañcevāyatanā kāmāti.
                       Kāmakathā.
                          --------
                       Rūpadhātukathā
     [1217]   Rūpino  dhammā  rūpadhātūti  .  āmantā  .  rūpaṃ  bhavo
gati   sattāvāso   saṃsāro   yoni  viññāṇaṭṭhiti  attabhāvapaṭilābhoti .
Na  hevaṃ  vattabbe  .pe.  atthi  rūpūpagaṃ  kammanti  .  na hevaṃ vattabbe
.pe.   atthi   rūpūpagā  sattāti  .  na  hevaṃ  vattabbe  .pe.  rūpe
sattā    jāyanti    jiyyanti    miyyanti    cavanti    upapajjantīti  .
Na    hevaṃ    vattabbe    .pe.   rūpe   atthirūpaṃ   vedanā   saññā
@Footnote: 1 aṃ. chakka. 459.
Saṅkhārā    viññāṇanti    .    na    hevaṃ   vattabbe   .pe.   rūpaṃ
pañcavokārabhavoti. Na hevaṃ vattabbe .pe.
     [1218]   Rūpadhātu   bhavo   gati   .pe.  attabhāvapaṭilābhoti .
Āmantā   .  rūpaṃ  bhavo  gati  .pe.  attabhāvapaṭilābhoti  .  na  hevaṃ
vattabbe   .pe.   atthi   rūpadhātūpagaṃ  kammanti  .  āmantā  .  atthi
rūpūpagaṃ   kammanti   .   na   hevaṃ  vattabbe  .pe.  atthi  rūpadhātūpagā
sattāti   .   āmantā   .   atthi   rūpūpagā   sattāti  .  na  hevaṃ
vattabbe    .pe.   rūpadhātuyā   sattā   jāyanti   jiyyanti   miyyanti
cavanti    upapajjantīti    .   āmantā   .   rūpe   sattā   jāyanti
jiyyanti    miyyanti   cavanti   upapajjantīti   .   na   hevaṃ   vattabbe
.pe.  rūpadhātuyā  atthi  rūpaṃ  vedanā  saññā  saṅkhārā  viññāṇanti .
Āmantā  .  rūpe  atthi  rūpaṃ  vedanā  saññā  saṅkhārā  viññāṇanti.
Na  hevaṃ  vattabbe  .pe.  rūpadhātu  pañcavokārabhavoti  .  āmantā .
Rūpaṃ   pañcavokārabhavoti   .  na  hevaṃ  vattabbe  .pe.  rūpino  dhammā
rūpadhātu    kāmadhātuyā    atthi    rūpanti   .   āmantā   .   sāva
kāmadhātu   sā   rūpadhātūti   .   na   hevaṃ   vattabbe   .pe.  sāva
kāmadhātu   sā   rūpadhātūti   .   āmantā  .  kāmabhavena  samannāgato
puggalo   davīhi   bhavehi   samannāgato   hoti  kāmabhavena  ca  rūpabhavena
cāti. Na hevaṃ vattabbe .pe.
                      Rūpadhātukathā.
                       Arūpadhātukathā
     [1219]   Arūpino  dhammā  arūpadhātūti  .  āmantā  .  vedanā
bhavo    gati   sattāvāso   saṃsāro   yoni   viññāṇaṭṭhiti   attabhāva-
paṭilābhoti  .  na  hevaṃ  vattabbe  .pe.  atthi  vedanūpagaṃ  kammanti.
Na   hevaṃ   vattabbe   .pe.  atthi  vedanūpagā  sattāti  .  na  hevaṃ
vattabbe    .pe.    vedanāya   sattā   jāyanti   jiyyanti   miyyanti
cavanti   upapajjantīti   .   na  hevaṃ  vattabbe  .pe.  vedanāya  atthi
vedanā    saññā   saṅkhārā   viññāṇanti   .   na   hevaṃ   vattabbe
.pe. Vedanā catuvokārabhavoti. Na hevaṃ vattabbe .pe.
     [1220]   Arūpadhātu   bhavo   gati  .pe.  attabhāvapaṭilābhoti .
Āmantā   .   vedanā   bhavo  gati  .pe.  attabhāvapaṭilābhoti  .  na
hevaṃ   vattabbe   .pe.  atthi  arūpadhātūpagaṃ  kammanti  .  āmantā .
Atthi   vedanūpagaṃ   kammanti   .   na   hevaṃ   vattabbe   .pe.  atthi
arūpadhātūpagā  sattāti  .  āmantā  .  atthi  vedanūpagā  sattāti. Na
hevaṃ   vattabbe  .pe.  arūpadhātuyā  sattā  jāyanti  jiyyanti  miyyanti
cavanti   upapajjantīti   .   āmantā   .   vedanāya   sattā  jāyanti
jiyyanti   miyyanti   cavanti  upapajjantīti  .  na  hevaṃ  vattabbe  .pe.
Arūpadhātuyā    .    atthi    vedanā   saññā   saṅkhārā   viññāṇanti
āmantā  .  vedanāya  atthi  vedanā  saññā  saṅkhārā  viññāṇanti .
Na  hevaṃ  vattabbe  .pe.  arūpadhātu  catuvokārabhavoti  .  āmantā .
Vedanā  catuvokārabhavoti  .  na  hevaṃ  vattabbe  .pe.  arūpino dhammā
arūpadhātu   kāmadhātuyā  atthi  vedanā  saññā  saṅkhārā  viññāṇanti .
Āmantā   .  sāva  kāmadhātu  sā  arūpadhātūti  .  na  hevaṃ  vattabbe
.pe.   sāva   kāmadhātu  sā  arūpadhātūti  .  āmantā  .  kāmabhavena
samannāgato   puggalo   dvīhi  bhavehi  samannāgato  hoti  kāmabhavena  ca
arūpabhavena  cāti  .  na  hevaṃ  vattabbe  .pe.  rūpino  dhammā rūpadhātu
arūpino   dhammā   arūpadhātu   kāmadhātuyā   atthi  rūpaṃ  vedanā  saññā
saṅkhārā    viññāṇanti    .   āmantā   .   sāva   kāmadhātu   sā
rūpadhātu  sā  arūpadhātūti  .  na  hevaṃ  vattabbe  .pe.  sāva kāmadhātu
sā  rūpadhātu  sā  arūpadhātūti  .  āmantā  .  kāmabhavena  samannāgato
puggalo   tīhi   bhavehi  samannāgato  hoti  kāmabhavena  ca  rūpabhavena  ca
arūpabhavena cāti. Na hevaṃ vattabbe .pe.
                      Arūpadhātukathā.
                         -----------
                   Rūpadhātuyā āyatanakathā
     [1221]  Atthi  saḷāyataniko  attabhāvo rūpadhātuyāti. Āmantā.
Atthi  tattha  ghānāyatananti  .  āmantā  .  atthi  tattha gandhāyatananti.
Tananti   .   na  hevaṃ  vattabbe  .pe.  atthi  tattha  jivhāyatananti .
Āmantā   .  atthi  tattha  rasāyatananti  .  na  hevaṃ  vattabbe  .pe.
Atthi    tattha    kāyāyatananti    .    āmantā    .   atthi   tattha
phoṭṭhabbāyatananti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 395-403. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1210&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1210&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1210&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1210&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1210              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]