ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1700]   Na  vattabbaṃ  sabbamidaṃ  kammatoti  .  āmantā  .  nanu
vuttaṃ bhagavatā
           kammunā vattatī loko     kammunā vattatī pajā
           kammanibandhanā sattā    rathassāṇīva yāyato 1-
                 kammena kittiṃ labhate pasaṃsaṃ
                 kammena jāniñca vadhañca bandhaṃ
                 taṃ kammaṃ nānākaraṇaṃ viditvā
                 kasmā vade natthi kammanti loketi
attheva suttantoti. Āmantā. Tena hi sabbamidaṃ kammatoti.
                   Sabbamidaṃ kammatotikathā.
                       ---------------
                     Indriyabaddhakathā
     [1701]  Indriyabaddhaññeva dukkhanti. Āmantā. Indriyabaddhaññeva
@Footnote: 1 khu. su. 372.
Baddhaññeva   aniccaṃ  saṅkhataṃ  paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ
nirodhadhammaṃ    vipariṇāmadhammanti    .    na    hevaṃ   vattabbe   .pe.
Nanu   anindriyabaddhaṃ   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ
virāgadhammaṃ    nirodhadhammaṃ   vipariṇāmadhammanti   .   āmantā   .   hañci
anindriyabaddhaṃ    aniccaṃ    saṅkhataṃ    paṭiccasamuppannaṃ   khayadhammaṃ   vayadhammaṃ
virāgadhammaṃ    nirodhadhammaṃ    vipariṇāmadhammaṃ   no   vata   re   vattabbe
indriyabaddhaññeva dukkhanti.
     [1702]   Anindriyabaddhaṃ   aniccaṃ   saṅkhataṃ  paṭiccasamuppannaṃ  .pe.
Vipariṇāmadhammaṃ   tañca   na   dukkhanti   .   āmantā   .   indriyabaddhaṃ
aniccaṃ   saṅkhataṃ   .pe.  vipariṇāmadhammaṃ  tañca  na  dukkhanti  .  na  hevaṃ
vattabbe   .pe.   indriyabaddhaṃ   aniccaṃ   saṅkhataṃ  .pe.  vipariṇāmadhammaṃ
tañca    dukkhanti   .   āmantā   .   anindriyabaddhaṃ   aniccaṃ   saṅkhataṃ
.pe. Vipariṇāmadhammaṃ tañca dukkhanti. Na hevaṃ vattabbe .pe.
     [1703]  Indriyabaddhaññeva  dukkhanti  .  āmantā . Nanu yadaniccaṃ
taṃ   dukkhaṃ   vuttaṃ   bhagavatā   anindriyabaddhaṃ  aniccanti  .  āmantā .
Hañci    yadaniccaṃ   taṃ   dukkhaṃ   vuttaṃ   bhagavatā   anindriyabaddhaṃ   aniccaṃ
no vata re vattabbe indriyabaddhaññeva dukkhanti.



             The Pali Tipitaka in Roman Character Volume 37 page 579-580. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1700&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=37&item=1700&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1700&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1700&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1700              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]